Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "yos" has 4 results.
     
yos: masculine ablative singular stem: yu
yos: feminine ablative singular stem: yu
yos: feminine genitive singular stem: yu
yos
     Monier-Williams
          Search  
5 results for yos
     
Devanagari
BrahmiEXPERIMENTAL
yosind. (only in ś/aṃ y/oḥ-and ś/aṃ ca y/oś ca-) welfare, health, happiness View this entry on the original dictionary page scan.
priyosriyamfn. loving cows, amorous (said of a bull) View this entry on the original dictionary page scan.
śaṃyosind. equals śaṃ yos- (See under 2. śam-) View this entry on the original dictionary page scan.
śaṃyosind. equals śaṃ-yor-vāk/a- View this entry on the original dictionary page scan.
yosāvitra(in tr/aḥ-,said to be = vāyu-savitṛbhyām-) View this entry on the original dictionary page scan.
     Macdonell Vedic Search  
1 result
     
yos yós, n. blessing, ii. 33, 13; x. 15, 4.
     Macdonell Search  
1 result
     
yos indc. health (only in sám yóh and sam ka yos ka; V.).
       Bloomfield Vedic
         Concordance  
99 results
     
apīva yoṣā janimāni vavre RV.3.38.8d.
divye yoṣaṇe bṛhatī surukme RV.10.110.6c; AVś.5.12.6c; VS.29.31c; MS.4.13.3c: 202.6; KS.16.20c; TB.3.6.3.3c; N.8.11c.
garbhe yoṣām adadhur vatsam āsani RV.10.53.11a.
gṛbhṇanti yoṣaṇo daśa RV.9.1.7b.
iṣirā yoṣā yuvatir damūnāḥ AVś.19.49.1a; AVP.14.8.1a.
janayan yoṣāṃ bṛhataḥ pitur jām RV.10.3.2b; SV.2.897b.
janiṣṭa yoṣā patayat kanīnakaḥ RV.10.40.9a.
kiyatī yoṣā maryato vadhūyoḥ RV.10.27.12a.
mṛjanti yoṣaṇo daśa RV.9.6.5b.
nendro yoṣaty ā gamat RV.8.33.9d; AVś.20.53.3d; 57.13d; SV.2.1048d.
puraṃdhiṃ yoṣām śś.8.18.1. Cf. next.
puraṃdhir yoṣā VS.22.22; TS.7.5.18.1; MS.3.12.6: 162.9; KSA.5.14; TB.3.8.13.2; śB.13.1.9.6. Cf. prec.
ṛtasya yoṣā na mināti dhāma RV.1.123.9c.
ṛtāvarīr yoṣaṇās tisro apyāḥ RV.3.56.5c.
tena yoṣitam ij jahi AVś.6.101.1d.
uta yoṣaṇe divye mahī naḥ RV.7.2.6a.
yad yoṣit pativratā TA.1.27.4b.
akṣos tanvo rapaḥ # AVś.5.4.10b. So the vulgata for akṣyos etc.
akṣṇoś # see akṣyoś.
agniṃ śaṃ yoś ca dātave # RV.8.71.15b.
ajohavīn nādhamāneva yoṣā # RV.5.78.4b.
ato no 'nyat pitaro mā yoṣṭa (HG. yūḍhvam) # Apś.1.10.1; Mś.1.1.2.28; HG.2.12.8. See mā no 'to 'nyat, and mā vo 'to 'nyat.
atyo na yoṣām ud ayaṃsta bhurvaṇiḥ # RV.1.56.1b.
adha syā yoṣaṇā mahī # RV.8.46.33a.
abhi tvā yoṣaṇo daśa # RV.9.56.3a.
abhi pravanta samaneva yoṣāḥ # RV.4.58.8a; AVP.8.13.8a; VS.17.96a; KS.40.7a; Apś.17.18.1a; N.7.17a,20. P: abhi pravanta śś.10.12.15; 14.57.1,2.
abhrātara iva jāmayaḥ (N. yoṣāḥ) # AVś.1.17.1c; N.3.4c.
abhrātaro na yoṣaṇo vyantaḥ # RV.4.5.5a.
amūr yā yanti yoṣitaḥ (N. jāmayaḥ) # AVś.1.17.1a; N.3.4a. P: amūr yāḥ Kauś.26.9.
ayāḍ agnir indrāgniyoś chāgasya haviṣaḥ priyā dhāmāni # TB.3.6.11.4; 12.1. See ayāḍ indrāgnyoś.
ayāḍ indrāgnyoś chāgasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 209.4. See ayāḍ agnir indrāgniyoś.
aśastitūr asi vṛtratūr asmān patho jyaiṣṭhyān mā yoṣam # KS.7.13. See sapatnatūr.
ā ghā yoṣeva sūnarī # RV.1.48.5a.
ād īṃ tritasya yoṣaṇaḥ # RV.9.32.2a; SV.2.121a. Cf. etaṃ tri-.
ā yad vāṃ yoṣaṇā ratham # RV.8.8.10a. Cf. next but one.
ā yayos triṃśataṃ tanā # RV.9.58.4a; SV.2.410a.
āyuṣkṛte svāhā # KS.39.2. See āyoṣkṛte.
āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam # JB.1.167. See prec.
āyoḥ patmane svāhā # KS.39.2. See āyoṣ patvane.
āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām # MS.2.8.14: 118.11. P: āyoṣ ṭvā sadane sādayāmi Mś.6.2.3.12. See next, and āyos tvā.
āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye (VS.śB. hṛdaye raśmīvatīṃ bhāsvatīm) # VS.15.63; PB.6.4.3; JB.1.70 (bis, once in fragments); śB.8.7.3.13. Ps: āyoṣ ṭvā Kś.17.12.26; āyoḥ Lś.1.7.4. See prec., and āyos tvā.
āyos tvā sadane sādayāmy avataś chāyāyām # TS.4.4.3.3; KS.17.10. P: āyos tvā sadane sādayāmi KS.21.3; Apś.17.3.8. See āyoṣ ṭvā.
āsā bharata niṣkṛtaṃ na yoṣaṇā # RV.10.40.6d.
idaṃ tad rūpaṃ yad avasta yoṣā # AVś.14.1.56a.
indriyāj jyaiṣṭhyāc chraiṣṭhyān mā yoṣam # JB.2.67.
ihaiva staṃ mā vi yauṣṭam (ApMB. yoṣṭam) # RV.10.85.42a; AVś.14.1.22a; ApMB.1.8.8a (ApG.2.6.10). P: ihaiva stam śG.1.16.12. Cf. BṛhD.7.137 (B).
ihaivaidhi māpa cyoṣṭhāḥ (TB. mā vyathiṣṭhāḥ) # RV.10.173.2a; AVś.6.87.2a; KS.35.7a; TB.2.4.2.8a; Apś.14.27.7a.
upo ruruce yuvatir na yoṣā # RV.7.77.1a. P: upo ruruce śś.6.5.6.
etaṃ tritasya yoṣaṇaḥ # RV.9.38.2a; SV.2.625a. Cf. ād īṃ tri-.
emā agur yoṣitaḥ śumbhamānāḥ # AVś.11.1.14a. P: emā aguḥ Kauś.60.26.
ainaṃ gachanti samanaṃ na yoṣāḥ (AVP. samaneva yoṣāḥ) # RV.10.168.2b; AVP.1.107.2b.
kṣīreṇa snātaḥ kuyavasya yoṣe # RV.1.104.3c.
gachañ jāro na yoṣitam # RV.9.38.4c; SV.2.626c.
gandharvo apsv apyā ca yoṣā # RV.10.10.4c; AVś.18.1.4c.
gamat sa śiprī na sa yoṣad ā gamat # RV.8.1.27c.
guhā carantī manuṣo na yoṣā # RV.1.167.3c.
cakṣur akṣṇoḥ # AVś.19.60.1; Vait.3.14. See akṣyoś.
tac chaṃ yor ā vṛṇīmahe # RVKh.10.191.5a; TS.2.6.10.2; śB.1.9.1.26; TB.3.5.11.1a; TA.1.9.7a; 3.1a (Introd.); Aś.1.10.1; AG.3.5.9; śG.4.5.9; Rvidh.4.24.6; N.4.21. See tañ śaṃ. Designated as śaṃyu and śaṃyoḥ KB.3.8,9; 5.2; śB.1.9.1.24; 4.4.3.3; 9.5.1.11; 11.2.1.5; 3.9; 6.9,10; 7.25,29; Aś.1.5.26; 10.1,9; 2.16.13; 19.2; 4.3.2; 6.11.8; śś.4.18.10; Kś.5.9.32; 7.5.22; Vait.9.14; 13.3; Apś.3.14.6; 10.21.13. Cf. also śaṃyor brūhi, and Pet. Lex. under śaṃyuvāka, śaṃyorvāka, śaṃyos, and śaṃyvanta.
taṃ te mātā pari yoṣā janitrī # RV.3.48.2c.
tasya mṛtyuś (KS. mṛtyoś; TB. mṛtyau) carati rājasūyam # AVś.4.8.1c; TB.2.7.15.2c; KS.37.9c; TB.2.7.15.2c. See sa te mṛtyuś etc.
śaṃ ca yoś ca rudrasya vaśmi # RV.2.33.13d.
tṛptāṃ juhur mātulasyeva yoṣā # RVKh.7.55.8c; N.14.31c.
te asya yoṣaṇe divye (KS. divyaḥ) # VS.27.17a; TS.4.1.8.2a; MS.2.12.6a: 150.10; KS.18.17a. See next.
te ācarantī samaneva yoṣā # RV.6.75.4a; AVP.15.10.4a; VS.29.41a; TS.4.6.6.2a; MS.3.16.3a: 185.16; KSA.6.1a; N.9.40a. P: te ācarantī Apś.20.16.7.
tvāṃ mṛjanti daśa yoṣaṇaḥ sutam # RV.9.68.7a.
dadāto na vi yoṣataḥ # AVś.9.5.27d. See pacato na etc.
daśapramatiṃ janayanta yoṣaṇaḥ # RV.1.141.2d.
dānā mitraṃ na yoṣaṇā # RV.5.52.14b.
divā naktaṃ ca yoṣitaḥ # AVP.9.11.5b.
na pra yoṣan na yoṣati # RV.8.31.17b; TS.1.8.22.4b; MS.4.11.2b: 165.1; KS.11.12b.
na ma indreṇa sakhyaṃ vi yoṣat # RV.2.18.8a.
na vā u yoṣad rudrād asuryam # RV.2.33.9d.
na sa rāyā śaśamāno vi yoṣat # RV.4.2.9c.
ni te naṃsai pīpyāneva yoṣā # RV.3.33.10c; N.2.27c. Cf. BṛhD.4.107.
cid yathā naḥ sakhyā viyoṣat # RV.4.16.20c.
ny amṛkṣāma yoṣaṇāṃ na marye # RV.10.39.14c.
ny ūhathuḥ purumitrasya yoṣām (RV.10.39.7b, yoṣaṇām) # RV.1.117.20d; 10.39.7b.
pacato na vi yoṣataḥ # AVP.8.19.10d. See dadāto na etc.
pra cakṣaya rodasī vāsayoṣasaḥ # RV.1.134.3f.
pra bodhayoṣaḥ pṛṇato maghoni # RV.1.124.10a.
pra bodhayoṣo aśvinā # RV.8.9.17a; AVś.20.142.2a.
prācīnapakṣā vyoṣā # AVś.3.25.3c.
bṛhatā tvā rathaṃtareṇa traiṣṭubhyā (KS. triṣṭubhā) vartanyā śukrasya tvā vīryeṇod dhare (KS. śukrasya vīryeṇotsṛjāmy asau) # MS.2.3.4: 31.6; KS.11.7. P: bṛhatā tvā Mś.5.2.2.6. See bṛhadrathaṃtarayos.
bṛhadrathaṃtarayos tvā stomena triṣṭubho vartanyā śukrasya vīryeṇa devas tvā savitot sṛjatu jīvātave jīvanasyāyai # TS.2.3.10.2. P: bṛhadrathaṃtarayos tvā stomena TS.2.3.11.4. See bṛhatā tvā rathaṃtareṇa.
marutaḥ saptākṣarayoṣṇiham udajayan # MS.1.11.10: 172.13; KS.14.4.
marya iva yuvatibhiḥ sam arṣati (AVś. iva yoṣāḥ sam arṣase) # RV.9.86.16c; AVś.18.4.60c; SV.1.557c; 2.502c.
marya iva yoṣām adhi rohayainām # AVś.14.2.37c.
maryaṃ na yoṣā kṛṇute sadhastha ā # RV.10.40.2d; N.3.15d.
maryo na yoṣām abhi niṣkṛtaṃ yan # RV.9.93.2c; SV.2.769c.
maryo na yoṣām abhi manyamānaḥ # RV.4.20.5c.
maryo na yoṣām abhy eti paścāt (MS. paścā) # RV.1.115.2b; AVś.20.107.15b; MS.4.14.4b: 220.6; TB.2.8.7.1b.
tvad yoṣam # VārG.11.8. Cf. HG.1.12.17.
māśāḥ pra cyoṣṭa lohitam # AVP.11.1.8b.
māhaṃ rāyaspoṣeṇa vi yoṣam # TS.1.2.5.2; KS.2.5; TA.4.7.5; Apś.10.23.5. See under mā rāyas-.
māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi (also janapadāc cyoṣi, and janapadād vyathiṣi) # HG.1.23.1.
mṛtyoḥ (VSK. mṛtyoṣ) pāhi # VS.10.15; 20.2; VSK.21.93; MS.2.6.10: 70.6; 4.4.4: 54.1; KS.15.7; śB.5.4.1.12; 12.8.3.11; Mś.9.1.3.19. P: mṛtyoḥ Kś.15.5.26; 19.4.10. Cf. under mṛtyur me.
yac chaṃ ca yoś ca manur āyeje (TS. āyaje) pitā # RV.1.114.2c; TS.4.5.10.2c; KS.40.11c.
yatrendrāgnyoś (TB. -gniyoś) chāgasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 208.14; TB.3.6.11.3.
yuvoḥ śriyaṃ pari yoṣāvṛṇīta # RV.7.69.4a; MS.4.14.10a: 230.5; TB.2.8.7.8a.
Ayurvedic Medical
Dictionary
     Dr. Potturu with thanks
     
     Purchase Kindle edition

khurasāniyavāni

Plant a spice from khurasan. Hyoscyamus niger.

pāraśīkayavāni

Plant henbane, seeds of Hyoscymus niger.

Parse Time: 1.765s Search Word: yos Input Encoding: IAST: yos