adhityakā अधित्यका
Definition:
अधित्यका [अधि-त्यकन् P.V.2.34; पर्वतस्य आरूढस्थल- मधित्यका Sk.] A table-land, highland; स्थाणुं तपस्यन्तमधि- त्यकायां Ku.3.17; अधित्यकायामिव धातुमय्याम् R.2.29.
Home
>
Search
>
adhityakā
Dictionary:
Apte
Literary Sources:
Synonyms:
Wikipedia: