adhigamaḥ अधिगमः
Definition: अधिगमः मनम् 1 Acquisition, obtaining, getting, finding &c.; (इच्छामि) श्रोतुं च सीताधिगमे प्रयत्नम् Rām.5. 64.32; दुरधिगमः परभागः Pt.5.34; वंशस्थितेरधिगमात् V. 5.15; दाराधिगमनम् Ms.1.112 marriage. -2 Mastery, knowledge; असच्छास्त्राधिगमनम् Ms.11.65. -3 Mercantile return, profit; acquiring property; निध्यादेः प्राप्तिः Mit. or धनप्राप्तिः; स्थापयन्ति तु यां वृद्धिं स तत्राधिगमं प्रति Ms.8.157. -4 Acceptance. -5 Intercourse. -6 Seeing, looking; अपनेष्यामि संतापं तवाधिगमशासनात् Rām.5.35.77.अधिगम्य adhigamya गमनीय gamanīya गन्तव्य gantavyaअधिगम्य गमनीय गन्तव्य pot. p. Attainable. &c.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |