Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"yuddham" has 3 results
yuddham: neuter accusative singular past passive participle stem: yuddha.
yuddham: neuter nominative singular past passive participle stem: yuddha.
yuddham: masculine accusative singular past passive participle stem: yuddha.
Amarakosha Search
Vedabase Search
Wordnet Search
"yuddham"" has 2 results.

yuddham

yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ   

śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।

yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।

yuddham

kalahaḥ, vādaḥ, yuddham, āyodhanam, janyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṅkhyam, samīkam, sāmparāyikam, samaraḥ, anīkaḥ, raṇaḥ, vigrahaḥ, samprahāraḥ, kaliḥ, sphoṭaḥ, saṃyugaḥ, āhavaḥ, samitiḥ, samit, ājiḥ, śamīkam, saṃspheṭaḥ   

kasyāpi viṣaye parasparaviṣaye vā prayuktaṃ dūṣitaṃ jalpanam।

saḥ kalahasya kāraṇaṃ jñātuṃ icchati।

Parse Time: 6.344s Search Word: yuddham" Input Encoding: IAST IAST: yuddham