aryaman अर्यमन्
Definition: अर्यमन् m. [अर्यं श्रेष्ठं मिमीते; मा-कनिन् निपातोयम् Uṇ.1. 156] 1 The Sun. अहं हि पृष्टो$र्यमणो भवद्भिः Bhāg.1.18. 23; प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव Śi.2.39; तिमिरमिवार्य- मरश्मिमभिः समग्रम् Śiva. B.3.5. -2 The head of the Pitṛis or Manes; पितृणामर्यमा चास्मि Bg.1.2. -3 The constellation उत्तराफल्गुनी. -4 Name of the arka plant. -5 One of the Ādityas; शं नो भवत्वर्यमा T. UP.1.1.1. -6 A bosom-friend, play-fellow. -Comp. -देवा Name of the 12th lunar mansion.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |