kalyāṇa कल्याण

Definition: कल्याण a. (-णा or -णी f.) [कल्ये प्रातः अण्यते शब्द्यते, अण्-घञ्] 1 Blessed, happy, lucky, fortunate; त्वमेव कल्याणि तयोस्तृतीया R.6.29; Me.111. -2 Beautiful, agreeable, lovely. -3 Excellent, illustrious; यत् कल्याणं जिघ्रति तदात्माने Bṛi. Up.1.3.3; Mu.4.4. -4 Auspicious, salutary, propitious, good; U.2.2; कल्याणानां त्वमसि महतां भाजनं विश्वमूर्ते Māl.1.3. -5 True, authentic; कल्याणी बत गाथेयम् Rām.5.34.6. -णम् 1 Good fortune, happiness, good, prosperity; कल्याणं कुरुतां जनस्य भगवां- श्चन्द्रार्धचूडामणिः H.1.185; तद्रक्ष कल्याणपरंपराणां भोक्तारमूर्ज- स्वलमात्मदेहम् R.2.5;17.11; Ms.3.6; so ˚अभिनिवेशी K.14. -2 Virtue. -3 Festival. -4 Gold. -5 Heaven. -6 A class of five-storeyed buildings; Māna.23.3. 32. -णः 1 An elephant in the fourth decade. Mātaṅga L.5.14,6.6,9.26. -2 A particular Rāga. -णी 1 A cow. -2 Holy or sacred cow; उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् R.1.87. -3 A young cow, heifer; U.4. -4 A Particular Rāgiṇī. -Comp. -कृत् a. 1 doing good, beneficial, good; न हि कल्याण- कृत्कश्चिद् दुर्गतिं तात गच्छति Bg.6.4. -2 propitious, lucky (also कल्याणचारः). -3 virtuous. -धर्मन् a. virtuous. -पञ्चकः a. horse with white feet and white mouth, a kind of horse; यस्य पादाः सिताः सर्वे तथा वक्त्रे च मध्यमः । कल्याण- पञ्चकः प्रोक्तः सर्वकल्याणकारकः ॥ Śalihotra of भोज. 7. -बीजम् a kind of pulse (Mar. मसुरा). -मल्लः Name of the author of Anaṅgaraṅga. -योगः a kind of astrological योग. -वचनम् a friendly speech, good wishes. -वाचनम् Giving of blessing after the completion of an auspicious कर्म.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: