aurasa अउरस

Definition: produced from the chest; the Visajanīya and h (हकार) are looked upon as औरस and not कण्ठ्य by Some ancient phoneticians;cf. केचिदाचार्याः एतौ हकारविसर्जनीयौ उर:स्थानाविच्छन्ति com. on R.Pr.I.18: cf. also हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम् । उरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् । Pān. Śikṣā. 16.


Dictionary: Abhyankar
Literary Sources:
Synonyms:
Wikipedia: