|
yojanam | yojanam, saṃyojanam, yutam  ekā saṅkhyā anyayā saṅkhyayā anyābhiḥ saṅkhyābhiḥ vā yojanasya kriyā। caturṣu pañcasya yojanena nava iti saṅkhyā samprāptā।
|
yojanam | saprayojanam, prayojanataḥ  prayojanena vā uddeśyena saha। aham atra saprayojanam āgataḥ, na āṭanārtham।
|
yojanam | niyuktiḥ, niyogaḥ, niyojanam  kriyākaraṇe adhikāradyotitā patrādi mādhyamena kṛtā kriyā। śyāmasya niyuktiḥ nausenāyām nāvika pade abhavat।
|
yojanam | prayogaḥ, upayogaḥ, prayojanam, prayuktiḥ, vyāpāraḥ, vyavahāraḥ, sevanam, upabhogaḥ, bhogaḥ, yogaḥ  vastunaḥ upayojanakriyā। yad upadiṣṭaṃ tasya prayogaḥ karaṇīyaḥ।
|
yojanam | niṣprayojanam, prayojanahīnataḥ, kāraṇahīnataḥ, uddeśyahīnataḥ, niṣkāraṇam  prayojanasya abhāvaḥ। niṣprayojanaṃ kāryaṃ na karaṇīyam।
|
yojanam | uddeśyaḥ, prayojanam, hetuḥ  yat uddiśya kāryasya pravṛttir bhavati। vinā uddeśyaṃ kāryaṃ na pravartate।
|
yojanam | anukūlanam, yojanam  anukūlakaraṇasya kriyā bhāvo vā। paristhiteḥ anusāreṇa jīveṣu anukūlanasya kṣamatā āgacchati।
|
yojanam | yojanam  parimāṇaviśeṣaḥ, ṣoḍaśasahasrahastaiḥ yojanaṃ bhavati। kasturyā gandhaḥ yojanaṃ paryantaṃ ghrātuṃ śakyate।
|
yojanam | saṃyogaḥ, melanam, saṃyojanam, samāyogaḥ, samākṣepaḥ  sā kriyā yasyām anyam anyena saṃyujya aprāptasya prāptiḥ bhavati। aprāptayostu yā prāptiḥ saiva saṃyogaḥ īritaḥ।
|
yojanam | miśraṇam, saṃmiśraṇam, miśrīkaraṇam, saṃyogaḥ, saṃyojanam, sammelanam, saṃsargaḥ, samparkaḥ, saṃṅkalanam, saṅkiraṇam, ekīkaraṇam  bhinnavastūnām melanam। pañjarī iti miśraṇam asti।
|
yojanam | miśraṇam, anuvedhanam, saṃyojanam  ekatrīkaraṇasya kriyā। naikānām auṣadhānāṃ miśraṇena cyavanaprāśa iti auṣadhaṃ nirmīyate।
|
yojanam | adhiyojanam  kasmai api vetanādi datvā kāryādīnāṃ kṛte kṛtā niyuktiḥ। adhiyojanāt prāk prāyaḥ sākṣātkāraṃ gṛhṇāti।
|
yojanam | lābhaḥ, utpattiḥ, labdhiḥ, prāptiḥ, prayojanam, arjanam  nirdhāritasamaye kāryādisampanne vyayādi apanite upagatam utpannam। asmin kāryodyoge mama utpannam ekādaśarūpyakāṇi asti।
|
yojanam | samāyojanam  sā paristhitiḥ yā kasyacit kṛte upakārikā bhavati। bhūtapretānāṃ kathānāṃ kṛte etat samāyojanaṃ samyak asti।
|
yojanam | pratyabhiyojanam  pratirakṣakadalena śatrudalaviruddhaṃ kṛtam ākramaṇam। senā sarvasmāt sthānāt pratyabhiyojanaṃ karoti।
|