anantara अनन्तर
Definition: अनन्तर a. [नास्ति अन्तरं व्यवधानं, मध्यः; अवकाशः &c. यस्य] 1 Having no interior or interior space, limitless; तदेतत् ब्रह्म अपूर्वमनन्तरं अवाह्यम् Br. Up.2.5.19. -2 Having no interval or interstice or pause (of space or time); compact, close; हलो$नन्तराः संयोगः P.I.1.7, See संयोग. -3 (a) Contiguous, neighbouring, adjoining; Rām.4.21. 14; अनयत् प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् R.8.19; भारतवर्षा- दुत्तरेण अनन्तरे किंपुरुषनाम्नि वर्षे K.136; immediately adjoining; Ki.2.53. R.7.21; not distant from (with abl.); आत्मनो$नन्तरममात्यपदं ग्राहितः Mu.4; ब्रह्मावर्तादनन्तरः Ms.2.19 (Kull. अनन्तरः किंचिदूनः); अरेः अनन्तरं मित्रम् 7.158; or in comp.; विषयानन्तरो राजा शत्रुः Ak. who is an immediate neighbour. -4 Immediately before or after; Rām.4.29.31. तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् Ku.4.32 soon after, just afterwards; अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः Chānd. M. having characteristics mentioned just before. -5 Following, coming close upon (in comp.); शङ्खस्वनानन्तरपुष्पवृष्टि Ku.1.23;2.53; ˚कर- णीयम् Ś.4 the next duty, what should be done next. -6 Belonging to the caste immediately following; पुत्रा ये$नन्तरस्त्रीजाः Ms.1.14. -7 Uninterrupted, unbroken, continuous. सुखदुःखावृते लोके नेहास्त्येकमनन्तरम् Mb.12.153. 89. -8 Straight, direct (साक्षात्). अथवा$नन्तरकृतं किंचिदेव निदर्शनम् Mb.12.35.9. -रम् [न. त.] 1 Contiguity, proximity; अनन्तरविहिते चास्यासने K.93. -2 Brahman, the supreme soul (as being of one entire essence). -रम् ind. [Strictly it is acc. of time कालात्यन्तसंयोगः; नास्ति अन्तरं यथा स्या तथा] 1 Immediately after, afterwards. -2 (with a prepositional force) After (with abl.); पुराणपत्त्रापग- मादनन्तरम् R.3.7; त्यागाच्छान्तिरनन्तरम् Bg.12.12; गोदानविधे- रनन्तरम् R.3.33,36.;2.71; स्वामिनो$नन्तरं भृत्याः Pt.1; rarely with gen.; अङ्गदं चाधिरूढस्तु लक्ष्मणो$नन्तरं मम Rām.; or in comp.; घनोदयाः प्राक् तदनन्तरं पयः Ś7.3.; R.4. 2.; Ms.3.252, Y.2.41; वचनानन्तरमेव K.78 immediately after those words. -Comp. -जः or जा [अनन्तरस्या अनन्तरवर्णाया मातुः जायते] 1 the child of a Kṣatriyā or Vaiśyā mother, by a father belonging to the caste imme- diately above the mother's, स्त्रीष्वनन्तरजातासु द्विजैरुत्वादिता- न्सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ Ms.1.6. -2 born immediately before or after; a younger or elder brother. Legitimate son (औरसः); आत्मा पत्रश्च विज्ञेयस्तस्या- नन्तरजश्च यः Mb.13.49.3. (-जा) a younger or elder sister; अनुष्ठितानन्तरजाविवाहः R.7.32.; so ˚जात.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |