aṅganam अङ्गनम्
Definition: अङ्गनम् णम् [अङ्ग्यते गृहान्निःसृत्य गम्यते अत्र; अङ्ग्-ल्युट्, वा णत्वम् Tv.] 1 A place to walk in, a courtyard, an area, yard, court; गृह˚; गगन˚ the wide firmament; ˚भुवः केसरवृक्षस्य v. l. बालबकुलस्य Māl. 1 situated or being in the courtyard. -2 [करणे ल्युट्] A conveyance. -3 [भावे ल्युट्] Going, walking &c.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |