bhastakam भस्तकम्

Definition: भस्तकम् 1 Gold or silver. -2 Morbid appetite from over-digestion of food; कट्वादिरूक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धौ । अतिप्रवृद्धः पवनान्वितो$ग्निर्भुक्तं क्षणाद् भस्म करोतियस्मात् ॥ तस्मादसौ भस्मकसंज्ञको$भूदुपेक्षितो$यं पचते च धातून् Bhāva. P. -3 A kind of disease of the eyes.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: