kalya कल्य

Definition: कल्य a. [कलयति चेष्टामत्र, कल्-यक्; कल् कर्मणि यत्, कलासु साधु कला-यत् वा Tv.] 1 Sound, free from sickness, healthy; सर्वः कल्ये वयसि यतते लब्धुमर्थान्कुटुम्बी V.3.1;Y.1.28; यावदेव भवेत्कल्यस्तावच्छ्रेयः समाचरेत् Mb. -2 Ready, prepared; कथयस्व कथामेतां कल्याः स्मः श्रवणे तव Mb.1.5.3. -3 Clever. -4 Agreeable, auspicious (as a discourse); स स्नुषामब्रवीत्काले कल्यवादी महातपाः Mb.11.14.6. -5 Deaf and dumb. -6 Instructive. -7 Perfect in arts; कल्यो निरामये सज्जे दक्षे साधौ कलासु च Nm. -ल्यम् 1 Dawn, daybreak; य इदं कल्य उत्थाय महापुरुषलक्षणम् Bhāg.12.11.26. -2 To-morrow. -3 Spirituous liquor. -4 Congratulation, good wishes. -5 Good news. -ल्यः 1 means; सामदानादिभिः कल्यैः (आनय) Rām.4.37.9. -2 Hurling, casting (of missiles); Mb.7.195.3. -Comp. -आशः, -जग्धिः f. the morning meal, breakfast. -पालः, -पालकः a distiller. -वर्तः morning meal, breakfast. भोः सुखं न आमयपरिभूतमकल्यवर्तं च Ś.3. (-तम्) (hence) anything light, trivial, or unimportant; a trifle; ननु कल्यवर्तमेतत् Mk.2 but a trifle; स्त्रीकल्यवर्तस्य कारणेन 4; स इदानीमर्थ- कल्यवर्तस्य कारणादिदमकार्यं करोति 9.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: