Word | Reference | Gender | Number | Synonyms | Definition |
---|
 |
agniḥ | | Masculine | Singular | jvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥ | fire god |
 |
ahaṃkāravān | 3.1.48 | Masculine | Singular | ahaṃyuḥ | |
 |
ajagaraḥ | | Masculine | Singular | śayuḥ, vāhasaḥ | sort of snake |
 |
anugrahaḥ | 3.4.13 | Masculine | Singular | abhyupapattiḥ | |
 |
anuśayaḥ | 3.3.156 | Masculine | Singular | āpat, yuddhaḥ, āyatiḥ | |
 |
arghaḥ | 3.3.32 | Masculine | Singular | māsam, amātyaḥ, atyupadhaḥ, medhyaḥ, sitaḥ, pāvakam | |
 |
arśasaḥ | 2.6.59 | Masculine | Singular | arśorogayutaḥ | |
 |
artiḥ | 3.3.74 | Feminine | Singular | yugaḥ, agnitrayaḥ | |
 |
aśaḥ | 2.9.90 | Masculine | Singular | riktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, vasu | |
 |
asraḥ | 3.3.172 | Masculine | Singular | vāyuḥ, karbukaḥ | |
 |
aśvamedhīyaḥ | 2.8.45 | Masculine | Singular | yayuḥ | |
 |
āśvinaḥ | | Masculine | Singular | āśvayujaḥ, iṣaḥ | aashvinah |
 |
balabhadraḥ | 1.1.23-24 | Masculine | Singular | baladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥ | balaram |
 |
baliḥ | 3.3.203 | Masculine | Singular | āyudham, ruk | |
 |
bheṣajam | 2.6.50 | Neuter | Singular | jāyuḥ, auṣadham, bhaiṣajyam, agadaḥ | |
 |
bhogaḥ | 3.3.28 | Masculine | Singular | kṛtādayaḥ, yugmam | |
 |
brahmatvam | 2.7.55 | Neuter | Singular | brahmabhūyam, brahmasāyujyam | |
 |
caurakaḥ | 2.10.24 | Masculine | Singular | parāskandī, taskaraḥ, aikāgārikaḥ, pratirodhī, dasyuḥ, malimlucaḥ, pāṭaccaraḥ, moṣakaḥ, stenaḥ | |
 |
citram | 3.3.186 | Neuter | Singular | āyudham, loham | |
 |
dhruvaḥ | 3.3.219 | Masculine | Singular | kalahaḥ, yugmam | |
 |
dyauḥ | 1.2.1 | Feminine | Singular | vyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣam | sky |
 |
elāparṇī | | Feminine | Singular | yuktarasā, suvahā, rāsnā | |
 |
garbhāśayaḥ | 2.6.38 | Masculine | Singular | jarāyuḥ, ulbam | |
 |
ghāsaḥ | | Masculine | Singular | yuvasam | |
 |
gudam | 2.6.74 | Neuter | Singular | pāyuḥ, apānam | |
 |
indraḥ | 1.1.45 | Masculine | Singular | marutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥ | indra, the king of the gods |
 |
jaivātṛkaḥ | 3.1.4 | Masculine | Singular | āyuṣmān | |
 |
jihmaḥ | 3.3.149 | Masculine | Singular | yuktam, śaktam, hitam | |
 |
kaladhautam | 3.3.83 | Neuter | Singular | yuktam, kṣmādiḥ, ṛtam, prāṇī, atītaḥ | |
 |
kamalottram | 2.9.107 | Neuter | Singular | ūrṇāyuḥ | |
 |
karmendriyam | | Neuter | Singular | pādaḥ, pāyuḥ, upasthaḥ, vāk, pāṇiḥ | organ of action |
 |
kaṭu | 3.3.41 | Masculine | Singular | atyutkarṣaḥ, āśrayaḥ | |
 |
ketanam | 3.3.121 | Neuter | Singular | lokavādaḥ, paśvahipakṣiṇāṃyuddham | |
 |
kovidāraḥ | 2.4.22 | Masculine | Singular | yugapatrakaḥ, camarikaḥ, kuddālaḥ | |
 |
kṛkavākuḥ | 2.5.19 | Masculine | Singular | caraṇāyudhaḥ, tāmracūḍaḥ, kukkuṭaḥ | |
 |
kṣayaḥ | 3.3.153 | Masculine | Singular | puṣyaḥ, kaliyugam | |
 |
madanaḥ | 1.1.25-26 | Masculine | Singular | brahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥ | kamadeva |
 |
madhyam | 3.3.169 | Masculine | Singular | yugam, saṃśayaḥ | |
 |
mṛgaḥ | 2.2.9-11 | Masculine | Singular | hariṇaḥ, ajinayoniḥ, kuraṅgaḥ, vātāyuḥ | |
 |
nasyotaḥ | 2.9.64 | Masculine | Singular | yugapārśvagaḥ | |
 |
nīlakaṇṭhaḥ | 3.3.46 | Masculine | Singular | atiyuvā, alpaḥ | |
 |
niyuddham | 2.8.108 | Neuter | Singular | bāhuyuddham | |
 |
nṛgavādyā | 3.1.49 | Masculine | Singular | jarāyujaḥ | |
 |
nyāyyam | 2.8.24 | Masculine | Singular | yuktam, aupayikam, labhyam, bhajamānam, abhinītam | |
 |
parāgaḥ | 3.3.26 | Masculine | Singular | saṃhananam, upāyaḥ, dhyānam, saṅgatiḥ, yuktiḥ | |
 |
picchilā | 2.2.46 | Feminine | Singular | mocā, sthirāyuḥ, śālmaliḥ, pūraṇī | |
 |
piśunaḥ | 3.3.134 | Masculine | Singular | paricchedaḥ, paryuptaḥ, salilasthitaḥ | |
 |
prabhā | | Feminine | Singular | śociḥ, dyutiḥ, bhā, ruk, rociḥ, chaviḥ, tviṭ, dīptiḥ, bhāḥ, ruciḥ | light |
 |
prakṛtiḥ | 3.3.79 | Feminine | Singular | kṣitivyudāsaḥ | |
 |
prāṇī | | Masculine | Singular | jantuḥ, janyuḥ, śarīrī, cetanaḥ, janmī | animal |
 |
pratyūṣaḥ | | Masculine | Singular | aharmukham, kalyam, uṣaḥ, pratyuṣaḥ, prabhātam | dawn |
 |
rajatam | 3.3.86 | Masculine | Singular | yuktaḥ, atisaṃskṛtaḥ, marṣī | |
 |
ṛṇam | 2.9.3 | Neuter | Singular | paryudañcanam, uddhāraḥ | |
 |
śaṃbhuḥ | | Masculine | Singular | kapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51) | shiva, god |
 |
śampā | 1.3.9 | Feminine | Singular | cañcalā, taḍit, hrādinī, vidyut, kṣaṇaprabhā, śatahradā, capalā, saudāminī, airāvatī | lighting |
 |
saṃvit | 1.5.5 | Feminine | Singular | pratiśravaḥ, saṃśravaḥ, pratijñānam, abhyupagamaḥ, āśravaḥ, āgūḥ, samādhiḥ, aṅgīkāraḥ, niyamaḥ | agreement |
 |
śamyā | 2.9.14 | Feminine | Singular | yugakīlakaḥ | |
 |
śaṅkhaḥ | 3.3.23 | Masculine | Singular | viśikhaḥ, vāyuḥ | |
 |
śaraṇam | 3.3.59 | Neuter | Singular | asambādhaṃcamūgatiḥ, ghaṇṭāpathaḥ, prāṇyutpādaḥ | |
 |
śastrājīvaḥ | 2.8.69 | Masculine | Singular | kāṇḍapṛṣṭhaḥ, āyudhīyaḥ, āyudhikaḥ | |
 |
śastram | 2.8.84 | Neuter | Singular | astram, āyudham, praharaṇam | |
 |
śatruḥ | 2.8.10 | Masculine | Singular | ārātiḥ, śātravaḥ, ahitaḥ, durhṛd, sapatnaḥ, paraḥ, dasyuḥ, vipakṣaḥ, dveṣaṇaḥ, vairī, pratyarthī, abhighātī, amitraḥ, dviṭ, dviṣan, ripuḥ | |
 |
śivā | 2.2.5 | Feminine | Singular | jambukaḥ, kroṣṭā, mṛgradhūrtakaḥ, pheravaḥ, vañcalaḥ, gomāyuḥ, pheruḥ, sṛgālaḥ, bhūrimāyaḥ | |
 |
śobhā | 1.3.17 | Feminine | Singular | kāntiḥ, dyutiḥ, chaviḥ | beauty of splendour |
 |
srastam | 3.1.104 | Masculine | Singular | pannam, cyutam, galitam, dhvastam, bhraṣṭam, skannam | |
 |
srotaḥ | 3.3.241 | Neuter | Singular | yuvā, alpaḥ | |
 |
śubhacchā | 2.9.77 | Masculine | Singular | uraṇaḥ, ūrṇāyuḥ, meṣaḥ, vṛṣṇiḥ, eḍakaḥ, uramraḥ | |
 |
sūraḥ | 1.3.28-30 | Masculine | Singular | sahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53) | the sun |
 |
svacchandaḥ | 3.3.200 | Masculine | Singular | caturthaṃyugam | |
 |
śvasanaḥ | | Masculine | Singular | vāyuḥ, pṛṣadaśvaḥ, anilaḥ, mārutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥ | air or wind |
 |
taruṇī | 2.6.8 | Feminine | Singular | yuvatiḥ | |
 |
ubhayedyuḥ | 2.4.21 | Masculine | Singular | ubhayadyuḥ | |
 |
utsukaḥ | 3.1.7 | Masculine | Singular | iṣṭārthodyuktaḥ | |
 |
vāhanam | 2.8.59 | Neuter | Singular | dhoraṇam, yānam, yugyam, pattram | |
 |
vārtam | 3.3.82 | Masculine | Singular | yugam, paryāptiḥ | |
 |
vasnasā | 2.6.66 | Feminine | Singular | snāyuḥ | |
 |
vāvadūkaḥ | 3.1.33 | Masculine | Singular | vāgmī, ativaktā, vācoyuktipaṭuḥ | |
 |
viṣṇuḥ | 1.1.18-21 | Masculine | Singular | adhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45) | vishnu, the god |
 |
viviktaḥ | 3.3.89 | Masculine | Singular | pūjitaḥ, arātiḥ, abhiyuktaḥ, agrataḥkṛtaḥ | |
 |
vyādhaḥ | 2.10.19 | Masculine | Singular | mṛgavadhājīvaḥ, mṛgayuḥ, lubdhakaḥ | |
 |
yuddham | 2.8.107 | Neuter | Singular | āyodhanam, pravidāraṇam, saṃkhyam, samaraḥ, kalahaḥ, abhisaṃpātaḥ, saṃyogaḥ, saṃgrāmaḥ, saṃyat, samit, janyam, mṛdham, samīkam, anīkaḥ, vigrahaḥ, kaṃliḥ, abhyāmardaḥ, āhavaḥ, samitiḥ, yut, pradhanam, āskandanam, sāṃparāthikam, raṇaḥ, saṃprahāraḥ, saṃsphoṭaḥ, samāghātaḥ, samudāyaḥ, ājiḥ | |
 |
yugmam | 2.5.41 | Neuter | Singular | yugalam, yugam | |