apabhraṃśa अपभ्रंश
Definition: degraded utterance of standard correct forms or words: corrupt form: e. g. गावी, गोणी and the like, of the word गो, cf. गौः इत्यस्य शब्दस्य गावी गोणी गोता गोपोतलिका इत्येवमादयः अपभ्रंशाः M. Bh. on I.l.l; cf शब्दसंस्कारहीनो यो गौरिति प्रयुयुक्षिते । तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् Vāk. Pad I.149: सर्वस्य हि अपभ्रंशस्य साधुरेव प्रकृतिः com. on Vāk. Pad I. 149.
|
|
Dictionary: Abhyankar Literary Sources: Synonyms: Wikipedia: |