kuśala कुशल
Definition: कुशल a. 1 Right, proper, good, auspicious; कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् Śi.16.41; न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्यते Bg.18.1. -2 Happy, prosperous. -3 Able, skilful, clever, proficient, wellversed; कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः Rām.7.54.16. with loc. or in comp.; दण्डनीत्यां च कुशलम् Y.1.313,2.181; Ms.7.19; R.3.12. -लम् 1 Welfare, a happy or prosperous condition, happiness; पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः R.1.58; अव्यापन्नः कुशलमबले पृच्छति त्वाम् Me.13; अपि कुशलं भवतः 'are you doing well' (how do you do?). -2 Virtue. -3 Cleverness, ability. -लः An epithet of Śiva. -Comp. -काम a. desirous of happiness. -प्रश्नः friendly inquiry after a person's health or welfare; cf. ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ Ms.2.127; cf. also मयाप्तं रामत्वं कुशलवसुता न त्वधिगता । S. D. -बुद्धि a. wise, intelligent, shrewd, sharp.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |