 |
yat | kiṃ cāṅgeṣv āmayat AVP.15.20.10b. |
 |
yat | suṣuptaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā Tā.10.59; MahānU.18.1. |
 |
yat | kiṃ cānṛtam odima (TA. ūdima) MS.4.14.17d (bis): 244.9,11; TA.2.3.1d. |
 |
yat | sūryaṃ divy ārohayanti RV.4.13.2d. |
 |
yat | kiṃ cāśnīta brāhmaṇāḥ Lś.2.12.17b; Kauś.91.20b. |
 |
yat | sūryasya haritaḥ patantīḥ RV.5.29.5c. |
 |
yat | kiṃ cāsau manasā yac ca vācā AVś.7.70.1a; TB.2.4.2.1a. P: yat kiṃ cāsau manasā Kauś.48.27. |
 |
yat | sūryo na rodasī avardhayat RV.8.12.7c. |
 |
yat | kiṃ cāhaṃ tvāyur idaṃ vadāmi RV.6.47.10c. |
 |
yat | soma ā sute naraḥ RV.7.94.10a; AB.6.6.5; GB.2.5.12; Aś.7.2.10. P: yat soma ā sute śś.12.2.19. |
 |
yat | kiṃ cit tanvo see yat kiṃ ca etc. |
 |
yat | soma citram ukthyam RV.9.19.1a; SV.2.349a; JB.3.101; PB.13.3.4. |
 |
yat | kiṃ cid (Mś. var. lect. ca) duritaṃ mayi Tā.10.64d; MahānU.19.1d; Mś.1.8.4.40b. See under avadyaṃ ca. |
 |
yat | somam indra viṣṇavi (JB. viṣṇave) RV.8.12.16a; AVś.20.111.1a; SV.1.384a; JB.1.352; Vait.40.1,4; 41.22. |
 |
yat | kiṃ cedaṃ varuṇa daivye jane RV.7.89.5a; AVś.6.51.3a; TS.3.4.11.6a; MS.4.12.6a: 197.11; KS.23.12a; Aś.4.11.6. Ps: yat kiṃ cedaṃ varuṇa śś.9.26.3 (comm.); Rvidh.2.29.1; yat kiṃ cedam TB.2.8.1.6; śG.5.2.6; MDh.11.252. |
 |
yat | somāso haryaśvam amandan RV.3.36.4d. |
 |
yat | kiṃ cedaṃ virocate AVś.13.1.55d. |
 |
yat | some-soma ābhavaḥ (SV. ābhuvaḥ) RV.8.93.17c; SV.1.188c. |
 |
yat | kiṃ cedaṃ sarīsṛpam AVś.19.48.3b; AVP.6.21.3b. |
 |
yat | somo vājam arṣati RV.9.56.2a. |
 |
yat | kiṃ cedaṃ patayati AVś.19.48.3a; AVP.6.21.3a. |
 |
yat | somyasyāndhaso (ApMB. sau-) bubodhati RV.10.32.1d; ApMB.1.1.1d. |
 |
yat | kiṃ ceha karoty ayam śB.14.7.2.8d; BṛhU.4.4.8d. |
 |
yat | stṛṇair adhyayanaṃ tad adhītam RVKh.5.49.1c; 6.48.1a. |
 |
yat | kīnāśaṃ sīrapatiḥ AVP.11.11.1a. |
 |
yat | stenān yad vṛkān daṃśān Apś.21.12.3a. |
 |
yat | kīnāśasya sveda eti AVP.11.10.10a. |
 |
yat | stotāraṃ jighāṃsasi sakhāyam RV.7.86.4b. |
 |
yat | kumāraḥ kumāreṣu AVP.2.26.3a. |
 |
yat | strīṇāṃ jīvabhojanam Vait.36.30d. See ya strī-, and yaḥ strī-. |
 |
yat | kumārī mandrayate TA.1.27.4a. |
 |
yat | sthā jagac ca rejate RV.1.80.14b. |
 |
yat | kurīraṃ ya opaśaḥ AVP.5.34.3b. |
 |
yat | sthāvaraṃ jaṅgamam ābabhūva RVKh.9.67.8b. |
 |
yat | kusīdaṃ vibhejima AVP.9.23.8a. |
 |
yat | stho dīrghaprasadmani RV.8.10.1a. P: yat sthaḥ Aś.4.15.2. |
 |
yat | kusīdam apratīttaṃ (MSṃśṭA. -tītaṃ; SMB. apradattaṃ) mayi (MSṃśṭAṣMB. mayeha) TS.3.3.8.1a,4; MS.4.14.17a: 245.9; TA.2.3.2a; Mś.2.5.5.18a; SMB.2.3.20a. Ps: yat kusīdam apratīttam Apś.13.24.15; yat kusīdam GG.4.4.26. See under apamityam. |
 |
yat | svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) PB.1.6.10; Tā.10.59; BDh.4.3.6; MahānU.18.1. |
 |
yat | kṛṣate yad vanute AVś.12.2.36a. |
 |
yat | svapne annam aśnāmi AVś.7.101.1a. P: yat svapne Kauś.46.12. See yad annam adyate. |
 |
yat | kṛṣṇo rūpaṃ kṛtvā TB.3.7.4.8a; Apś.1.6.1a. |
 |
yat | svapne nijagantha AVP.2.26.1a. |
 |
yat | krīḍatha maruta ṛṣṭimantaḥ RV.5.60.3c; TS.3.1.11.5c; MS.4.12.5c: 193.14. |
 |
yat | kruddhā manyuto vayam AVP.9.23.1a. |
 |
yat | kṣureṇa mamlā vaptrā (read kṣureṇa marcayatā ?) vapasi JG.1.11a. P: yat kṣureṇa JG.1.11. Cf. next. |
 |
yat | kṣureṇa marcayatā (MG. vartayatā; VārG. parcayatā) sutejasā (AG.PG.ApMBḥG.VārG. supeśasā) AVś.8.2.17a; AG.1.17.16a; PG.2.1.19a; ApMB.2.1.7a (ApG.4.10.7); HG.1.9.16a; MG.1.21.7a; VārG.4.17a; 9.3a. P: yat kṣureṇa Kauś.53.19; 55.3. Cf. prec. |
 |
yat | kṣetram abhitiṣṭhātha AVP.9.23.4a. |
 |
yat | khale yan mayāre AVP.6.15.4a. |
 |
yat | ta apodakaṃ viṣam AVś.5.13.2a. Cf. Kauś.29.2. See yat te 'podakaṃ. |
 |
yat | ta ākramaṇaṃ divi AVś.13.1.44b. |
 |
yat | ta ātmani tanvāṃ ghoram asti AVś.1.18.3a. |
 |
yat | ta āpo yad oṣadhīḥ AVP.1.84.9a. See yat te apo. |
 |
yat | ta āsthitaṃ śam u tat te astu TB.3.7.13.3c. See yat te viriṣṭaṃ. |
 |
yat | ta indra bṛhad vayas tasmai tvā viṣṇave tvā VS.7.22; TS.1.4.12.1; KS.4.5; MS.1.3.14: 35.14; śB.4.2.3.10. |
 |
yat | ta ūnaṃ yad u te 'tiriktam TB.3.11.6.1b. See under agne yad ūnaṃ, and cf. yat te agne nyūnaṃ. |
 |
yat | ta ūnaṃ tat ta ā pūrayati AVś.12.1.61c. P: yat ta ūnam Kauś.46.52; 137.13. |
 |
yat | ta etan mana uhyate (AVP.1.50.1b, īyate) AVP.1.50.1b; 5.17.7b. Cf. yadi te mana. |
 |
yat | ta etan mukhe 'matam (HG. matam) ApMB.2.22.2a (ApG.8.23.2); HG.1.15.3a. |
 |
yat | tac charīram aśayat AVś.11.8.16a. |
 |
yat | tatra madhu tan mayi AVś.9.1.18d. Cf. under kīlāle madhu. |
 |
yat | tatraino apa tat suvāmi AVś.6.119.3d. See yad atraino. |
 |
yat | tad āsīd idaṃ nu tā3d iti AVś.12.5.50b. |
 |
yat | tanuṣv anahyanta AVP.1.108.3a. See yat te tanūṣv. |
 |
yat | tanūjaṃ yad agnijam AVP.1.26.4a. |
 |
yat | tasmād devā adhijarāyum āhuḥ AVP.11.5.5d. |
 |
yat | tālavye dati AVP.1.44.3a. |
 |
yat | tiṣṭhati carati yad u ca viśvam ejati AVś.7.20.6b. |
 |
yat | tiṣṭhathaḥ kratumantānu pṛkṣe RV.1.183.2b. |
 |
yat | tiṣṭhanti śuddhā it tad bhavanti AVP.6.3.10b. |
 |
yat | tudat sūra etaśam RV.8.1.11a. |
 |
yat | tṛtīyaṃ savanaṃ ratnadheyam RV.4.35.9a. |
 |
yat | te agne tejas tenāhaṃ tejasvī bhūyāsam TS.3.5.3.2; AG.1.21.4. P: yat te agne tejas tenāham HG.1.8.6. Cf. agne yat te tejas. |
 |
yat | te agne nyūnaṃ yad u te 'tiriktam ādityās tad aṅgirasaś cinvantu TB.3.10.3.1. Cf. yat ta ūnaṃ yad. |
 |
yat | te agne varcas tenāhaṃ varcasvī bhūyāsam TS.3.5.3.2; AG.1.21.4. |
 |
yat | te agne haras tenāhaṃ harasvī bhūyāsam TS.3.5.3.2; AG.1.21.4. Cf. agne yat te haras. |
 |
yat | te aṅgam atihitaṃ parācaiḥ AVś.18.2.26a. P: yat te aṅgam Kauś.82.29; 85.26. |
 |
yat | te addhātayo viduḥ AVP.1.95.2b. |
 |
yat | te annaṃ bhuvaspate AVś.10.5.45a; AVP.1.63.1a. |
 |
yat | te apo yad oṣadhīḥ RV.10.58.7a. See yat ta āpo. |
 |
yat | te abhrasya vidyutaḥ RV.5.84.3c; KS.10.12c. |
 |
yat | te asmin ghora āsan juhomi KS.16.12a. See under yad adya te ghora. |
 |
yat | te kāma śarma trivarūtham udbhu AVś.9.2.16a. |
 |
yat | te kṛṇomi bheṣajam AVP.1.8.1d. See tat te etc. |
 |
yat | te kṛṣṇaḥ śakuna ā tutoda RV.10.16.6a; AVś.18.3.55a; TA.6.4.2a. P: yat te kṛṣṇaḥ Kauś.80.5; 83.20. Cf. ViDh.56.13. |
 |
yat | te keśeṣu daurbhāgyam MG.2.14.26a; YDh.1.282a. |
 |
yat | te kruddhaḥ parovapa KS.8.14a. See under yat tvā kruddhaḥ. |
 |
yat | te kruddho dhanapatiḥ AVś.10.10.11a. |
 |
yat | te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu (TS.Apś. āpyāyataṃ tat ta etena śundhatām) VS.6.15; TS.1.3.9.1; śB.3.8.2.9--10; Apś.7.18.8. P: yat te krūram Kś.6.6.6. See next two. |
 |
yat | te krūraṃ yad āsthitaṃ tad etena śundhasva (Kauś. tac chundasva) MS.1.2.16: 26.8; 3.10.1: 128.13. Ps: yat te krūraṃ yad āsthitam Kauś.44.23; yat te krūram Mś.1.8.4.4. See prec. and next. |
 |
yat | te krūrataraṃ yad āsthitaṃ tat ta etena kalpatām KS.3.6. See prec. two. |
 |
yat | te 'kṣemam anīnacat NīlarU.3c. Cf. vi te kṣepam. |
 |
yat | te gātrād agninā pacyamānāt RV.1.162.11a; VS.25.34a; TS.4.6.8.4a; MS.3.16.1a: 182.16; KSA.6.5a. |
 |
yat | te grāvā bāhucyuto acucyavuḥ (AVP.Vait. acucyot) AVP.2.39.1a; TB.3.7.13.1a; Vait.24.1a. P: yat te grāvā Vait.23.22. Designated as saumyaḥ (sc. ṛcaḥ) GB.2.4.7. |
 |
yat | te grāvṇā cichiduḥ (Mś. vichindat) soma rājan AVP.2.39.2a; TB.3.7.13.1a; Vait.24.1a; Mś.2.5.4.24a. P: yat te grāvṇā Apś.13.20.8. |
 |
yat | te ghoraṃ yat te viṣaṃ tad dviṣatsu ni dadhmasy amuṣmin Kauś.102.2. |
 |
yat | te cakṣur divi yat suparṇe Aś.5.19.4a. See under yaṃ vā śyenaḥ. |
 |
yat | te catasraḥ pradiśaḥ RV.10.58.4a; AVP.1.84.1a. |
 |
yat | te candraṃ kaśyapa rocanāvat AVś.13.3.10a; AVP.4.3.1a. See yat te śilpaṃ. |
 |
yat | te candraṃ nakṣatrāṇi AVP.1.84.8a. |
 |
yat | te carma śataudane AVś.10.9.24a. |
 |
yat | te 'citaṃ yad u citaṃ te agne KS.40.5a; TB.3.11.6.1a; Apś.16.34.4a. |
 |
yat | te jagdhaṃ piśācaiḥ AVP.6.4.11a. |
 |
yat | te jāmitvam avaraṃ parasyāḥ RV.10.55.4c. |
 |
yat | te tanūṣv anahyanta AVś.19.20.3a. See yat tanuṣv etc. |
 |
yat | te tapas tasmai te māvṛkṣi TS.1.6.6.1; 7.6.1. |
 |
yat | te tāntasya hṛdayam āchindan TB.1.2.1.7a; Apś.5.2.4a. |
 |
yat | te 'tiriktaṃ tasmai te namaḥ Aś.1.11.5. |
 |
yat | te tvacaṃ bibhidur yac ca yonim TB.3.7.13.1a. |
 |
yat | te darbha jarāmṛtyuḥ (AVP. -mṛtyū) AVś.19.30.1a; AVP.12.22.10a. |
 |
yat | te ditsu (SV.JB. dikṣu) prarādhyam RV.5.39.3a; SV.2.524a; JB.3.203a; Aś.9.9.12. |
 |
yat | te divaṃ yat pṛthivīm RV.10.58.2a; AVP.1.84.5a. |
 |
yat | te divo duhitar martabhojanam RV.7.81.5c. |
 |
yat | te devā akṛṇvan bhāgadheyam AVś.7.79.1a; Kauś.5.6. Ps: yat te devā akṛṇvan Kauś.59.19; yat te devāḥ Vait.1.16. See next. |
 |
yat | te devā adadhur bhāgadheyam TS.3.5.1.1a; Mś.6.2.3.8a. P: yat te devā adadhuḥ TS.4.4.10.3; TB.1.5.1.5; 3.1.2.11; Apś.5.23.4; 17.6.8. See prec. |
 |
yat | te devī nirṛtir ābabandha AVś.6.63.1a; TS.4.2.5.2a; Apś.16.16.1. P: yat te devī Vait.28.27; Kauś.46.19; 52.3. See yaṃ te devī. |
 |
yat | te dhītiṃ sumatim āvṛṇīmahe RV.6.15.9c; SV.2.919c. |
 |
yat | te nakṣatraṃ mṛgaśīrṣam asti TB.3.1.1.3a. |
 |
yat | te naddhaṃ viśvavāre AVś.9.3.2a. |
 |
yat | te 'nādhṛṣṭaṃ nāma yajñiyaṃ (KS. nāmānādhṛṣyaṃ; MS. dhāmānādhṛṣyaṃ) tena tvādadhe VS.5.9 (ter); TS.1.2.12.1 (bis); MS.1.2.8 (ter): 17.10,12,15; KS.2.9 (bis); 7.14; śB.3.5.1.32. |
 |
yat | te nāma suhavaṃ supraṇīte AVś.7.20.4a; KS.13.16a. P: yat te nāma KS.22.15. |
 |
yat | te niyānaṃ rajasam AVś.8.2.10a. |
 |
yat | te nyūnaṃ tasmai ta upa Aś.1.11.15. |
 |
yat | te paramāṃ parāvatam AVP.1.84.10a. See next. |
 |
yat | te parāḥ parāvataḥ RV.10.58.11a. See prec. |
 |
yat | te parvatān bṛhataḥ RV.10.58.9a. |
 |
yat | te pavitram arcivat RV.9.67.24a. |
 |
yat | te pavitram arciṣi (Aś. arciṣā) RV.9.67.23a; VS.19.41a; MS.3.11.10a: 156.3; KS.38.2a; TB.1.4.8.2a; 2.6.3.4; Aś.2.12.4; Lś.5.4.14a; VHDh.2.37,39; 7.239. Cf. BṛhD.6.132. |
 |
yat | te pāvaka cakṛmā kac cid āgaḥ Apś.7.6.5a; Mś.1.7.3.40a. |
 |
yat | te pitābibhaḥ purā AVś.18.4.56b. |
 |
yat | te pitṛbhyo dadataḥ AVś.10.1.11a. |
 |
yat | te puchaṃ ye te bālāḥ AVś.10.9.22a. |
 |
yat | te 'podakaṃ viṣam AVP.8.2.2a. See yat ta apodakaṃ. |
 |
yat | te prajāpate śaraṇaṃ chandas tat prapadye śś.1.4.5; Apś.24.11.2. |
 |
yat | te prajāyāṃ paśuṣu AVś.14.2.62a. |
 |
yat | te balāsa tiṣṭhataḥ AVP.1.90.2a. See yau te etc. |
 |
yat | te bhāmena vicakara MS.1.7.1a: 108.7. |
 |
yat | te bhūtaṃ ca bhavyaṃ ca RV.10.58.12a. |
 |
yat | te bhūmiṃ caturbhṛṣṭim (AVP. catuḥsraktim) RV.10.58.3a; AVP.1.84.2a. |
 |
yat | te bhūme vikhanāmi AVś.12.1.35a. P: yat te bhūme Kauś.46.51; 137.12. |
 |
yat | te madhyaṃ pṛthivi yac ca nabhyam AVś.12.1.12a. |
 |
yat | te manaḥ parāgatam AVP.6.6.9a. See yad vo manaḥ. |
 |
yat | te manas tvayi tad dhārayāmi AVś.8.2.3c. |
 |
yat | te manur yad anīkaṃ sumitraḥ RV.10.69.3a. |
 |
yat | te manyuparoptasya TS.1.5.3.2a; 4.2; MS.1.7.1a: 108.5; KS.8.14a; Apś.5.27.12. |
 |
yat | te marīcīḥ pravataḥ RV.10.58.6a. |
 |
yat | te mahe etc. see yat tvemahe. |
 |
yat | te mātā yat te pitā AVś.5.30.5a; AVP.9.13.5a. |
 |
yat | te medhaḥ svar jyotis tasya te śś.7.5.22. |
 |
yat | te yakṛd ye matasne AVś.10.9.16a. |
 |
yat | te yamaṃ vaivasvatam RV.10.58.1a; AVP.1.84.3a. P: yat te yamam śś.16.13.14; Rvidh.3.11.3. Cf. BṛhD.7.83 (B),90. |
 |
yat | te rājañ (AG. rājaṃ) chṛtaṃ haviḥ RV.9.114.4a; AG.3.5.7; śG.4.5.8. |
 |
yat | te riṣṭaṃ yat te dyuttam AVś.4.12.2a. See yadi śīrṇaṃ. |
 |
yat | te rudra dakṣiṇā dhanuḥ TS.5.5.7.3a. |
 |
yat | te rudra paścād dhanuḥ TS.5.5.7.3a. |
 |
yat | te rudra puro dhanuḥ TS.5.5.7.2a; Apś.17.12.3. |
 |
yat | te rudrottarād dhanuḥ TS.5.5.7.3a. |
 |
yat | te rudropari dhanuḥ TS.5.5.7.4a. |
 |
yat | te vayaṃ puruṣatrā yaviṣṭha TS.4.7.15.6a. P: yat te vayam Apś.9.12.10. See yac cid dhi te puruṣatrā. |
 |
yat | te vayaṃ pramināma vratāni RV.8.48.9c. |
 |
yat | te varco jātavedaḥ AVś.3.22.4a; AVP.3.18.3a. |
 |
yat | te varco 'pakrāntam AVP.8.10.9c. |
 |
yat | te vāyum antarikṣam AVP.1.84.6a. |
 |
yat | te vāsaḥ paridhānam AVś.8.2.16a. P: yat te vāsaḥ Vait.10.6; Kauś.58.17. |
 |
yat | te viriṣṭaṃ sam u tat ta etat AVP.2.39.4c; Vait.24.1c. See yat ta āsthitaṃ. |
 |
yat | te viśvam idaṃ jagat RV.10.58.10a. |
 |
yat | te śikvaḥ parāvadhīt Apś.7.9.9a. See yat tvā śikvaḥ. |
 |
yat | te śiro yat te mukham AVś.10.9.13a. |
 |
yat | te śilpaṃ kaśyapa rocanāvat KS.37.9a; TB.2.7.15.3a; TA.1.7.1a. See yat te candraṃ. |
 |
yat | te śukraṃ tanvo rocate śuci RV.1.140.11c. |
 |
yat | te śukra śukraṃ varcaḥ śukrā tanūḥ śukraṃ jyotir ajasraṃ tena me dīdihi tena tvādadhe TB.1.1.7.2; 2.1.24; Apś.5.12.1. See next, and next but two. |
 |
yat | te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe MS.1.6.2: 87.7; 1.6.7: 97.12; Mś.1.5.4.13. See prec. and next but one. |
 |
yat | te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ MS.1.6.1: 86.3; 1.6.6: 95.14. |
 |
yat | te śukra śukraṃ dhāma śukrā tanūś śukraṃ jyotir ajasraṃ yat te 'nādhṛṣṭaṃ nāmādhṛṣyaṃ tena tvādadhe KS.7.14. See under prec. but two. |
 |
yat | te sadhasthaṃ parame vyoman AVś.13.1.44c. |
 |
yat | te samudram arṇavam RV.10.58.5a; AVP.1.84.4a. |
 |
yat | te sāde mahasā śūkṛtasya RV.1.162.17a; VS.25.40a; TS.4.6.9.2a; KSA.6.5a. |
 |
yat | te sujāte himavatsu bheṣajam TB.2.5.6.4a. |
 |
yat | te susīme hṛdaye (SMB.PG.ApMBḥG. -yam; KBU.2.8, susīmaṃ hṛdayam) KBU.2.8; 2.10a; AG.1.13.7a; SMB.1.5.10a; PG.1.11.9a; ApMB.2.13.4a (ApG.6.15.5); HG.2.3.8a. P: yat te susīme GG.2.8.4; KhG.2.3.4. |
 |
yat | te sūryaṃ yad uṣasam RV.10.58.8a; AVP.1.84.7a. |
 |
yat | te sūrya divi deveṣu varcaḥ AVP.2.68.6a. |
 |
yat | te sṛṣṭasya yataḥ TB.1.2.1.7a; Apś.5.2.4a. |
 |
yat | te soma gavāśiraḥ RV.1.187.9a; AVP.6.16.8a; KS.40.8a. |
 |
yat | te soma divi jyotiḥ VS.6.33a; TS.1.4.1.2a; 6.4.4.2; MS.1.3.3: 31.3; 4.5.4: 69.3; KS.3.10a; śB.3.9.4.12a; Apś.12.9.10; Mś.2.3.3.5. P: yat te Kś.9.4.9. |
 |
yat | te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā VS.7.2; TS.1.4.1.2; 3.3.3.2; MS.1.3.4: 31.11; KS.27.1; 30.6; śB.4.1.1.5. Ps: yat te somādābhyaṃ nāma jāgṛvi TS.3.3.4.2; 6.4.4.3; MS.4.5.7: 73.15; Apś.12.8.3; 11.11; yat te somādābhyam Mś.2.3.3.22; yat te Kś.9.4.28. |
 |
yat | te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi VS.8.49; śB.11.5.9.10. |
 |
yat | te skandhān upatasthau AVP.1.48.3a. |
 |
yat | tau hāsāte ahamuttareṣu TB.2.8.8.1b. |
 |
yat | tvaṃ śīto 'tho rūraḥ AVś.5.22.10a. |
 |
yat | tvam eno anyakṛtam AVP.2.24.3a. |
 |
yat | tvā kruddhaḥ parovapa (Mś. adds manyunā of the next pāda) TS.1.5.3.1a; 4.2; MS.1.7.1a: 108.3; Apś.5.27.12; Mś.1.6.5.7. See next, and yat te kruddhaḥ. |
 |
yat | tvā kruddhāḥ pracakruḥ AVś.12.2.5a. P: yat tvā kruddhāḥ Vait.5.13; Kauś.70.6. See under prec. |
 |
yat | tvā gīrbhir havāmahe Aś.2.14.31a; śś.1.17.19b. |
 |
yat | tvā turīyam ṛtubhiḥ RV.1.15.10a. |
 |
yat | tvā deva prapibanti RV.10.85.5a; N.11.5a. See yat tvā soma. |
 |
yat | tvā pṛchāc chṛtaṃ haviḥ śamitā3ḥ śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hi śB.3.8.3.4; Kś.6.8.1. |
 |
yat | tvā pṛchād ījānaḥ RV.8.24.30a. |
 |
yat | tvābhiceruḥ puruṣaḥ AVś.5.30.2a; AVP.9.13.2a. |
 |
yat | tvā bhīte ahvayetāṃ vayodhai RV.10.55.1b. |
 |
yat | tvā bhīte rodasī ahvayetām RV.10.54.1b. |
 |
yat | tvā yāmi daddhi tan na indra RV.10.47.8a. |
 |
yat | tvā śikvaḥ parāvadhīt AVś.10.6.3a. P: yat tvā śikvaḥ Vait.10.3; Kauś.8.13. See yat te śikvaḥ. |
 |
yat | tvā sunvanta īmahe RV.8.13.5b. |
 |
yat | tvā sūrya svarbhānuḥ RV.5.40.5a. Cf. BṛhD.5.28. |
 |
yat | tvā soma prapibanti AVś.14.1.4a. See yat tvā deva. |
 |
yat | tvā srucaḥ samasthiran RV.10.118.2c. |
 |
yat | tvā sva ādṛśā AVP.2.24.4a. |
 |
yat | tvā hṛdā śocatā johavīmi AVś.2.12.3b; AVP.2.5.2b. |
 |
yat | tvā hotāram anajan miyedhe RV.3.19.5a. |
 |
yat | tvemahe (SMB. te mahe) prati tan no (AVP.Kauś. prati nas taj) juṣasva RV.7.54.1c; AVP.7.6.10c; TS.3.4.10.1c; MS.1.5.13c: 82.14; Kauś.43.13c; SMB.2.6.1c; PG.3.4.7c; ApMB.2.15.18c. |
 |
yat | tveṣayāmā nadayanta parvatān RV.1.166.5a. |
 |
yat | pañca mānuṣāṃ anu RV.8.9.2b; AVś.20.139.2b. |
 |
yat | paramam avamaṃ yac ca madhyamam AVś.10.7.8a. |
 |
yat | parjanyaḥ kṛṇute varṣyaṃ nabhaḥ RV.5.83.3d. |
 |
yat | parjanyaḥ pṛthivīṃ retasāvati RV.5.83.4d; MS.4.12.5d: 193.2; TA.6.6.2d. See parjanyemāṃ. |
 |
yat | parjanya kanikradat RV.5.83.9a. |
 |
yat | parjanya stanayati AVP.2.70.2a. |
 |
yat | parjanya stanayan hanti duṣkṛtaḥ RV.5.83.2d; N.10.11d. |
 |
yat | parṇayaghna uta vā karañjahe RV.10.48.8c. |
 |
yat | paryapaśyat sarirasya madhye TB.1.2.1.4a; Apś.5.2.4a. |
 |
yat | parvate na samaśīta haryataḥ RV.1.57.2c; AVś.20.15.2c. |
 |
yat | parvateṣu bheṣajam RV.8.20.25c. |
 |
yat | parvateṣv oṣadhīṣv apsu RV.1.108.11b; MS.2.7.11b: 89.13; KS.16.11b. |
 |
yat | saṃyamo na vi yamaḥ AVś.4.3.7a. Cf. yat saṃnaśo. |
 |
yat | parśāne parābhṛtam RV.8.45.41b; AVś.20.43.2b; SV.1.207b; 2.422b; JB.3.141b. |
 |
yat | saṃvatsam abharan bhāso asyāḥ RV.4.33.4c. |
 |
yat | paśavaḥ pra dhyāyata SMB.2.2.8a; GG.3.10.19. P: yat paśavaḥ KhG.3.4.2. |
 |
yat | saṃvatsam ṛbhavo gām arakṣan RV.4.33.4a. |
 |
yat | paśur māyum akṛta TS.3.1.4.3a; 5.2; śś.4.17.12a; Kś.25.9.12a; Apś.7.17.3; Mś.1.8.3.34a; SMB.2.2.11a; GG.3.10.28. P: yat paśuḥ KhG.3.4.7. See yad vaśā. |
 |
yat | saṃvatsam ṛbhavo mā apiṃśan RV.4.33.4b. |
 |
yat | paścāt tat puras kṛdhi AVP.5.10.5d. |
 |
yat | saṃhitaṃ puṣkalaṃ citrabhānu AVś.13.3.10b; AVP.4.3.1b. See indriyāvat puṣkalaṃ. |
 |
yat | paśyasi cakṣasā sūryasya RV.7.98.6b; AVś.20.87.6b; MS.4.14.5b: 221.15; TB.2.8.2.6b. |
 |
yat | sakhāyaṃ dudhūrṣati AVś.20.128.2b; śś.12.20.2.3b. |
 |
yat | pākatrā manasā dīnadakṣāḥ RV.10.2.5a; KB.26.6a; TB.3.7.11.5a; Apś.3.12.1a. P: yat pākatrā manasā Apś.24.13.3. |
 |
yat | saṃgaram abhidhāvāmy āśām AVś.6.119.3b; TA.2.6.1b. |
 |
yat | pāñcajanyayā viśā RV.8.63.7a; AB.5.6.8; KB.23.1; Aś.7.12.9; N.3.8. P: yat pāñcajanyayā śś.10.6.8. |
 |
yat | saṃgṛbhṇā maghavan kāśir it te RV.3.30.5d; N.6.1; 7.6. |
 |
yat | pāṭe adhi vṛkṣe AVP.7.12.6a. |
 |
yat | satyaṃ tad dṛśyatām AG.1.5.4. |
 |
yat | pāpaṃ tan ni vāraya ApMB.2.9.5. |
 |
yat | sa dūraṃ paretya JB.1.20a; śB.11.3.1.7a. |
 |
yat | pārthive sadane vṛtrahantama RV.8.97.5c. |
 |
yat | sanavatha (MS.KS. -vātha) pūruṣam RV.10.97.5d; AVP.11.6.6d; VS.12.79d; 35.4d; TS.4.2.6.2d; MS.2.7.13d: 93.10; KS.16.13d. |
 |
yat | pāryā yunajate dhiyas tāḥ RV.7.27.1b; SV.1.318b; TS.1.6.12.1b; MS.4.12.3b: 184.17; KB.26.15. |
 |
yat | saṃnaśo vi yan naśaḥ AVP.2.8.4a. Cf. yat saṃyamo. |
 |
yat | pārśvād uraso me Kauś.58.1a. |
 |
yat | saptānnāni medhayā śB.14.4.3.1a,2a; BṛhU.1.5.1a,2a. |
 |
yat | pitaraṃ mātaraṃ vā jihiṃsima KS.9.6b. See yan mātaraṃ yat, and yan mātaraṃ pitaraṃ. |
 |
yat | sabhāyāṃ yad indriye VS.3.45b; 20.17b; TS.1.8.3.1b; MS.1.10.2b: 141.14; KS.9.4b; 38.5b; śB.2.5.2.25; 12.9.2.3; TB.2.6.6.2b. |
 |
yat | pibati tasmai svāhā VS.22.8; TS.7.1.19.3; MS.3.12.3: 161.6; KSA.1.10. |
 |
yat | samajāsi śardhataḥ RV.7.32.7b. |
 |
yat | pibāmi saṃ pibāmi AVś.6.135.2a; AVP.5.33.8a. |
 |
yat | samīcī kṛṇuto vīryāṇi MS.2.7.7d: 84.9; 3.1.9d: 13.4. |
 |
yat | piśācaiḥ puruṣasya AVP.7.19.8a. |
 |
yat | samudram anu śritam AVś.13.2.14a. |
 |
yat | puṇḍarīkaṃ puramadhyasaṃstham TA.10.10.3b; MahānU.10.7b. |
 |
yat | samudrāti parṣathaḥ RV.5.73.8c. |
 |
yat | punāno makhasyase RV.9.61.27c; SV.2.565c. |
 |
yat | samudre (AVP. samudro) abhyakrandat AVś.19.30.5a; AVP.12.22.14a. |
 |
yat | puruṣaṃ vy adadhuḥ RV.10.90.11a; AVś.19.6.5a; AVP.9.5.5a; VS.31.10a; TA.3.12.5a. |
 |
yat | samudre yat sindhau AVP.9.7.11c. |
 |
yat | puruṣeṇa haviṣā RV.10.90.6a; AVś.7.5.4a; 19.6.10a; AVP.9.5.8a; VS.31.14a; TA.3.12.3a. |
 |
yat | samudreṣu marutaḥ subarhiṣaḥ RV.8.20.25b. |
 |
yat | pūtaṃ yac ca yajñiyam (TS. yad yaj-) VS.12.104b; TS.4.2.7.1b; MS.2.7.14b: 95.6; KS.16.14b; śB.7.3.1.22. See yac chukraṃ. |
 |
yat | samudro abhyakrandat see yat samudre etc. |
 |
yat | pūrau kac ca vṛṣṇyam RV.6.46.8b. |
 |
yat | samūlam udvṛheyuḥ śB.14.6.9.34c; BṛhU.3.9.34c. |
 |
yat | pūrtaṃ yāś ca dakṣiṇāḥ VS.18.64b; śB.9.5.1.49b. See yad dattaṃ yā. |
 |
yat | saṃpiṃṣanty oṣadhim RV.10.85.3b; AVś.14.1.3b; N.11.4b. |
 |
yat | pūrvaṃ vyāhārṣaṃ tan nen mogham asat MS.4.4.6: 57.16. |
 |
yat | saṃpṛchaṃ mānuṣīr viśa āyan RV.10.69.9c. |
 |
yat | pūrvyaṃ maruto yac ca nūtanam RV.5.55.8a. |
 |
yat | samyañca mithunāv abhy ajāva RV.1.179.3d. |
 |
yat | pṛtsu turvaṇe sahaḥ RV.8.9.13c; AVś.20.141.3c. |
 |
yat | samyañco 'bhiyanto 'dhakṣā AVP.6.2.5c. See tat samyañcāv. |
 |
yat | pṛthivīṃ vyundanti RV.1.38.9c; MS.2.4.7c: 44.17; KS.11.9c. See pṛthivīṃ yad. |
 |
yat | savṛdbhiḥ sahābhuvaḥ SV.1.90b. |
 |
yat | pṛthivīm acarat tat praviṣṭam TB.3.7.6.12a; Apś.4.8.3a. |
 |
yat | sasantaṃ vajreṇābodhayo 'him RV.1.103.7b. |
 |
yat | pṛthivyā anāmṛtam KS.7.12a; Apś.5.9.8a; Mś.1.5.3.8a; SMB.1.5.11a. |
 |
yat | sasvartā jihīḍire yad āviḥ RV.7.58.5c. |
 |
yat | pṛthivyāṃ yad urāv (VSKṃS.KS. urā) antarikṣe VS.6.33b; VSK.6.8.4b; TS.1.4.1.2b; MS.1.3.3b: 31.3; KS.3.10b; śB.3.9.4.12b. |
 |
yat | sānoḥ sānum āruhat (SV. sānv āruhaḥ) RV.1.10.2a; SV.2.695a. |
 |
yat | pṛthivyāṃ (MahānU. -vyā) rajaḥ svam TA.10.1.14a; MahānU.5.8a. |
 |
yat | sāsahat (SV. sāsāhā; KS. sāsāhat) sadane kaṃ cid atriṇam RV.8.19.15b; SV.1.113b; KS.39.15b. |
 |
yat | pṛthivyāṃ viṣam AVP.15.17.4a. |
 |
yat | sindhau yad asiknyām RV.8.20.25a. |
 |
yat | pṛthivyā rajaḥ etc. see prec. but one. |
 |
yat | sīṃ variṣṭhe bṛhatī viminvan RV.4.56.1c; MS.4.14.7c: 224.7; TB.2.8.4.7c. |
 |
yat | kakṣīvān saṃvananam RVKh.10.191.3a. |
 |
yat | pṛthivyā varimann ā svaṅguriḥ RV.4.54.4c. |
 |
yat | sīṃ vāṃ pṛkṣo bhurajanta pakvāḥ RV.4.43.5d. |
 |
yat | kapotaḥ padam agnau kṛṇoti RV.10.165.4b; MG.2.17.1b. See yad vā kapotaḥ. |
 |
yat | paitṛṣadyaṃ daurbhāgyam AVP.2.67.5c. |
 |
yat | sīṃ havante samithe vi vo made RV.10.25.9c. |
 |
yat | karomi tad ṛdhyatām Kauś.45.16c. Cf. next but two. |
 |
yat | prajā anujīvanti sarvāḥ KS.38.12e. |
 |
yat | sīm añjanti pūrvyaṃ havirbhiḥ RV.3.14.3c. |
 |
yat | karmaṇāty arīricam śB.14.9.4.24a; BṛhU.6.4.24a; PG.1.2.11. See yad asya karmaṇo. |
 |
yat | prajñānam uta ceto dhṛtiś ca VS.34.3a. |
 |
yat | sīm anu kratunā viśvathā vibhuḥ RV.1.141.9c. |
 |
yat | kāṇḍi yac ca puṣpavat AVP.4.22.2b. |
 |
yat | pratīcyāṃ dṛṣatpiṣṭān AVP.5.36.5a. |
 |
yat | sīm anu dvitā śavaḥ RV.1.37.9c. |
 |
yat | prākṣiṇāḥ pitaraṃ pādagṛhya RV.4.18.12d. |
 |
yat | sīm anu pra muco badbadhānāḥ RV.4.22.7c. |
 |
yat | prāk stho vājinīvasū RV.8.10.5b. |
 |
yat | sīmantaṃ kaṅkatas te lilekha TB.2.7.17.3a. P: yat sīmantam Apś.22.28.9. |
 |
yat | kāma kāmayamānāḥ AVś.19.52.5a; AVP.1.30.5a; Kauś.92.30,31a. |
 |
yat | prāṅ pratyaṅ svadhayā yāsi śībham AVś.13.2.3a. |
 |
yat | sīm antaṃ (read sīmantaṃ) na dhūnutha RV.1.37.6c. |
 |
yat | prāṇa ṛtāv āgate AVś.11.4.4a. |
 |
yat | sīmahi divijāta praśastam TS.4.3.13.2c. |
 |
yat | kārave daśa vṛtrāṇy aprati RV.1.53.6c; AVś.20.21.6c. |
 |
yat | prāṇat pṛthivīm anu AVś.11.2.10e. |
 |
yat | sīm āgaś cakṛmā tat su mṛḍatu (RV.7.93.7c, mṛḍa) RV.1.179.5c; 7.93.7c. |
 |
yat | kiṃ ca kṣetriyaṃ hṛdi AVP.3.2.2d. See yad asya kṣetriyaṃ. |
 |
yat | prāṇad vāyur akṣitam KS.40.11d; TA.6.5.2d; Apś.17.21.8d. |
 |
yat | sīm āgaś cakṛmā śiśrathas tat RV.5.85.7d. |
 |
yat | kiṃ ca khalyaṃ sādānvavam AVP.11.11.1c. |
 |
yat | prāṇan nimiṣac ca yat AVś.10.8.2d. |
 |
yat | sīm indro adadhād bhojanāya RV.3.30.14d. |
 |
yat | kiṃ ca jagatyāṃ jagat VS.40.1b; īśāU.1b. |
 |
yat | prāṇa stanayitnunā AVś.11.4.3a. |
 |
yat | sīm upa śravad giraḥ RV.6.45.23c; AVś.20.78.2c; SV.2.1017c. |
 |
yat | kiṃ ca (KS. cit) tanvo (TS. -vāṃ) rapaḥ RV.10.97.10d; AVP.11.7.1d; VS.12.84d; TS.4.2.6.3d; MS.2.7.13d: 94.4; KS.16.13d. |
 |
yat | prāṇān prāṇayat puri śB.7.5.1.21e. |
 |
yat | sīm upahvare vidat RV.8.69.6c; AVś.20.22.6c; 92.3c; SV.2.841c; TB.2.7.13.4c. |
 |
yat | kiṃ ca duritaṃ mayi RV.1.23.22b; 10.9.8b; VSK.6.5.5b; TA.10.24.1e,25.1e; MahānU.14.3e,4e. See under avadyaṃ ca. |
 |
yat | prāyāsiṣṭa pṛṣatībhir aśvaiḥ RV.5.58.6a. |
 |
yat | sīṃ mahīm avaniṃ prābhi marmṛśat RV.1.140.5c. |
 |
yat | kiṃ ca padvac chaphavat AVP.4.22.2a. |
 |
yat | preṣitā varuṇena AVś.3.13.2a; AVP.3.4.2a; TS.5.6.1.2a; KS.39.2a. See saṃpracyutā. |
 |
yat | sunvate yajamānāya śikṣathaḥ (RV.10.27.1b, śikṣam) RV.8.59 (Vāl.11).1d; 10.27.1b. |
 |
yat | kiṃ ca padvad āsanvat AVP.6.21.3c. |
 |
yat | prairata nāmadheyaṃ dadhānāḥ RV.10.71.1b; ā.1.3.3.5. |
 |
yat | suparṇā vivakṣavaḥ AVś.2.30.3a. Cf. AVP.2.17.5ab. |
 |
yat | kiṃ ca parvaṇy āsaktam AVś.19.48.3c. |
 |
yat | prokṣaṇam apatad barhiṣas (text varhiṣas) pari AVP.12.9.8a. The Kashmir ms. has barhiṣyas. |
 |
yat | subhṛtaṃ yat svāhā VSK.7.6.4d; 7.5d. See yāḥ suprītāḥ. |
 |
yat | kiṃ ca pṛthivyām adhi RV.5.83.9d. Cf. next. |
 |
yat | surāmaṃ vy apibaḥ śacībhiḥ RV.10.131.5c; AVś.20.125.5c; VS.10.34c; 20.77c; MS.3.11.4c: 146.4; KS.17.19c; 38.9c; śB.5.5.4.26c; TB.1.4.2.1c; Apś.19.2.19c. |
 |
yat | kiṃ ca bhūmyām adhi AVś.11.4.4d. Cf. prec. |
 |
yat | suvāco vadathanādhy apsu RV.7.103.5d. |