akṣaṇvat अक्षण्वत्

Definition: अक्षण्वत् a. [अक्षन् अस्यास्ति, अक्षन्-मतुप्, मस्य वः P.VIII 2.16, अन्नन्तान्मतोर्नुट् स्यात् Sk.] Having eyes; अक्षण्वन्तः कर्णवन्तः Rv.1.71.7.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: