kutas कुतस्
Definition: कुतस् ind. 1 From where, whence; कस्य त्वं वा कुत आयातः Moha M.3. -2 Where, where else, in what (other) place &c.; तार्तीयस्य कुतो गतिः Bhāg.8.19.34; ईदृग्विनोदः कुतः Ś.2.5. -3 Why, wherefore, from what cause or motive; कुत इदमुच्यते Ś.5. -4 How, in what manner; स्फुरति च बाहुः कुतः फलमिहास्य Ś.1.16. -5 Much more, much less; न त्वत्समोस्त्यभ्यधिकः कुतो$न्यः Bg.11.43, 4.31; न मे स्तेनो जनपदे न कदर्यो ... न स्वैरी न स्वैरिणी कुतः Ch. Up. -6 Because, for; Ś.1. कुतस् is sometimes used merely for the abl. of किम्; कुतः कालात्समुत्पन्नम् V. P. (= कस्मात् कालात् &c.). कुतः becomes indefinite when connected with the particles चिद्, चन, or अपि. भयं कच्चिन्न चास्मासु कुतश्चिद्वि- द्यते महत् Rām.2.74.2.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |