 |
apīva | yoṣā janimāni vavre RV.3.38.8d. |
 |
divye | yoṣaṇe bṛhatī surukme RV.10.110.6c; AVś.5.12.6c; VS.29.31c; MS.4.13.3c: 202.6; KS.16.20c; TB.3.6.3.3c; N.8.11c. |
 |
garbhe | yoṣām adadhur vatsam āsani RV.10.53.11a. |
 |
gṛbhṇanti | yoṣaṇo daśa RV.9.1.7b. |
 |
iṣirā | yoṣā yuvatir damūnāḥ AVś.19.49.1a; AVP.14.8.1a. |
 |
janayan | yoṣāṃ bṛhataḥ pitur jām RV.10.3.2b; SV.2.897b. |
 |
janiṣṭa | yoṣā patayat kanīnakaḥ RV.10.40.9a. |
 |
kiyatī | yoṣā maryato vadhūyoḥ RV.10.27.12a. |
 |
mṛjanti | yoṣaṇo daśa RV.9.6.5b. |
 |
nendro | yoṣaty ā gamat RV.8.33.9d; AVś.20.53.3d; 57.13d; SV.2.1048d. |
 |
puraṃdhiṃ | yoṣām śś.8.18.1. Cf. next. |
 |
puraṃdhir | yoṣā VS.22.22; TS.7.5.18.1; MS.3.12.6: 162.9; KSA.5.14; TB.3.8.13.2; śB.13.1.9.6. Cf. prec. |
 |
ṛtasya | yoṣā na mināti dhāma RV.1.123.9c. |
 |
ṛtāvarīr | yoṣaṇās tisro apyāḥ RV.3.56.5c. |
 |
tena | yoṣitam ij jahi AVś.6.101.1d. |
 |
uta | yoṣaṇe divye mahī naḥ RV.7.2.6a. |
 |
yad | yoṣit pativratā TA.1.27.4b. |
 |
akṣos | tanvo rapaḥ # AVś.5.4.10b. So the vulgata for akṣyos etc. |
 |
akṣṇoś | # see akṣyoś. |
 |
agniṃ | śaṃ yoś ca dātave # RV.8.71.15b. |
 |
ajohavīn | nādhamāneva yoṣā # RV.5.78.4b. |
 |
ato | no 'nyat pitaro mā yoṣṭa (HG. yūḍhvam) # Apś.1.10.1; Mś.1.1.2.28; HG.2.12.8. See mā no 'to 'nyat, and mā vo 'to 'nyat. |
 |
atyo | na yoṣām ud ayaṃsta bhurvaṇiḥ # RV.1.56.1b. |
 |
adha | syā yoṣaṇā mahī # RV.8.46.33a. |
 |
abhi | tvā yoṣaṇo daśa # RV.9.56.3a. |
 |
abhi | pravanta samaneva yoṣāḥ # RV.4.58.8a; AVP.8.13.8a; VS.17.96a; KS.40.7a; Apś.17.18.1a; N.7.17a,20. P: abhi pravanta śś.10.12.15; 14.57.1,2. |
 |
abhrātara | iva jāmayaḥ (N. yoṣāḥ) # AVś.1.17.1c; N.3.4c. |
 |
abhrātaro | na yoṣaṇo vyantaḥ # RV.4.5.5a. |
 |
amūr | yā yanti yoṣitaḥ (N. jāmayaḥ) # AVś.1.17.1a; N.3.4a. P: amūr yāḥ Kauś.26.9. |
 |
ayāḍ | agnir indrāgniyoś chāgasya haviṣaḥ priyā dhāmāni # TB.3.6.11.4; 12.1. See ayāḍ indrāgnyoś. |
 |
ayāḍ | indrāgnyoś chāgasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 209.4. See ayāḍ agnir indrāgniyoś. |
 |
aśastitūr | asi vṛtratūr asmān patho jyaiṣṭhyān mā yoṣam # KS.7.13. See sapatnatūr. |
 |
ā | ghā yoṣeva sūnarī # RV.1.48.5a. |
 |
ād | īṃ tritasya yoṣaṇaḥ # RV.9.32.2a; SV.2.121a. Cf. etaṃ tri-. |
 |
ā | yad vāṃ yoṣaṇā ratham # RV.8.8.10a. Cf. next but one. |
 |
ā | yayos triṃśataṃ tanā # RV.9.58.4a; SV.2.410a. |
 |
āyuṣkṛte | svāhā # KS.39.2. See āyoṣkṛte. |
 |
āyuṣmatyā | ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam # JB.1.167. See prec. |
 |
āyoḥ | patmane svāhā # KS.39.2. See āyoṣ patvane. |
 |
āyoṣ | ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām # MS.2.8.14: 118.11. P: āyoṣ ṭvā sadane sādayāmi Mś.6.2.3.12. See next, and āyos tvā. |
 |
āyoṣ | ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye (VS.śB. hṛdaye raśmīvatīṃ bhāsvatīm) # VS.15.63; PB.6.4.3; JB.1.70 (bis, once in fragments); śB.8.7.3.13. Ps: āyoṣ ṭvā Kś.17.12.26; āyoḥ Lś.1.7.4. See prec., and āyos tvā. |
 |
āyos | tvā sadane sādayāmy avataś chāyāyām # TS.4.4.3.3; KS.17.10. P: āyos tvā sadane sādayāmi KS.21.3; Apś.17.3.8. See āyoṣ ṭvā. |
 |
āsā | bharata niṣkṛtaṃ na yoṣaṇā # RV.10.40.6d. |
 |
idaṃ | tad rūpaṃ yad avasta yoṣā # AVś.14.1.56a. |
 |
indriyāj | jyaiṣṭhyāc chraiṣṭhyān mā yoṣam # JB.2.67. |
 |
ihaiva | staṃ mā vi yauṣṭam (ApMB. yoṣṭam) # RV.10.85.42a; AVś.14.1.22a; ApMB.1.8.8a (ApG.2.6.10). P: ihaiva stam śG.1.16.12. Cf. BṛhD.7.137 (B). |
 |
ihaivaidhi | māpa cyoṣṭhāḥ (TB. mā vyathiṣṭhāḥ) # RV.10.173.2a; AVś.6.87.2a; KS.35.7a; TB.2.4.2.8a; Apś.14.27.7a. |
 |
upo | ruruce yuvatir na yoṣā # RV.7.77.1a. P: upo ruruce śś.6.5.6. |
 |
etaṃ | tritasya yoṣaṇaḥ # RV.9.38.2a; SV.2.625a. Cf. ād īṃ tri-. |
 |
emā | agur yoṣitaḥ śumbhamānāḥ # AVś.11.1.14a. P: emā aguḥ Kauś.60.26. |
 |
ainaṃ | gachanti samanaṃ na yoṣāḥ (AVP. samaneva yoṣāḥ) # RV.10.168.2b; AVP.1.107.2b. |
 |
kṣīreṇa | snātaḥ kuyavasya yoṣe # RV.1.104.3c. |
 |
gachañ | jāro na yoṣitam # RV.9.38.4c; SV.2.626c. |
 |
gandharvo | apsv apyā ca yoṣā # RV.10.10.4c; AVś.18.1.4c. |
 |
gamat | sa śiprī na sa yoṣad ā gamat # RV.8.1.27c. |
 |
guhā | carantī manuṣo na yoṣā # RV.1.167.3c. |
 |
cakṣur | akṣṇoḥ # AVś.19.60.1; Vait.3.14. See akṣyoś. |
 |
tac | chaṃ yor ā vṛṇīmahe # RVKh.10.191.5a; TS.2.6.10.2; śB.1.9.1.26; TB.3.5.11.1a; TA.1.9.7a; 3.1a (Introd.); Aś.1.10.1; AG.3.5.9; śG.4.5.9; Rvidh.4.24.6; N.4.21. See tañ śaṃ. Designated as śaṃyu and śaṃyoḥ KB.3.8,9; 5.2; śB.1.9.1.24; 4.4.3.3; 9.5.1.11; 11.2.1.5; 3.9; 6.9,10; 7.25,29; Aś.1.5.26; 10.1,9; 2.16.13; 19.2; 4.3.2; 6.11.8; śś.4.18.10; Kś.5.9.32; 7.5.22; Vait.9.14; 13.3; Apś.3.14.6; 10.21.13. Cf. also śaṃyor brūhi, and Pet. Lex. under śaṃyuvāka, śaṃyorvāka, śaṃyos, and śaṃyvanta. |
 |
taṃ | te mātā pari yoṣā janitrī # RV.3.48.2c. |
 |
tasya | mṛtyuś (KS. mṛtyoś; TB. mṛtyau) carati rājasūyam # AVś.4.8.1c; TB.2.7.15.2c; KS.37.9c; TB.2.7.15.2c. See sa te mṛtyuś etc. |
 |
tā | śaṃ ca yoś ca rudrasya vaśmi # RV.2.33.13d. |
 |
tṛptāṃ | juhur mātulasyeva yoṣā # RVKh.7.55.8c; N.14.31c. |
 |
te | asya yoṣaṇe divye (KS. divyaḥ) # VS.27.17a; TS.4.1.8.2a; MS.2.12.6a: 150.10; KS.18.17a. See next. |
 |
te | ācarantī samaneva yoṣā # RV.6.75.4a; AVP.15.10.4a; VS.29.41a; TS.4.6.6.2a; MS.3.16.3a: 185.16; KSA.6.1a; N.9.40a. P: te ācarantī Apś.20.16.7. |
 |
tvāṃ | mṛjanti daśa yoṣaṇaḥ sutam # RV.9.68.7a. |
 |
dadāto | na vi yoṣataḥ # AVś.9.5.27d. See pacato na etc. |
 |
daśapramatiṃ | janayanta yoṣaṇaḥ # RV.1.141.2d. |
 |
dānā | mitraṃ na yoṣaṇā # RV.5.52.14b. |
 |
divā | naktaṃ ca yoṣitaḥ # AVP.9.11.5b. |
 |
na | pra yoṣan na yoṣati # RV.8.31.17b; TS.1.8.22.4b; MS.4.11.2b: 165.1; KS.11.12b. |
 |
na | ma indreṇa sakhyaṃ vi yoṣat # RV.2.18.8a. |
 |
na | vā u yoṣad rudrād asuryam # RV.2.33.9d. |
 |
na | sa rāyā śaśamāno vi yoṣat # RV.4.2.9c. |
 |
ni | te naṃsai pīpyāneva yoṣā # RV.3.33.10c; N.2.27c. Cf. BṛhD.4.107. |
 |
nū | cid yathā naḥ sakhyā viyoṣat # RV.4.16.20c. |
 |
ny | amṛkṣāma yoṣaṇāṃ na marye # RV.10.39.14c. |
 |
ny | ūhathuḥ purumitrasya yoṣām (RV.10.39.7b, yoṣaṇām) # RV.1.117.20d; 10.39.7b. |
 |
pacato | na vi yoṣataḥ # AVP.8.19.10d. See dadāto na etc. |
 |
pra | cakṣaya rodasī vāsayoṣasaḥ # RV.1.134.3f. |
 |
pra | bodhayoṣaḥ pṛṇato maghoni # RV.1.124.10a. |
 |
pra | bodhayoṣo aśvinā # RV.8.9.17a; AVś.20.142.2a. |
 |
prācīnapakṣā | vyoṣā # AVś.3.25.3c. |
 |
bṛhatā | tvā rathaṃtareṇa traiṣṭubhyā (KS. triṣṭubhā) vartanyā śukrasya tvā vīryeṇod dhare (KS. śukrasya vīryeṇotsṛjāmy asau) # MS.2.3.4: 31.6; KS.11.7. P: bṛhatā tvā Mś.5.2.2.6. See bṛhadrathaṃtarayos. |
 |
bṛhadrathaṃtarayos | tvā stomena triṣṭubho vartanyā śukrasya vīryeṇa devas tvā savitot sṛjatu jīvātave jīvanasyāyai # TS.2.3.10.2. P: bṛhadrathaṃtarayos tvā stomena TS.2.3.11.4. See bṛhatā tvā rathaṃtareṇa. |
 |
marutaḥ | saptākṣarayoṣṇiham udajayan # MS.1.11.10: 172.13; KS.14.4. |
 |
marya | iva yuvatibhiḥ sam arṣati (AVś. iva yoṣāḥ sam arṣase) # RV.9.86.16c; AVś.18.4.60c; SV.1.557c; 2.502c. |
 |
marya | iva yoṣām adhi rohayainām # AVś.14.2.37c. |
 |
maryaṃ | na yoṣā kṛṇute sadhastha ā # RV.10.40.2d; N.3.15d. |
 |
maryo | na yoṣām abhi niṣkṛtaṃ yan # RV.9.93.2c; SV.2.769c. |
 |
maryo | na yoṣām abhi manyamānaḥ # RV.4.20.5c. |
 |
maryo | na yoṣām abhy eti paścāt (MS. paścā) # RV.1.115.2b; AVś.20.107.15b; MS.4.14.4b: 220.6; TB.2.8.7.1b. |
 |
mā | tvad yoṣam # VārG.11.8. Cf. HG.1.12.17. |
 |
māśāḥ | pra cyoṣṭa lohitam # AVP.11.1.8b. |
 |
māhaṃ | rāyaspoṣeṇa vi yoṣam # TS.1.2.5.2; KS.2.5; TA.4.7.5; Apś.10.23.5. See under mā rāyas-. |
 |
māham | asmāl lokād asmāc ca janapadāc ceṣṭiṣi (also janapadāc cyoṣi, and janapadād vyathiṣi) # HG.1.23.1. |
 |
mṛtyoḥ | (VSK. mṛtyoṣ) pāhi # VS.10.15; 20.2; VSK.21.93; MS.2.6.10: 70.6; 4.4.4: 54.1; KS.15.7; śB.5.4.1.12; 12.8.3.11; Mś.9.1.3.19. P: mṛtyoḥ Kś.15.5.26; 19.4.10. Cf. under mṛtyur me. |
 |
yac | chaṃ ca yoś ca manur āyeje (TS. āyaje) pitā # RV.1.114.2c; TS.4.5.10.2c; KS.40.11c. |
 |
yatrendrāgnyoś | (TB. -gniyoś) chāgasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 208.14; TB.3.6.11.3. |
 |
yuvoḥ | śriyaṃ pari yoṣāvṛṇīta # RV.7.69.4a; MS.4.14.10a: 230.5; TB.2.8.7.8a. |