barsvya बर्स्व्य
Definition: connected with the socket of the teeth. As the utterance of र् proceeds from the socket of the teeth, र् is called बर्स्व्य. cf. उपसंहृततरे च जिह्वाग्रमृकारर्कारल्कारेषु बर्स्वेषूपसंहरति T.Pr.II.18.बर्स्व is explained here by the commentator as दन्तपङ्क्तेरुपरिष्टादुच्चप्रदेशेषु ऋकारस्य ॠकारस्य ऌकारस्य च बर्स्वाः स्थानम् । The word उपरिष्टात् in the explanation given above is questionable;the explanation given by Uvvata in his comment on वर्त्स्यमेकं इच्छन्ति रेफम् R. Pr. I. 20.viz. वर्त्सशब्देन दन्तमूलादुपरिष्टादुच्छूनः प्रदेश उच्यते appears better although apparently वर्त्स is written in the text for बर्स्व or वर्त्स्व.
|
|
Dictionary: Abhyankar Literary Sources: Synonyms: Wikipedia: |