atirathaḥ अतिरथः

Definition: अतिरथः [अतिक्रान्तो रथं रथिनमू] An unrivalled warrior, fighting from his car (अमितान् योधयेद्यस्तु संप्रोक्तो$तिरथस्तु सः); दत्त्वा$भयं सो$तिरथः Ve.3.28. Several Atirathas are mentioned in Bhārata Udyogaparvan (रथातिरथसंख्यान- पर्ब 9) मद्रराजो महेष्वासः शल्यो मे$तिरथो मतः Mb.5.165.26.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: