kupyam कुप्यम्
Definition: कुप्यम् 1 A base metal. -2 Any metal but silver and gold; Ki.1.35; Ms.7.96;1.113; cf. स्यात् कोशश्च हिरण्यं च हेमरूप्ये कृता$कृते । ताभ्यां यदन्यत् तत् कुप्यम् ... Nm. रत्नान्नपानकुप्यानामाटतुर्नष्टसंस्मती । Bk.6.59. कुप्यप्रदिष्टानां च द्रव्याणामेकैकशो वा वनं निवेशयेत् Kau. A.2.2. -Comp. -धौतम् silver. -शाला a braziery.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |