dhanin धनिन्

Definition: धनिन् a. (-नी f.) Rich, opulent, wealthy. -m. 1 A wealthy man; धनिनः श्रोत्रियो राजा नदी वैद्यश्च पञ्चमः Chāṇakya śatakam. -2 A creditor; Y.2.18; गृहीतानुक्रमाद् दाप्यो धनिनामधमर्णिकः 41; Ms.8.61. -3 The possessor of anything.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: