atirathaḥ अतिरथः
Definition: अतिरथः [अतिक्रान्तो रथं रथिनमू] An unrivalled warrior, fighting from his car (अमितान् योधयेद्यस्तु संप्रोक्तो$तिरथस्तु सः); दत्त्वा$भयं सो$तिरथः Ve.3.28. Several Atirathas are mentioned in Bhārata Udyogaparvan (रथातिरथसंख्यान- पर्ब 9) मद्रराजो महेष्वासः शल्यो मे$तिरथो मतः Mb.5.165.26.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |