ajā अजा

Definition: अजा [न जायते इत्यजा] 1 (According to Sāṅkhya Philosophy) Prakṛti or Māyā, the verse which refers to अजा, (अजामेकां लोहितशुक्लकृष्णाम् &c.) is interpreted by the Vedāntins as referring to the प्रकृति consisting of तेजस्, अप् and अन्न, See Ś. B. -2 A she-goat. -Comp. -गलस्तनः the fleshy protuberance or nipple hanging down from the neck of goats: (fig.) an emblem of anything worthless or useless; धर्मार्थकाममोक्षाणां यस्यैको$पि न विद्यते । ˚स्तनस्येव तस्य जन्म निरर्थकम् ॥ स्तनवदवलम्बते यः कण्ठे $जानां मणिः स विज्ञेयः Bṛ. S.65.3. -जीवः, -पालकः a goat-herd, See अजजीव &c. -तौल्वलिः [शाक ˚गण] Name of a sage who lived on the milk of goats (अजादुग्धेन वर्तमानः).अजका-अजिका (स्वार्थे कन् टाप्) 1 A young she-goat. -2 [अजस्य विकारः अवयवः गलस्तनः पुरीषं वा] The fleshy protuberance on the neck, or its excrement. -3. A disease of the pupil of the eye. -Comp. -जातः [अजकेव जातः] the above disease, (अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः । विदार्य कृष्णं प्रचयो$भ्युपैति तं चाजकाजातमिति व्यवस्येत् ॥)


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: