darśana दर्शन
Definition: दर्शन a. [दृश्-ल्युट्] 1 Seeing, looking at (at the end of comp.); देव˚, धर्म˚, &c. -2 Showing, exhibiting. -3 Demonstrating, teaching; भागवतधर्मदर्शना नव महाभागवताः Bhāg.5.4.12. -नम् 1 Looking at, seeing, observing; अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः R.3.41. -2 Knowing, understanding, perceiving, foreseeing; प्रमदा- मनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् R.8.72. -3 Sight, vision; चिन्ताजडं दर्शनम् Ś.4.6. -4 The eye. -5 Inspection, examination; बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् Y.1.329. -6 Showing, displaying, exhibition. -7 Becoming visible; रावणिः पितरं युद्धे दर्शनस्थो$ब्रवीदिदम् Rām.7.29.32. -8 Visiting, paying a visit, a visit; देवदर्शनम् Y.1.84. -9 (Hence) Going into the presence of, audience; मारीचस्ते दर्शनं वितरति Ś.7; राजदर्शनं मे कारय &c. -1 Colour, aspect, appearance, semblance, अनेकाद्भुतदर्शनम् Bg.11.1; R.3.57. -11 Appearance, producing (in court); यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः Ms.8.158,16. -12 A vision, dream, dream. -13 Discernment, understanding, intellect; सम्यग्दर्शन- संपन्नः कर्मभिर्न निबध्यते Ms.6.74. -14 Judgment, apprehension. -15 Religious knowledge. -16 A doctrine or theory prescribed in a system. -17 A system of philosophy; as in सर्वदर्शनसंग्रह. -18 A mirror. -19 Virtue, moral merit. -2 Opinion; अथानुजं भृशमनुशास्य दर्शनम् Rām.2.21.64. -21 Intention. -22 Demonstration. -23 A sacrifice. -24 Mention, assertion; दर्शनादर्शन- योश्च दर्शनं प्रमाणम् ŚB. on MS.1.7.36. -25 Experiencing; भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् Bhāg.8.25. -Comp. -ईप्सु a. anxious to see. -उज्ज्वला the great white jasmine. -गृहम् an audience chamber. -पथः the range of sight or vision, horizon; मम दर्शनपथमवतीर्णः Ś.3. 'crossed my sight'; क्रमेण तस्मिन्नवतीर्णदृक्पथे N. -प्रतिभूः, -प्रातिभाव्यम् a bail or surety for appearance; Y.2.54; Ms.8.16.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |