Word Reference Gender Number Synonyms Definition abhayā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avya thā , śreya sī , harītakī , kāya sthā , cetakī , amṛtā , pathyā abhihāraḥ 3.3.176 Masculine Singular nyāyya m , varam , balam , sthirāṃśaḥ abhijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , ya tnaḥ abhijātaḥ 3.3.88 Masculine Singular satya m , sādhuḥ , vidya mānaḥ , praśastaḥ , abhya rhitaḥ abhiprāya ḥ 2.4.20 Masculine Singular āśaya ḥ , chandaḥ abhīpsitam 3.1.53 Masculine Singular priya m , abhīṣṭam , hṛdya m , dayitam , vallabham abhisaṅgaḥ 3.3.29 Masculine Singular prādhānya m , sānu abhya mitrya ḥ 2.8.76 Masculine Singular abhya mitrīya ḥ , abhya mitrīṇaḥ adhīnaḥ 3.1.14 Masculine Singular nighnaḥ , āya ttaḥ , asvacchandaḥ , gṛhya kaḥ ādiḥ 3.1.79 Masculine Singular pūrvaḥ , paurastya ḥ , prathamaḥ , ādya ḥ agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjaya ḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇya retāḥ , havya vāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god āhvaya ḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhānam , nāmadheya m name ajamodā Masculine Singular brahmadarbhā , ya vānikā , ugragandhā ājiḥ 3.3.38 Feminine Singular cetanā , hastādya iḥarthasūcanā ajñaḥ 3.1.47 Masculine Singular bāliśaḥ , mūḍhaḥ , ya thājātaḥ , mūrkhaḥ , vaidheya ḥ ākrandaḥ 3.3.97 Masculine Singular vṛṣāṅgam , prādhānya m , rājaliṅgam alaṅkāraḥ 2..9.97 Masculine Singular rajatam , rūpya m , kharjūram , śvetam ālokaḥ 3.3.3 Masculine Singular mandāraḥ , sphaṭikaḥ , sūrya ḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeya ḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , āditya ḥ , amartya ḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal āmayāvī 2.6.58 Masculine Singular āturaḥ , abhya mitaḥ , abhyāntaḥ , vikṛtaḥ , vyādhitaḥ , apaṭuḥ āṅ 3.3.247 Masculine Singular āśīḥ , kṣema , puṇya m anakṣaram Masculine Singular avācya m unfit to be uttered anāmaya m 2.6.50 Neuter Singular ārogya m ānartaḥ 3.3.70 Masculine Singular kāṭhinya m , kāya ḥ andham 3.3.110 Neuter Singular sūrya ḥ , vahniḥ aṅgam 2.6.71 Neuter Singular apaghanaḥ , pratīkaḥ , avaya vaḥ animiṣaḥ 3.3.227 Masculine Singular sahāya ḥ aṅkya ḥ 1.7.5 Masculine Singular āliṅgya ḥ , ūrdhvakaḥ drum, a synonm of mridanga antaḥ 3.1.80 Masculine Singular caramam , antya m , pāścātya m , paścimam , jaghanya m antardhā 1.3.12 Feminine Singular apidhānam , tirodhānam , pidhānam , vya vadhā , ācchādanam , antardhiḥ , apavāraṇam covering or disappearing antikā 2.9.29 Feminine Singular uddhānam , adhiśrya ṇī , culliḥ , aśmantam anubhāvaḥ 3.3.217 Masculine Singular ātmīya ḥ , ghanaḥ anucaraḥ 2.8.73 Masculine Singular abhisaraḥ , anuplavaḥ , sahāya ḥ anujaḥ 2.6.43 Masculine Singular jaghanya jaḥ , kaniṣṭhaḥ , ya vīyān , avarajaḥ ānupūrvī 2.7.38 Feminine Singular āvṛt , paripāṭiḥ , anukramaḥ , paryāya ḥ anuśaya ḥ 3.3.156 Masculine Singular āpat , yuddhaḥ , āya tiḥ anuttaraḥ 3.3.198 Masculine Singular anya ḥ , nīcaḥ āpaḥ 1.10.3-4 Feminine Plural salilam , paya ḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvanam , udakam , sarvatomukham , toya ḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīya m , ambu , ghanarasaḥ water apahāraḥ 2.4.16 Masculine Singular apacaya ḥ apāmārgaḥ Masculine Singular pratya kparṇī , kīśaparṇī , kiṇihī , śaikharikaḥ , kharamañjarī , dhāmārgavaḥ , mayūrakaḥ apradhānam 3.1.59 Neuter Singular aprāgrya m , upasarjanam apratya kṣam 3.1.78 Masculine Singular atīndriya m āptaḥ 2.8.12 Masculine Singular pratya yitaḥ āpūpikaḥ 2.9.29 Masculine Singular kāndavikaḥ , bhakṣya kāraḥ āpya m Masculine Singular ammaya m watery ārāt 3.3.250 Masculine Singular khedaḥ , anukampā , santoṣaḥ , vismaya ḥ , āmantraṇam arghaḥ 3.3.32 Masculine Singular māsam , amātya ḥ , atyupadhaḥ , medhya ḥ , sitaḥ , pāvakam arthaḥ 3.3.92 Masculine Singular āsthānī , ya tnaḥ artiḥ 3.3.74 Feminine Singular yugaḥ , agnitraya ḥ arya ḥ 3.3.154 Masculine Singular asākalya m , gajānāṃmadhya maṃgatam āryāvartaḥ Masculine Singular puṇya bhūmiḥ aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhanam , svāpateya m , arthaḥ , hiraṇya m , ṛktham , vittam , vibhavaḥ , dyumnam , vasu āsaṅgavacanam 3.2.2 Neuter Singular turāya ṇam asuraḥ 1.1.12 Masculine Singular ditisutaḥ , indrāriḥ , daitya ḥ , suradviṣ , śukraśiṣya ḥ , danujaḥ , pūrvadevaḥ , dānavaḥ , daiteya ḥ giant aśvaḥ 2.8.44 Masculine Singular saptiḥ , gandharvaḥ , vājī , turagaḥ , saindhavaḥ , arvā , turaṅgam , ghoṭakaḥ , ghoड़ा , haya ḥ , vāhaḥ , turaṅgaḥ aśvamedhīya ḥ 2.8.45 Masculine Singular ya yuḥ asvaraḥ 3.1.36 Masculine Singular asaumya svaraḥ ātaṃkaḥ 3.3.10 Masculine Singular ya vānī ātaraḥ Masculine Singular tarapaṇya m fare or freight aṭavī Feminine Singular gahanam , kānanam , vanam , araṇya m , vipinam atikramaḥ 2.4.33 Masculine Singular parya ya ḥ , atipātaḥ , upātya ya ḥ atiśaya ḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , atya rtham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive ātmaguptā Feminine Singular ṛṣya proktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avya ṇḍā , markaṭī , kaṇḍūrā , prāvṛṣāya ṇī ātmajaḥ 2.6.27 Masculine Singular tanaya ḥ , sunuḥ , sutaḥ , putraḥ atyāhitam 3.3.84 Neuter Singular rupya m atya lpam 3.1.62 Masculine Singular aṇīya ḥ , alpiṣṭham , alpīya ḥ , kanīya ḥ aurasaḥ 2.6.28 Masculine Singular urasya ḥ āvāpakaḥ 2.6.108 Masculine Singular pārihārya ḥ , kaṭakaḥ , valaya ḥ avaśyāya ḥ Masculine Singular tuṣāraḥ , tuhinam , himam , prāleya m , mahikā , nīhāraḥ frost avya ktaḥ 3.3.68 Masculine Singular prakaraṇam , prakāraḥ , kārtsnya m , vārtā āyāmaḥ 2.6.115 Masculine Singular dairghya m , ārohaḥ babhruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāyādaḥ , viṭaḥ , manākpriya m baddhaḥ 3.1.41 Masculine Singular kīlitaḥ , saṃya taḥ badhya ḥ 3.1.44 Masculine Singular śīrṣacchedya ḥ bāhlīkam 3.3.9 Neuter Singular aśvasya khuraḥ bahulaḥ 3.3.207 Masculine Singular kṣārakaḥ , samūhaḥ , ānāya ḥ , gavākṣaḥ bahupradaḥ 3.1.4 Masculine Singular vadānya ḥ , sthūlalakṣya ḥ , dānaśauṇḍaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇeya ḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālam Feminine Singular barhiṣṭham , udīcya m , keśāmbunāma , hrīberam balam 2.8.107 Neuter Singular parākramaḥ , sthāma , taraḥ , śaktiḥ , śaurya m , draviṇam , prāṇaḥ , śuṣmam , sahaḥ baliśam 1.10.16 Neuter Singular matsya vedhanam goad bāndhakineya ḥ 2.6.26 Masculine Singular bandhulaḥ , asatīsutaḥ , kaulaṭeraḥ , kaulaṭeya ḥ bata 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārtsnya m , maṅgalam , anantaram bhāgineya ḥ 2.6.32 Masculine Singular svasrīya bhāgya m 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāya ḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhaya m , bhīṣmam , ghoram , bhīmam , bhayānakam , dāruṇam , bhaya ṅkaram horrer bhakṣitaḥ Masculine Singular glastam , annam , khāditam , liptam , bhuktam , grastam , abhya vahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratya sitam bhavaḥ 3.3.214 Masculine Singular ātmā , janma , sattā , svabhāvaḥ , abhiprāya ḥ , ceṣṭā bheṣajam 2.6.50 Neuter Singular jāyuḥ , auṣadham , bhaiṣajya m , agadaḥ bhinnārthakaḥ 3.1.81 Masculine Singular anya taraḥ , ekaḥ , tvaḥ , anya ḥ , itaraḥ bhittiḥ Feminine Singular kuḍya m bhogaḥ 3.3.28 Masculine Singular kṛtādaya ḥ , yugmam bhrātarau 2.6.36 Masculine Dual bhrātṛbhaginya u bhrātṛjaḥ 2.6.36 Masculine Singular bhrātrīya ḥ bhṛtya ḥ 2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopya kaḥ , dāseya ḥ , bhujiṣya ḥ , niyojya ḥ , dāsaḥ , praiṣya ḥ , ceṭakaḥ , dāseraḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśya pī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūtam 3.3.84 Masculine Singular rupya m , sitam , hema bilvaḥ Masculine Singular śailūṣaḥ , mālūraḥ , śrīphalaḥ , śāṇḍilya ḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satya kaḥ , ātmabhūḥ , pitāmahaḥ , svaya ṃbhūḥ , abjayoniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇya garbhaḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brāhmaṇya m 2.4.41 Neuter Singular vāḍavya m brahmatvam 2.7.55 Neuter Singular brahmabhūya m , brahmasāyujya m brahmavarcasam 2.7.42 Neuter Singular vṛttādhya ya nardhiḥ brāhmī Feminine Singular somavallarī , matsyākṣī , vaya sthā bṛhaspatiḥ 1.3.24 Masculine Singular āṅgirasaḥ , surācārya ḥ , vācaspatiḥ , gīrpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet bṛhatī 3.3.81 Feminine Singular rupya m , hema ca 3.3.258 Masculine Singular sambhāvya m , krodhaḥ , upagamaḥ , kutsanam , prākāśya m caitya m Neuter Singular āya tanam cāmpeya ḥ 2.2.65 Masculine Singular kesaraḥ , nāgakesaraḥ , kāñcanāhvaya ḥ caṇḍaḥ 3.1.30 Masculine Singular atya ntakopanaḥ cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apasarpaḥ , caraḥ , spaśaḥ , gūḍhapuruṣaḥ , ya thārhavarṇaḥ carcā 2.6.123 Feminine Singular cārcikya m , sthāsakaḥ caturabdā 2.9.69 Feminine Singular trihāya ṇī caurikā 2.10.25 Feminine Singular stainya m , caurya m , steya m cet 2.4.12 Masculine Singular ya di chatrā 2.9.38 Feminine Singular vitunnakam , kustumburu , dhānya kam chātraḥ 2.7.13 Masculine Singular antevāsī , śiṣya ḥ chāyā 3.3.165 Feminine Singular sajjaḥ , nirāmaya ḥ chekaḥ 2.2.45 Masculine Singular gṛhya kaḥ ciram 2.4.1 Masculine Singular cirasya , ciram , cireṇa , cirāt , cirāya , cirarātrāya citrā Feminine Singular mūṣikaparṇī , pratya kśreṇī , dravantī , raṇḍā , vṛṣā , nya grodhī , sutaśreṇī , śambarī , upacitrā citraśikhaṇḍinaḥ Masculine Plural saptarṣaya ḥ ursa major cittam Neuter Singular manaḥ , cetaḥ , hṛdaya m , svāntam , hṛt , mānasam malice daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsaraḥ , kārtāntikaḥ , jya utiṣikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ daivam 1.4.28 Neuter Singular niya tiḥ , vidhiḥ , diṣṭam , bhāgadheya m , bhāgya m destiny or luck dakṣaṇīya ḥ 3.1.3 Masculine Singular dakṣiṇya ḥ , dakṣiṇārhaḥ daraḥ 3.3.192 Masculine Singular vinā , tādarthya m , paridhānam , avasaraḥ , ātmīya ḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhya ḥ daraḥ Masculine Singular sādhvasam , bhaya m , trāsaḥ , bhītiḥ , bhīḥ fear or terror darpaḥ Masculine Singular avaṣṭambhaḥ , cittodrekaḥ , smaya ḥ , madaḥ , avalepaḥ arrogance daśāḥ 2.6.115 Feminine Singular vastaya ḥ daśamīsthaḥ 3.3.94 Masculine Singular abhiprāya ḥ , vaśaḥ deśaḥ 2.1.8 Masculine Singular viṣaya ḥ , upavartanam dhanī 3.1.8 Masculine Singular ibhya ḥ , āḍhya ḥ dharmaḥ 1.4.25 Masculine Singular puṇya m , śreya ḥ , sukṛtam , vṛṣaḥ virtue or moral merit dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , ya marāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , ya maḥ , ya munābhrātā , samavartī yama dhātrī 3.3.184 Feminine Singular yogya ḥ , bhājanaḥ dhenukā 3.3.15 Feminine Singular mukhya ḥ , anya ḥ , kevalaḥ dināntaḥ Masculine Singular sāya ḥ evening dīpakaḥ 3.3.11 Masculine Singular anvaya ḥ , śīlaḥ dīrghamāya tam 3.1.68 Masculine Singular āya tam dīrghasūtraḥ 3.1.15 Masculine Singular cirakriya ḥ diṣṭam 3.3.41 Neuter Singular sūkṣmailā , kālaḥ , alpaḥ , saṃśaya ḥ dṇḍāhatam 2.9.54 Neuter Singular ariṣṭam , gorasaḥ , kālaśeya m draviṇam 3.3.58 Neuter Singular sādhakatamam , kṣetram , gātram , indriya m dṛk 3.3.225 Feminine Singular suraḥ , matsya ḥ dugdham 2.9.52 Neuter Singular paya ḥ , kṣīram dviguṇākṛtam 2.9.9 Masculine Singular dvitīyākṛtam , dvihalya m , dvisītya m , śambākṛtam dya uḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viya t , vihāya ḥ , dyuḥ , meghādhvā , dya uḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāya saḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky dyāvāpṛthivya u Feminine Dual rodasī , divaspṛthivya u , rodasya u , dyāvābhūmī ekāgraḥ 3.3.198 Masculine Singular svāduḥ , priya ḥ ekāgraḥ 3.1.79 Masculine Singular ekatālaḥ , ananya vṛttiḥ , ekāya naḥ , ekasargaḥ , ekāgrya ḥ , ekāya nagataḥ ekahāya nī 2.9.69 Feminine Singular caturhāya ṇī elābālukam Neuter Singular bālukam , aileya m , sugandhi , haribālukam gahvaram 3.3.191 Neuter Singular bhaya ḥ , śvabhraḥ gambhārī 2.4.35 Feminine Singular śrīparṇī , bhadraparṇī , kāśmarya ḥ , sarvatobhadrā , kāśmarī , madhuparṇikā gaṇanīya m 3.1.64 Masculine Singular gaṇeya m gandhasāraḥ 1.2.132 Masculine Singular candanaḥ , malaya jaḥ , bhadraśrīḥ gandhiparṇam Neuter Singular śukam , barhipuṣpam , sthauṇeya m , kukkuram gāṅgeya m 3.3.163 Neuter Singular pratibimbam , anātapaḥ , sūrya priyā , kāntiḥ gantrī 2.8.53 Feminine Singular kambalivāhya kam garbhāgāram Neuter Singular vāsagṛham , pānīya śālikā garbhaḥ 3.3.143 Masculine Singular saṃsad , sabhya ḥ garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣya ḥ , pannagāśanaḥ , vainateya ḥ , khageśvaraḥ a heavanly bird gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāya nī , droṇakṣīrā , bandhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , trya bdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāya ṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāya nī , sukhasaṃdohyā , caturhāya ṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gāya trī 2.2.49 Feminine Singular bālatanaya ḥ , khadiraḥ , dantadhāvanaḥ ghṛtamājya m 2.9.53 Neuter Singular ājya m , haviḥ , sarpiḥ godhikātmajaḥ 2.2.7 Masculine Singular gaudhāraḥ , gaudheraḥ , gaudheya ḥ gopālaḥ 2.9.58 Masculine Singular ābhīraḥ , ballavaḥ , gopaḥ , gosaṃkhya ḥ , godhuk goṣpadam 3.3.101 Neuter Singular pratya graḥ , apratibhaḥ goviṭ 2.9.51 Feminine Singular gomaya m grāmāntam Neuter Singular upaśalya m grāmatā 2.4.42 Feminine Singular padya ḥ , ya śaḥ gṛham 2.2.4-5 Neuter Singular agāram , vastya m , sadma , geham , ālaya ḥ , gṛhāḥ , bhavanam , niśāntam , veśma , nilaya ḥ , mandiram , sadanam , niketanam , udavasitam , nikāyya ḥ gucchaḥ 3.3.35 Masculine Singular jinaḥ , ya maḥ hallakam 1.10.36 Neuter Singular raktasandhya kam red lotus hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇaya ṣṭikā , aṅgāravallī , bāleya śākaḥ , brāhmaṇī , varvaraḥ , padmā hanta 3.3.252 Masculine Singular anekaḥ , ubhaya ḥ hariṇī 3.3.56 Masculine Singular pratya k , surā hasaḥ 1.7.18 Masculine Singular hāsaḥ , hāsya m laughter hastaḥ 3.3.65 Masculine Singular prāṇya ntaraḥ , mṛtaḥ havaḥ 3.3.215 Masculine Singular satāṃmatiniścaya ḥ , prabhāvaḥ haviḥ 2.7.28 Neuter Singular sānnāyya m hrādinī 3.3.119 Feminine Singular kṛtya ḥ , ketuḥ , upanimantraṇam hṛdayāluḥ 3.1.1 Masculine Singular suhṛdaya ḥ hṛṣīkam Neuter Singular viṣayi , indriya m organ of sense indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihaya ḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścya vanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods irā 3.3.184 Feminine Singular alpaḥ , parimāṇaḥ , kārtsnya m , paricchadaḥ jālmaḥ 3.1.16 Masculine Singular asamīkṣya kārī jalpākaḥ 3.1.33 Masculine Singular vācālaḥ , vācāṭaḥ , bahugarhya vāk jāmiḥ 3.3.150 Feminine Singular pucchaḥ , puṇḍraḥ , aśvabhūṣā , prādhānya m , ketuḥ janya m 3.3.167 Masculine Singular praśastya ḥ , rūpam jātiḥ 1.4.31 Feminine Singular jātam , sāmānya m kind jayā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijaya ntikā , jaya ntī , jaya ḥ , agnimanthaḥ , nādeyī , gaṇikārikā , śrīparṇam jaya ḥ 3.4.12 Masculine Singular jaya nam jāya kam 2.6.126 Neuter Singular kālīya kam , kālānusārya m jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣu , sapadi , srāk , añjasā , āhnāya joṣam 3.3.259 Masculine Singular antikam , madhya ḥ kaidārakam 2.9.12 Neuter Singular kaidārya m , kṣaitram , kaidārikam kaiśikam 2.6.97 Neuter Singular kaiśya m kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāya saḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kākamācī Feminine Singular vāya sī kālaḥ 3.3.202 Masculine Singular sāmarthya m , sainya m , kākaḥ , sīrī , sthaulya m kālaḥ 1.4.1 Masculine Singular samaya ḥ , diṣṭaḥ , anehā time kalaṅkaḥ 3.3.4 Masculine Singular tucchadhānya m , saṅkṣepaḥ , bhaktam , sikthakam kālānusārya m Feminine Singular śaileya m , vṛddham , aśmapuṣpam , śītaśivam kālindī Feminine Singular śamanasvasā , sūrya tanayā , ya munāyamuna(river) kaliṅgam 2.2.67 Neuter Singular indraya vam , bhadraya vam kalya ḥ 3.3.167 Masculine Singular nyāyya m kāmam 2.9.58 Masculine Singular iṣṭam , ya thepsitam , prakāmam , paryāptam , nikāmam kāmukī 2.6.9 Feminine Singular vṛṣasya ntī kañcukī 2.8.8 Masculine Singular sthāpatya ḥ , sauvidaḥ , sauvidallaḥ kāṇḍaḥ 3.3.49 Masculine Singular vinya staḥ , saṃhataḥ kaṅguḥ 2.9.20 Feminine Singular priya ṅguḥ kaṇiśam 2.9.21 Neuter Singular sasya mañjarī kanīyān 3.3.243 Masculine Singular nirbandhaḥ , parāgaḥ , arkādaya ḥ kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , anilaḥ , bhekaḥ , śukaḥ , siṃhaḥ , candraḥ , ya maḥ , kapiḥ , vājī kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambhaḥ , śāṭhya m , upādhiḥ , chadma deceit kārā Feminine Singular bandhanālaya m karaḥ 2.8.27 Masculine Singular bhāgadheya ḥ , baliḥ karaḥ 3.3.172 Masculine Singular parya ṅkaḥ , parivāraḥ karaṭaḥ 3.3.40 Masculine Singular akārya m , matsaraḥ , tīkṣṇaḥ , rasaḥ karcūrakaḥ Masculine Singular drāviḍakaḥ , kālpakaḥ , vedhamukhya kaḥ kareṇuḥ 3.3.58 Feminine Singular pramātā , hetuḥ , maryādā , śāstreya ttā karipippalī Feminine Singular kapivallī , kolavallī , śreya sī , vaśiraḥ karmakaraḥ 3.1.17 Masculine Singular bharaṇya bhuk karṇikā 3.3.15 Feminine Singular valaya ḥ , cakraḥ , bhūbhrūnnitambaḥ karṇīrathaḥ 2.8.52 Masculine Singular ḍaya nam , pravahaṇam karparī 2.9.102 Feminine Singular rasagarbham , tākṣrya śailam kārtikeya ḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleya ḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik kaṣāya ḥ 3.3.161 Masculine Singular śapathaḥ , tathya ḥ kaśya ḥ 3.1.43 Masculine Singular kaśya ḥ kaṭu 3.3.41 Masculine Singular atyutkarṣaḥ , āśraya ḥ kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsya pittā , kṛṣṇabhedī kaukkuṭikaḥ 3.3.17 Masculine Singular madhya ratnam , netā kaulaṭineya ḥ 2.6.26 Masculine Singular kaulaṭeya ḥ khanati 2.9.65 Masculine Singular dhurīṇaḥ , dhūrvahaḥ , dhuryya ḥ , dhaureya ḥ kharāśvā Feminine Singular kāravī , dīpya ḥ , mayūraḥ , locamastakaḥ kīkasam 2.6.69 Neuter Singular kulya m , asthi kila 3.3.262 Masculine Singular antardhiḥ , tirya k kilmiṣam 3.3.231 Neuter Singular kārtsnya m , nikṛṣṭaḥ kiṃśāruḥ 2.9.21 Masculine Singular sasya śūkam kirātatiktaḥ Masculine Singular bhūnimbaḥ , anārya tiktaḥ kokilaḥ 2.5.21 Masculine Singular parabhṛtaḥ , pikaḥ , vanapriya ḥ kramukaḥ 2.2.41 Masculine Singular paṭṭikākhya ḥ , paṭṭī , lākṣāprasādanaḥ kreya m 2.9.82 Masculine Singular paṇitavya m , paṇya m kṛṣṭam 2.9.8 Masculine Singular sītya m , halya m kṛtam 3.3.83 Neuter Singular garhitaḥ , janya ḥ krūraḥ 3.3.199 Masculine Singular saṃya tāḥkeśāḥ , cūḍā , kirīṭam kṣatriya ḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājanya ḥ , bāhujaḥ kṣattā 3.3.69 Masculine Singular asarvagocaraḥ , kakṣāntaraḥ , nṛpasya (śuddhāntaḥ) kṣaya ḥ 2.6.51 Masculine Singular śoṣaḥ , ya kṣmā kṣaya ḥ 3.3.153 Masculine Singular puṣya ḥ , kaliyugam kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastya ḥ , dhanādhipaḥ , manuṣya dharmā , trya mbakasakhaḥ , śrīdaḥ , ya kṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhya keśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , ya kṣarāṭ , puṇya janeśvaraḥ kuber kuharam 1.8.1 Neuter Singular śvabhram , nirvya thanam , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kulasambhavaḥ 2.7.2 Masculine Singular bījya ḥ kumbhaḥ 3.3.142 Masculine Singular praṇaya ḥ kuṭannaṭam Neuter Singular gonardam , dāśapuram , kaivartīmustakam , vāneya m , paripelavam , plavam , gopuram lābhaḥ 2.9.81 Masculine Singular naimeya ḥ , nimaya ḥ , parīvarttaḥ lākṣā 2.6.126 Feminine Singular rākṣā , jatu , yāvaḥ , alaktaḥ , drumāmaya ḥ lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgarakanya kā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣīrodatanayā , indirā , kamalā laxmi, goddess of wealth lakṣya m 2.8.87 Neuter Singular lakṣam , śaravya m lāṅgalī Feminine Singular śāradī , toya pippalī , śakulādanī lastakaḥ 2.8.86 Masculine Singular dhanurmadhya m liṅgam 3.3.30 Neuter Singular vṛndaḥ , ambhasāṃraya ḥ locanam 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , naya nam lūtā 2.2.14 Feminine Singular markaṭakaḥ , tantuvāya ḥ , ūrṇanābhaḥ madaḥ 3.3.98 Masculine Singular sthānam , lakṣma , aṅghri , vastu , vya vasitiḥ , trāṇam madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ananya jaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhukam Neuter Singular klītakam , ya ṣṭīmadhukam , madhuya ṣṭikā madhya deśaḥ 2.1.7 Masculine Singular madhya maḥ madhya m 3.3.169 Masculine Singular yugam , saṃśaya ḥ madhya mam 2.6.80 Neuter Singular madhya ḥ , avalagnam mahecchaḥ 3.1.1 Masculine Singular mahāśaya ḥ mahīdhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccaya ḥ , grāvā , adriḥ , ahārya ḥ , śailaḥ mahotsāhaḥ 3.1.1 Masculine Singular mahodya maḥ makūlakaḥ Masculine Singular nikumbhaḥ , dantikā , pratya kśreṇī , udumbaraparṇī māṃsam 2.6.63 Neuter Singular piśitam , tarasam , palalam , kravya m , āmiṣam manaḥśilā 2.9.109 Feminine Singular ya vāgrajaḥ , pākya ḥ mandaḥ 2.10.18 Masculine Singular alasaḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasya ḥ , śītakaḥ mandākinī Feminine Singular viya dgaṅgā , svarṇadī , suradīrghikā the river of heaven maṇḍapaḥ Masculine Singular janāśraya ḥ manthanī 2.9.75 Feminine Singular kramelakaḥ , maya ḥ , mahāṅgaḥ mantraḥ 3.3.175 Masculine Singular abhiyogaḥ , caurya m , saṃhananam mantrī 2.8.4 Masculine Singular dhīsacivaḥ , amātya ḥ manuṣya ḥ 2.6.1 Masculine Singular mānuṣaḥ , martya ḥ , manujaḥ , mānavaḥ , naraḥ mārgaśīrṣaḥ Masculine Singular sahāḥ , mārgaḥ , āgrahāya ṇikaḥ agrahayana māsavaḥ 2.10.42 Masculine Singular maireya m , śīdhuḥ masūraḥ 2.9.17 Masculine Singular maṅgalya kaḥ mātṛṣvasuḥ 2.6.25 Masculine Singular mātṛṣvasrīya ḥ mauthunam 2.7.61 Neuter Singular nidhuvanam , ratam , vya vāya ḥ , grāmya dharmaḥ meḍhraḥ 2.9.77 Masculine Singular kraya vikrayikaḥ , naigamaḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇikaḥ , sārthavāhaḥ meruḥ 1.1.52 Masculine Singular sumeruḥ , hemādriḥ , ratnasānuḥ , surālaya ḥ mountain mṛduḥ 3.3.101 Masculine Singular kāya ḥ , unnatiḥ mṛgaḥ 3.3.24 Masculine Singular snānīya m , rajaḥ , kausumaḥreṇuḥ mṛgaśīrṣam Neuter Singular mṛgaśiraḥ , āgrahāya ṇī the wing of pegasus mṛgayā 2.10.24 Neuter Singular mṛgavya m , ākheṭaḥ , ācchodanam mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , atya ya ḥ , kāladharmaḥ , nāśaḥ , pralaya ḥ , pañcatā , nidhanam muhuḥ 2.4.1 Masculine Singular abhīkṣṇya m , asakṛt , punaḥpunaḥ , śaśvat mūkaḥ 3.3.22 Masculine Singular indriya m mukham 2.6.90 Neuter Singular vadanam , tuṇḍam , ānanam , lapanam , vaktram , āsya m muktiḥ 1.5.6 Feminine Singular śreya ḥ , niḥśreya sam , amṛtam , mokṣaḥ , kaivalya m , apavargaḥ , nirvāṇam beatitude mūlya m 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇya m , bhṛtiḥ , karmaṇyā , nirveśaḥ , vetanam , bhṛtyā mūrcchitaḥ 3.3.89 Masculine Singular āśraya ḥ , avātaḥ , śastrābhedya ṃvarma nagaḥ 3.3.24 Masculine Singular sūrya ḥ , pakṣī nāgaḥ 3.3.26 Masculine Singular sukham , stryādibhṛtāvahaḥ , phaṇaḥ , kāya ḥ nāma 3.3.259 Masculine Singular niścaya ḥ , niṣedhaḥ nārakaḥ Masculine Singular narakaḥ , niraya ḥ , durgatiḥ hell naya ḥ 3.4.9 Masculine Singular nāya ḥ netram 3.3.188 Neuter Singular viṣaya ḥ , kāya ḥ nidrā 1.7.36 Feminine Singular śaya nam , svāpaḥ , svapnaḥ , saṃveśaḥ sleep niḥ 3.3.261 Masculine Singular vārtā , sambhāvya m nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhya ḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūya ḥ , yāpya ḥ , pratikṛṣṭaḥ , aṇakaḥ , avadya ḥ , adhamaḥ nimitam 3.3.83 Neuter Singular nistalam , padya m , caritram , atītam , dṛḍham nīpaḥ Masculine Singular priya kaḥ , kadambaḥ , halipriya ḥ nirākṛtiḥ 2.7.58 Masculine Singular asvādhyāya ḥ nirhāraḥ 2.4.17 Masculine Singular abhya vakarṣaṇam nirṇaya ḥ 1.5.3 Masculine Singular niścaya ḥ decision nirṇiktam 3.1.55-56 Masculine Singular anavaskaram , śodhitam , mṛṣṭam , niḥśodhya m nirvādaḥ 3.3.97 Masculine Singular goṣṭhādhya kṣaḥ nirveśaḥ 3.3.223 Masculine Singular tṛṣṇā , āya tā niryātanam 3.3.127 Neuter Singular guhya m , akārya m nīvī 3.3.220 Feminine Singular vaiśya ḥ , manujaḥ nūdaḥ 2.2.41 Masculine Singular brahmadāru , tūlam , yūpaḥ , kramukaḥ , brahmaṇya ḥ nūnam 2.4.16 Masculine Singular avaśya m nya grodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhakam , vya sanam nyāyya m 2.8.24 Masculine Singular yuktam , aupayikam , labhya m , bhajamānam , abhinītam ojaḥ 3.3.241 Neuter Singular vṛddhaḥ , praśasya ḥ pādaḥ Masculine Plural pratya ntaparvataḥ padam 3.3.100 Neuter Singular mūḍhaḥ , alpapaṭuḥ , nirbhāgya ḥ padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśaya m , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasīruham a lotus paiṭharam 2.9.45 Masculine Singular ukhya m paitṛṣvaseya ḥ 2.6.25 Masculine Singular paitṛṣvasrīya pākaḥ 3.3.19 Masculine Singular deśya ḥ , guruḥ pakkaṇaḥ 2.2.20 Masculine Singular śavarālaya ḥ pakṣāntau Masculine Dual pañcadaśya u last day of the half month pakṣatiḥ 3.3.79 Feminine Singular yoṣit , janitātya rthānurāgāyoṣit palam 3.3.210 Neuter Singular puṇya m , śikṣitaḥ , paryāptiḥ , kṣema pallavaḥ Masculine Singular kisalaya m pañcaśākhaḥ 2.6.82 Masculine Singular pāṇiḥ , śaya ḥ parāgaḥ 3.3.26 Masculine Singular saṃhananam , upāya ḥ , dhyānam , saṅgatiḥ , yuktiḥ paramānnam 2.7.26 Neuter Singular pāya sam parighaḥ 3.3.32 Masculine Singular mṛdbhedaḥ , dṛgruk , śikya m parikaraḥ 3.3.173 Masculine Singular sūrya ḥ pariveṣaḥ 1.3.32 Masculine Singular paridhiḥ , upasūrya kam , maṇḍalam halo parya ṅkaḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , palya ṅkaḥ paryāya ḥ 3.3.155 Masculine Singular vipat , vya sanam , aśubhaṃdaivam patākā 2.8.102 Feminine Singular vaijaya ntī , ketanam , dhvajam patākī 2.8.73 Masculine Singular vaijaya ntikaḥ pāṭhā Feminine Singular pāpacelī , śreya sī , ambaṣṭhā , vanatiktikā , ekāṣṭhīlā , sthāpanī , prācīnā , rasā , viddhakarṇī pathikaḥ 2.8.16 Masculine Singular adhvanya ḥ , pānthaḥ , adhvanīnaḥ , adhvagaḥ patiḥ 2.6.25 Masculine Singular dhavaḥ , priya ḥ , bhartā patram 3.3.187 Neuter Singular mukhāgram(śūkarasya ) , kroḍam , halam pattroṇam 2.6.114 Neuter Singular dhautakauśeya m pauruṣam 3.3.231 Neuter Singular nṛtya m , īkṣaṇam pauṣaḥ Masculine Singular sahasya ḥ , taiṣaḥ pausha peśalaḥ 3.3.213 Masculine Singular mantrī , sahāya ḥ phalam Neuter Singular sasya m phālgunaḥ Masculine Singular tapasya ḥ , phālgunikaḥ phalguna pīḍā 1.9.3 Feminine Singular amānasya m , prasūtijam , kaṣṭam , bādhā , kṛcchram , vya thā , ābhīlam , duḥkham mental halu pīluḥ 3.3.201 Masculine Singular prāṇya ṅgajābaliḥ , karaḥ , upahāraḥ pinākaḥ 3.3.14 Masculine Singular mukhya ḥ , rūpī pīnasaḥ 2.6.51 Masculine Singular pratiśyāya ḥ piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasanaḥ , karahāṭakaḥ , śalya ḥ , madanaḥ pītadruḥ Masculine Singular pacampacā , dāruharidrā , parjanī , kālakeya ḥ , haridraḥ , dārvī pītasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priya kaḥ , jīvakaḥ , sarjakaḥ , asanaḥ pradhānam 3.1.58 Neuter Singular agrya ḥ , agraḥ , pravarhaḥ , mukhya ḥ , pravekaḥ , agriya ḥ , prāgrya ḥ , parārdhya ḥ , vareṇya ḥ , uttamaḥ , pramukhaḥ , agrīya ḥ , prāgraharaḥ , anavarārdhya ḥ , varya ḥ , anuttamaḥ pragāḍham 3.3.50 Neuter Singular atisūkṣmam , dhānya ṃśam praiṣaḥ 3.3.227 Masculine Singular cakram , vya vahāraḥ , kaliḥ , indriya m , drumaḥ , dyūtāṅgam , karṣaḥ prakāśaḥ 3.3.226 Masculine Singular kākaḥ , matsya ḥ pramilā 3.3.184 Feminine Singular ālekhya m , āścarya m praṇaya ḥ 2.4.25 Masculine Singular praśraya ḥ praṇidhiḥ 3.3.107 Masculine Singular ramya ḥ prapauṇḍarīkam Neuter Singular pauṇḍarya m prāptarūpaḥ 3.3.138 Masculine Singular valaya ḥ , śaṅkhaḥ prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughnaḥ , cakramardakaḥ , padmāṭaḥ , uraṇākhya ḥ prāpya m 3.1.92 Masculine Singular gamya m , samāsādya m prasavaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāyāṃvipratanaya ḥ prasavya ḥ 3.1.83 Masculine Singular apaṣṭhu , pratikūlam , apasavya m prasūtam 3.1.62 Masculine Singular bhūya ḥ , puru , bahulam , pracuram , sphiram , puruham , adabhram , bhūri , bhūyiṣṭham , bahu , prājya m prathamaḥ 3.3.152 Masculine Singular nilaya ḥ , apacaya ḥ pratigrahaḥ 2.8.81 Masculine Singular sainya pṛṣṭhaḥ pratīhāraḥ 3.3.178 Masculine Singular anya śubhadveṣaḥ , anya śubhadveṣavat , kṛpaṇaḥ pratihāsaḥ Masculine Singular karavīraḥ , śataprāsaḥ , caṇḍātaḥ , haya mārakaḥ pratya graḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abhinavaḥ , navya ḥ , navīnaḥ pratya kṣam 3.1.78 Masculine Singular aindriya kam pratyūṣaḥ Masculine Singular aharmukham , kalya m , uṣaḥ , pratyuṣaḥ , prabhātam dawn pravaṇam 3.3.62 Masculine Singular pakṣī , tārkṣya ḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhatikā , saṃvyānam , uttarīya m pravāraṇam 3.2.3 Neuter Singular kāmya dānam prāya ḥ 3.3.161 Masculine Singular bhavya m , guṇāśraya m premā Masculine Singular prema , snehaḥ , priya tā , hārdam afllection or kindness pṛthukaḥ 3.3.3 Masculine Singular nāgaḥ , vardhakya ḥ pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , matsya ḥ , mīnaḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pūḥ Feminine Singular nagarī , pattanam , puṭabhedanam , sthānīya m , nigamaḥ , purī pūjya ḥ 3.1.3 Masculine Singular pratīkṣya ḥ pūjya ḥ 3.3.158 Masculine Singular ya sya yojñātastatraśabdādikam puṇḍarīkaḥ 3.3.11 Masculine Singular apriya m , anṛtam purā 3.3.261 Masculine Singular jijñāsā , anunaya ḥ , niṣedhaḥ , vākyālaṅkāraḥ puraḥ 3.3.191 Masculine Singular pradhānam , siddhāntaḥ , sūtravāya ḥ , paricchadaḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śaya nam , āsanam puraskṛtaḥ 3.3.90 Masculine Singular abhidheya ḥ , rāḥ , vastu , prayojanam , nivṝttiḥ purastāt 3.3.254 Masculine Singular anunaya ḥ , āmantraṇam , praśnaḥ , avadhāraṇam , anujñā pūrvajaḥ 2.6.43 Masculine Singular agrajaḥ , agriya ḥ puṣya ḥ Masculine Singular sidhya ḥ , tiṣya ḥ physails feloxuosa pūtaḥ 2.7.49 Masculine Singular pavitraḥ , praya taḥ pūtam 3.1.54 Masculine Singular pavitram , medhya m racanā 1.2.138 Feminine Singular parisya ndaḥ rāḥ 3.3.173 Masculine Singular vedabhedaḥ , guhya vādaḥ rājabījī 2.7.2 Masculine Singular rājavaṃśya ḥ rājādanaḥ 2.2.45 Masculine Singular phalādhya kṣaḥ , kṣīrikā rākṣasaḥ Masculine Singular rakṣaḥ , puṇya janaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant raṃhaḥ 1.1.64 Neuter Singular taraḥ , raya ḥ , sya daḥ , javaḥ speed or velocity rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsya ḥ , bhayānakaḥ , śṛṅgāraḥ , vībhatsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous rāśiḥ 3.3.222 Masculine Singular nimittam , padam , lakṣya m raśmiḥ 3.3.145 Masculine Singular upāya pūrvaḥārambhaḥ , upadhā rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tīrthaḥ , vādya bhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam rathaḥ 2.8.51 Masculine Singular śatāṅgaḥ , sya ndanaḥ rathakuṭumbinaḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , ya ntā , sūtaḥ , kṣattā , sārathiḥ , niya ntā , savyeṣṭhaḥ , prājitā rathī 2.8.61 Masculine Singular sya ndanārohaḥ ratnam 2.9.94 Neuter Singular hiraṇya m , tapanīya m , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeya m , cāmīkaram , kāñcanam , jāmbūnadam ratnam 3.3.133 Neuter Singular ūnaḥ , garhya ḥ rauhiṇeya ḥ Masculine Singular budhaḥ , saumya ḥ mercury revā 1.10.32 Feminine Singular narmadā , somodbhavā , mekalakanya kā narmada(river) rītiḥ 2.9.98 Feminine Singular śulbam , mlecchamukham , dvya ṣṭam , variṣṭham , udumbaram rogaḥ 2.6.51 Masculine Singular gadaḥ , āmaya ḥ , ruk , rujā , upatāpaḥ , vyādhiḥ rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bhiṣak , vaidya ḥ , cikitsakaḥ rūkṣaḥ 3.3.233 Masculine Singular rāgaḥ , dravaḥ , śṛṅgārādiḥ , viṣam , vīrya m , guṇaḥ sabhā 3.3.145 Feminine Singular śaurya ḥ , parākramaḥ sabhāsadaḥ 2.7.18 Masculine Singular sabhāstāraḥ , sabhya ḥ , sāmājikaḥ sādhāraṇam 3.1.81 Masculine Singular sāmānya m sādhuḥ 3.3.108 Masculine Singular kṣaudram , madya m , puṣparasaḥ sahaḥ 3.3.240 Neuter Singular nimnagāraya ḥ , indriya m sahodaraḥ 2.6.34 Masculine Singular sahajaḥ , sagarbhya ḥ , samānodarya ḥ , sodarya ḥ saikatam Neuter Singular sikatāmaya m a sand bank śaiśavam 2.6.40 Neuter Singular śiśutvam , bālya m sajjanaḥ 2.7.3 Masculine Singular ārya ḥ , sabhya ḥ , sādhuḥ , mahākulaḥ , kulīnaḥ sākalya vacanam 3.2.2 Neuter Singular parāya ṇam sakhī 2.6.12 Feminine Singular āliḥ , vaya syā śaklaḥ 3.1.33 Masculine Singular priya ṃvadaḥ sakṛt 3.3.250 Masculine Singular pratya kṣam , tulya m śākya muniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodaniḥ , gautamaḥ , arkabandhuḥ , māyādevīsutaḥ , śākya siṃhaḥ buddha sālaḥ 2.2.44 Masculine Singular sasya saṃvaraḥ , sarjaḥ , kārṣya ḥ , aśvakarṇakaḥ śāleya ḥ Masculine Singular śītaśivaḥ , chatrā , madhurikā , misiḥ , miśreya ḥ samāhāraḥ 2.4.16 Masculine Singular samuccaya ḥ samastulya ḥ 2.10.37 Neuter Singular samānaḥ , samaḥ , tulya ḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ samaya ḥ 3.3.157 Masculine Singular paścādavasthāyibalam , samavāya ḥ śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , trya mbakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnya ḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjaya ḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃgaraḥ 3.3.174 Masculine Singular tūrya m , ravaḥ , gajendrāṇāṃgarjitam saṃgatam Masculine Singular hṛdaya ṅgamam proper sampradāya ḥ 03.04.2007 Masculine Singular āmnāya ḥ saṃsaktaḥ 3.1.67 Masculine Singular avya vahitam , apaṭāntaram saṃsaraṇam 3.3.61 Neuter Singular śūnya m , ūṣaram saṃskṛtam 3.3.87 Masculine Singular mūrkhaḥ , socchraya ḥ saṃstaraḥ 3.3.169 Masculine Singular dhānya śūkam samucchraya ḥ 3.3.160 Masculine Singular dainya m , kratuḥ , krudh samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samudaya ḥ , gaṇaḥ , nikurambam , sandohaḥ , stomaḥ , vrātaḥ , sañcaya ḥ , samavāya ḥ , saṃhatiḥ , kadambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāya ḥ , kṣaya ḥ , vṛndam samūhya ḥ 2.7.22 Masculine Singular paricāyya ḥ , upacāyya ḥ saṃvartaḥ Masculine Singular pralaya ḥ , kalpaḥ , kṣaya ḥ , kalpāntaḥ a year saṃvatsaraḥ Masculine Singular samāḥ , vatsaraḥ , abdaḥ , hāya naḥ , śarat a year saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicaya nam , mārgaṇam saṃvit 3.3.99 Feminine Singular kṛtya m , pratiṣṭhā saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abhyupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niya maḥ agreement santatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāya ḥ , jananam , santānaḥ , kulam , abhijanaḥ , anvaya ḥ sapadi 2.4.9 Masculine Singular sadya ḥ sapītiḥ 2.9.56 Feminine Singular tulya pānam śāraḥ 3.3.174 Masculine Singular guhya m saraḥ 3.3.235 Masculine Singular prārthanā , autsukya m śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāya ḥ , saṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhīnasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśaya ḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , advaya vādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināya kaḥ , ṣaḍabhijñaḥ a gina or buddha śastrājīvaḥ 2.8.69 Masculine Singular kāṇḍapṛṣṭhaḥ , āyudhīya ḥ , āyudhikaḥ śastram 3.3.187 Neuter Singular ācchādanam , ya jñaḥ , sadādānam , vanam śāśvataḥ 3.1.71 Masculine Singular sanātanaḥ , dhruvaḥ , nitya ḥ , sadātanaḥ śatamūlī Feminine Singular śatāvarī , ṛṣya proktā , abhīruḥ , nārāya ṇī , varī , bahusutā , aheruḥ , abhīrupatrī , indīvarī satatam 1.1.66 Neuter Singular anavaratam , aśrāntam , ajasram , santatam , aviratam , aniśam , nitya m , anāratam eternal or continually sātiḥ 3.3.74 Feminine Singular udaya ḥ , adhigamaḥ satīnakaḥ 2.9.16 Masculine Singular kalāya ḥ , hareṇuḥ , khaṇḍikaḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratya rthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ satya m 1.2.23 Masculine Singular tathya m , ṛtam , samya k truth satyāpanam 2.9.83 Neuter Singular vikraya ḥ saumya m 3.3.169 Masculine Singular sādṛṣya m , bhedaḥ śayyā 1.2.138 Feminine Singular śaya nīya m , śaya nam senā 2.8.79 Feminine Singular sainya m , camūḥ , vāhinī , anīkam , balam , anīkanī , dhvajinī , cakram , varūthinī , pṛtanā śibikā 2.8.53 Feminine Singular yāpya yānam siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāya ḥ , mṛgāśanaḥ , kaṇṭhīravaḥ , harya kṣaḥ , pañcanakhaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsya ḥ śīrṣakam 2.8.65 Neuter Singular śīrṣaṇya m , śirastram śīrṣaṇya ḥ 2.6.99 Masculine Singular śirasya ḥ śitiḥ 3.3.89 Masculine Singular vṛddhimān , prodya taḥ , utpannaḥ śivā 2.2.5 Feminine Singular jambukaḥ , kroṣṭā , mṛgradhūrtakaḥ , pheravaḥ , vañcalaḥ , gomāyuḥ , pheruḥ , sṛgālaḥ , bhūrimāya ḥ śoṇaḥ Masculine Singular hiraṇya bāhuḥ shona(river) śophaḥ 2.6.52 Masculine Singular śvaya thuḥ , śothaḥ spaṣṭam 3.1.80 Masculine Singular pravya ktam , ulbaṇam , sphuṭam śraya ṇam 3.4.12 Neuter Singular śrāya ḥ śrīparṇam 3.3.59 Neuter Singular vāntānnam , unnaya ḥ śrīparṇikā 2.4.40 Feminine Singular kumudikā , kumbhī , kaṭarya ḥ , kaṭphalaḥ śṛṅgam 3.3.31 Neuter Singular mūlya m , pūjāvidhiḥ sṛṇikā 2.6.67 Feminine Singular lālā , sya ndinī śrutam 3.3.83 Neuter Singular rājya m śrutiḥ Feminine Singular vedaḥ , āmnāya ḥ , trayī veda sthūlam 3.3.212 Masculine Singular vanam , araṇya vahniḥ subhagāsutaḥ 2.6.24 Masculine Singular saubhāgineya ḥ śuddhāntaḥ 3.3.72 Masculine Singular kṣaya ḥ , arcā sudhā 3.3.109 Feminine Singular garvitaḥ , paṇḍitaṃmanya ḥ śūdraḥ 2.10.1 Masculine Singular avaravarṇaḥ , vṛṣalaḥ , jaghanya jaḥ śukraḥ Masculine Singular bhārgavaḥ , kaviḥ , daitya guruḥ , kāvya ḥ , uśanāḥ venus śukram 2.6.62 Neuter Singular bījam , vīrya m , indriya m , tejaḥ , retaḥ sukṛtī 3.1.1 Masculine Singular puṇya vān , dhanya ḥ śūlākṛtam 2.9.45 Masculine Singular bhaṭitram , śūlya m śūlam 3.3.204 Masculine Singular kālaḥ , maryādā , abdhya mbuvikṛtiḥ sūnā 3.3.120 Feminine Singular javanam , āpyāya nam , pratīvāpaḥ śunakaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bhaṣakaḥ , śvā , kauleya kaḥ , sārameya ḥ , kukkuraḥ sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucya m , śobhanam , cāru surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madya m , parisrutā , prasannā , parasrut , kaśya m , kādambarī , gandhokṣamā , hālā , madirā , irā sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , arya mā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūrya ḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , āditya ḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun sūrmī 2.10.35 Neuter Singular sthūṇā , aya ḥpratimā sūrya sūtaḥ Masculine Singular aruṇaḥ , anūruḥ , kāśya piḥ , garuḍāgrajaḥ the dawn sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣaḥ , samaraḥ , nṛtya sthānam svaḥ 1.1.6 Masculine Singular dya uḥ , svarga: , dya uḥ , nākaḥ , triviṣṭapam , tridivaḥ , tridaśālaya ḥ , suralokaḥ heaven svaḥ 3.3.262 Masculine Singular anyonya m , rahaḥ svaḥ 3.3.219 Masculine Singular dravya m , asavaḥ , vya vasāya ḥ , jantuḥ śvaḥśreya sam Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavya m , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right svāmī 3.1.8 Masculine Singular prabhuḥ , adhibhūḥ , īśvaraḥ , adhipaḥ , netā , īśitā , parivṛḍhaḥ , nāya kaḥ , patiḥ svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , madhya maḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabhaḥ , gāndhāraḥ a note of the musical scale or gamut svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādya māsanam svarvaidya u Masculine Dual nāsatya u , aśvinau , dasrau , āśvineya u , aśvinīsutau ashvin śvāvit 2.2.8 Masculine Singular śalya ḥ śyāmā 2.2.55 Feminine Singular govandanī , priya kaḥ , viśvaksenā , priya ṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvayā , gandhaphalī , phalinī tālamālam 2.9.104 Neuter Singular gaireya m , arthya m , girijam , aśmajam tamaḥ 3.3.239 Neuter Singular sadma , āśraya ḥ tamas 1.3.26 Neuter Singular saiṃhikeya ḥ , vidhuntudaḥ , rāhuḥ , svarbhānuḥ the acending node tamonud 3.3.96 Masculine Singular vya ñjanam tāmrakam 2.9.98 Neuter Singular aśmasāraḥ , śastrakam , tīkṣṇam , piṇḍam , kālāya sam , aya ḥ tāṇḍavam 1.7.9 Masculine Singular nāṭya m , lāsya m , nṛtya m , nartanam , naṭanam dancing(particularly, the frantic or violent dance of shiva) tārkṣya ḥ 3.3.153 Masculine Singular svāmī , vaiśya ḥ tāruṇya m 2.6.40 Neuter Singular ya uvanam taurya trikam 1.7.10 Neuter Singular nāṭya m symphony ( dancing, singing instrumental toghether) tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , sya ndanaḥ tiṣya phalā 2.2.57 Masculine Singular āmalakī , amṛtā , vaya sthā tretā 3.3.75 Feminine Singular kṣaya ḥ , vāsaḥ triguṇākṛtam 2.9.8 Masculine Singular tṛtīyākṛtam , trihalya m , trisītya m tuṣaḥ 2.9.23 Masculine Singular dhānya tvak tuvaraḥ Masculine Singular kaṣāya ḥ an astringent taste tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghanam , kaitavaḥ , māyā , sīrāṅgam , rāśiḥ , ya ntraḥ tviṭ 3.3.233 Feminine Singular sūrya ḥ , vahniḥ ubhayedyuḥ 2.4.21 Masculine Singular ubhaya dyuḥ ucchāya ḥ Masculine Singular utsedhaḥ , ucchraya ḥ udgiraṇam 3.3.61 Neuter Singular sūrya ḥ , devaḥ udgūrṇodya te 3.1.88 Masculine Singular udya taḥ udumbaraḥ Masculine Singular jantuphalaḥ , ya jñāṅgaḥ , hemadugdhaḥ ukṣā 2.9.60 Masculine Singular saurabheya ḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , anaḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāya sārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kātyāya nī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāya ṇī , karmamoṭī , carcikā bhavaani unmāthaḥ 2.10.26 Masculine Singular kūṭaya ntram unmattaḥ Masculine Singular kanakāhvaya ḥ , mātulaḥ , madanaḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ unnaya ḥ 3.4.12 Masculine Singular unnāya ḥ upaghnaḥ 2.4.19 Masculine Singular antikāśraya ḥ upahāraḥ 2.8.28 Masculine Singular upadā , upāya nam , upagrāhya m upalā 3.3.207 Feminine Singular sasya m , hetukṛtam upaśāya ḥ 2.4.32 Masculine Singular viśāya ḥ upātya ya ḥ 2.7.41 Masculine Singular atipātaḥ , parya ya ḥ ūrarī 3.3.262 Masculine Singular abhimukham , samīpam , ubhaya taḥ , śīghram , sākalya m ūrī 3.3.262 Masculine Singular nāma , prākāśya m uśīram Masculine Singular laghulaya m , amṛṇālam , abhaya m , iṣṭakāpatham , lāmajjakam , sevya m , avadāham , jalāśaya m , naladam utkarṣaḥ 3.4.11 Masculine Singular atiśaya ḥ utpalam Neuter Singular kuvalaya m white lotus utsāhaḥ Masculine Singular adhya vasāya ḥ perseverance utsedhaḥ 3.3.103 Masculine Singular samarthanam , nīvākaḥ , niya maḥ utthānam 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tantvādya ṃśaḥ va 2.4.9 Masculine Singular evam , vā , ya thā , tathā , eva vā 3.3.257 Masculine Singular arthaniścaya ḥ , tarkaḥ vadānya ḥ 3.3.168 Masculine Singular pitrādya ḥ , gīrpatiḥ vādya m Neuter Singular vāditram , ātodya m a musical instrument vāhanam 2.8.59 Neuter Singular dhoraṇam , yānam , yugya m , pattram vaiśya 2.9.1 Masculine Singular viṭ , ūravya ḥ , ūrujaḥ , arya ḥ , bhūmispṛk valajaḥ 3.3.37 Neuter Singular nitya m , svakam vallabhaḥ 3.3.145 Masculine Singular somapā , puṇya m , ya maḥ , nyāya ḥ , svabhāvaḥ , ācāraḥ vāmanaḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hrasvaḥ , nya ṅ vaṃśaḥ Masculine Singular tejanaḥ , ya vaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ vāṇijya m 2.9.80 Neuter Singular vasnaḥ , avakraya ḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vya sanam , aṅghaḥ varṇabhedaḥ 2.9.68 Masculine Singular dvihāya nī varṣam 3.3.232 Masculine Singular adhikṛtaḥ , pratya kṣam vārṣikam Neuter Singular trāya māṇā , trāya ntī , balabhadrikā vārtaḥ 2.6.58 Masculine Singular kalya ḥ , nirāmaya ḥ vaśā 3.3.225 Feminine Singular divya ḥ , kuḍmalaḥ , khaḍgapidhānam , arthaughaḥ vasantaḥ Masculine Singular puṣpasamaya ḥ , surabhiḥ spring vasatiḥ 3.3.73 Feminine Singular pracāraḥ , sya ndaḥ vāśikā Feminine Singular aṭarūpaḥ , siṃhāsya ḥ , vāsya ḥ , vaidya mātā , vājidantakaḥ , siṃhī , vṛṣaḥ vaśya ḥ 3.1.23 Masculine Singular praṇeya ḥ vaya ḥ 3.3.238 Neuter Singular padya m , abhilāṣaḥ vāya solī Feminine Singular svādurasā , vaya sthā vedhā 3.3.236 Masculine Singular dya uḥ , bhūḥ vegaḥ 3.3.25 Masculine Singular sṛṣṭiḥ , svabhāvaḥ , nirmokṣaḥ , niścaya ḥ , adhyāsaḥ velā 3.3.206 Feminine Singular śiphā , bham , ādya m veśaḥ Masculine Singular veśyājanasamāśraya ḥ vibhūtiḥ 1.1.41-43 Feminine Singular bhūtiḥ , aiśvarya m super human power vicikitsā Feminine Singular saṃśaya ḥ , sandehaḥ , dvāparaḥ doubt vidhā 3.3.108 Feminine Singular sampratya ya ḥ , spṛhā vidheya ḥ 3.1.23 Masculine Singular vinaya grāhī , vacanesthitaḥ , āśravaḥ vidhuḥ 3.3.106 Masculine Singular samudaya ḥ vighnaḥ 2.4.19 Masculine Singular pratyūhaḥ , antarāya ḥ vihaṅgikā 2.10.30 Feminine Singular bhāraya ṣṭiḥ vijaya ḥ 2.8.112 Masculine Singular jaya ḥ vikretā 2.9.80 Masculine Singular krāya kaḥ vikreya m 2.9.83 Masculine Singular satyākṛtiḥ , satya ṅkāraḥ vimātṛjaḥ 2.6.25 Masculine Singular vaimātreya vipaṇaḥ 2.9.84 Masculine Singular druvya m , pāyya m , mānam vipaṇiḥ 2.2.2 Feminine Singular paṇya vīthikā viparyāsaḥ 2.4.33 Masculine Singular vya tya ya ḥ , viparya ya ḥ , vya tyāsaḥ virodhanam 2.4.21 Neuter Singular parya vasthā viśāradaḥ 3.3.102 Masculine Singular ya jñitaroḥśākhā , upasūrya kaḥ viṣaya ḥ 3.4.11 Masculine Singular āśaya ḥ viṣaya ḥ 3.3.160 Masculine Singular upasthaḥ , rahasya ḥ vismaya ḥ Masculine Singular adbhutam , āścarya m , citram surprise viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , ya jñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāya ṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god visrambhaḥ 3.3.143 Masculine Singular adhya kṣaḥ viṣṭaraḥ 3.3.177 Masculine Singular mahāraṇya m , durgapathaḥ viśvakarmā 3.3.116 Masculine Singular prabhā , sūrya ḥ vitānam 3.3.120 Masculine Singular avaya vaḥ , lāñchanam , śmaśru , niṣṭhānam viṭapaḥ 3.3.138 Masculine Singular divya gāya naḥ , antarābhavasattvaḥ vivādaḥ Masculine Singular vya vahāraḥ a dispute vivāhaḥ 2.7.60 Masculine Singular pariṇaya ḥ , udvāhaḥ , upayāmaḥ , pāṇipīḍanam , upaya maḥ vratatiḥ 3.3.73 Feminine Singular janma , sāmānya m vṛddhiḥ Feminine Singular yogya m , ṛddhiḥ , siddhiḥ , lakṣmīḥ vṛjinam 3.3.116 Masculine Singular arthādidarpaḥ , ajñānam , praṇaya ḥ , hiṃsā vṛndārakaḥ 3.3.16 Masculine Singular sūcya gram , kṣudraśatruḥ , romaharṣaḥ vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhanādibhiḥbhedya ḥ vṛtāntaḥ 3.3.70 Masculine Singular kāsū , sāmarthya m vṛttiḥ 3.3.79 Feminine Singular dhairya ḥ , dhāraṇam vyādhiḥ Masculine Singular utpalam , kuṣṭham , paribhāvya m , vyāpya m , pākalam vyāghrapucchaḥ 2.2.50 Masculine Singular vya ḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gandharvahastakaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ vya graḥ 3.3.198 Masculine Singular kaṭhinaḥ , nirdaya ḥ vyājaḥ Masculine Singular apadeśaḥ , lakṣya m disguise vya ktaḥ 3.3.69 Masculine Singular ya maḥ , siddhāntaḥ , daivam , akuśalakarma vya ñjakaḥ Masculine Singular abhinaya ḥ gesture vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣuutsṛṣṭam , bhṛtiḥ , mūlya m , dhanam vyūhaḥ 3.3.246 Masculine Singular pragṛhya m , smṛtiḥ ya dṛcchā3.2.2 Feminine Singular ya jamānaḥ2.7.9 Masculine Singular vratī , ya ṣṭā ya jñaḥ2.7.15 Masculine Singular kratuḥ , savaḥ , adhvaraḥ , yāgaḥ , saptatantuḥ , makhaḥ ya jñiya m2.7.29 Masculine Singular ya jvā2.7.10 Masculine Singular ya kṛt2.6.67 Neuter Singular kālakhaṇḍam ya kṣadhūpaḥ2.6.128 Masculine Singular sarjarasaḥ , rālaḥ , sarvarasaḥ , bahurūpaḥ ya kṣakardamaḥ1.2.134 Masculine Singular ya maḥ2.7.52 Masculine Singular ya maḥ2.4.18 Masculine Singular saṃyāmaḥ , saṃya maḥ , viyāmaḥ , viya maḥ , ya maḥ ya ntā3.3.66 Masculine Singular pārthivaḥ , tanaya ḥ ya śaḥNeuter Singular kīrtiḥ , samajñā fame yāsaḥ Masculine Singular durālabhā , kacchurā , dhanvayāsaḥ , samudrāntā , rodanī , duḥsparśaḥ , anantā , kunāśakaḥ , ya vāsaḥ ya śaḥpaṭahaḥMasculine Singular ḍhakkā a doble drum ya ṣṭiḥ3.5.38 Ubhaya-linga Singular ya t2.4.2 Masculine Singular tat , ya taḥ , tataḥ ya thārtham2.4.15 Masculine Singular ya thātatham ya thāya tham2.4.14 Masculine Singular ya thāsvam ya tiḥ2.7.47 Masculine Singular nirjitendriya grāmaḥ , ya tī ya tnaḥ3.3.117 Masculine Singular mṛgāṅkaḥ , kṣatriya ḥ , nṛpaḥ yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vya ṅgā , adhanaḥ , naṭī , alpaḥ , veśyā ya utakam2.8.29 Neuter Singular sudāya ḥ , haraṇam ya utavam2.9.86 Neuter Singular ya uvatam2.6.22 Neuter Singular ya vaḥ2.9.16 Masculine Singular sitaśakaḥ ya vakṣāraḥ2.9.109 Masculine Singular sauvarcalam , rucakam , kāpotaḥ , sukhavarcakaḥ yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbhāvanā , garhā , samuccaya ḥ ya vya m2.9.7 Masculine Singular ya vakya m , ṣaṣṭikya m yogaḥ 3.3.27 Masculine Singular yānādya ṅgam yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhya m , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃya t , samit , janya m , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāya ḥ , ājiḥ yugaḥ 3.3.29 Masculine Singular guhya m , mūrdhā yugam 3.3.29 Neuter Singular ya tnaḥ , arkaḥ , śrīḥ , kīrtiḥ , kāmaḥ , māhātmya m , vīrya m yuvā 2.6.42 Masculine Singular vaya sthaḥ , taruṇaḥ devayonaya ḥ 1.1.11 Feminine Plural demigods śākya muniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodaniḥ , gautamaḥ , arkabandhuḥ , māyādevīsutaḥ , śākya siṃhaḥ buddha pāñcajanya ḥ Masculine Singular counch of krishna murārya śvāḥ Masculine Plural vināya kaḥ Masculine Singular gaṇādhipaḥ , ekadantaḥ , herambaḥ , lambodaraḥ , vighnarājaḥ , gajānanaḥ , dvaimāturaḥ ganesh kārtikeya ḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleya ḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik vaijaya ntaḥ Masculine Singular the palace of indra jaya ntaḥ Masculine Singular pākaśāsaniḥ the son of indra svarvaidya u Masculine Dual nāsatya u , aśvinau , dasrau , āśvineya u , aśvinīsutau ashvin atiśaya ḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , atya rtham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive dya uḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viya t , vihāya ḥ , dyuḥ , meghādhvā , dya uḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāya saḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky diśya m Neuter Singular relating to the quarters of the sky or to the horizon dikpataya ḥ 1.3.2 Masculine Plural the lord of quarters and the points dikkariṇya ḥ 1.3.4 Feminine Plural the female elephant abhya ntaram Neuter Singular antarālam included space abhriya m Masculine Singular belonging to clouds avaśyāya ḥ Masculine Singular tuṣāraḥ , tuhinam , himam , prāleya m , mahikā , nīhāraḥ frost agastya ḥ Masculine Singular kumbhasambhavaḥ , maitrāvaruṇiḥ agyasta, the sage dākṣāya ṇya ḥ Feminine Plural star in the southern scale puṣya ḥ Masculine Singular sidhya ḥ , tiṣya ḥ physails feloxuosa rauhiṇeya ḥ Masculine Singular budhaḥ , saumya ḥ mercury sūrya sūtaḥ Masculine Singular aruṇaḥ , anūruḥ , kāśya piḥ , garuḍāgrajaḥ the dawn trisandhya m Neuter Singular periods of the day jya utsnī Feminine Singular a moonlit night aya nam Neuter Singular a year jya iṣṭhaḥ 1.4.16 Masculine Singular śukraḥ jaishtha nabhasya ḥ 1.4.17 Masculine Singular prauṣṭhapadaḥ , bhādraḥ , bhādrapadaḥ foggy, misty śvaḥśreya sam Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavya m , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right aya ḥ Masculine Singular good luck vya ktiḥ 1.5.1 Feminine Singular pṛthagātmatā individual nirṇaya ḥ 1.5.3 Masculine Singular niścaya ḥ decision karmendriya m Neuter Singular pādaḥ , pāyuḥ , upasthaḥ , vāk , pāṇiḥ organ of action dhīndriya m 1.5.8 Neuter Singular ghrāṇaḥ , rasanā , tvak , manaḥ , netram , śrotram an intellectual organ vākya m Neuter Singular sentence āhvaya ḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhānam , nāmadheya m name prativākya m 1.6.10 Neuter Singular uttaram an answer pāruṣya m 1.6.14 Neuter Singular ativādaḥ harshness grāmya m 1.6.19 Masculine Singular aślīlam rustic satya m 1.2.23 Masculine Singular tathya m , ṛtam , samya k truth vādya m Neuter Singular vāditram , ātodya m a musical instrument aṅkya ḥ 1.7.5 Masculine Singular āliṅgya ḥ , ūrdhvakaḥ drum, a synonm of mridanga vādya prabhedāḥ Masculine Plural paṇavaḥ , ḍamaruḥ , maḍḍuḥ , ḍiṇḍimaḥ , jharjharaḥ , mardavaḥ a sort of small drum shaped like an hour-glass and generally used by kaapaalikas nṛtya ḥ Neuter Singular the name of low spped regarding dance laya ḥ Masculine Singular time in music (of three kinds - druta, madhya, and vilambita) taurya trikam 1.7.10 Neuter Singular nāṭya m symphony ( dancing, singing instrumental toghether) abrahmaṇya m Neuter Singular sacred rāṣṭriya ḥ Masculine Singular king's brother in law vya ñjakaḥ Masculine Singular abhinaya ḥ gesture kāruṇya m Neuter Singular kṛpā , dayā , anukampā , anukrośaḥ , karuṇā , ghṛṇā pity vismaya ḥ Masculine Singular adbhutam , āścarya m , citram surprise vīrya m 1.7.29 Neuter Singular vigour pralaya ḥ 1.7.33 Masculine Singular naṣṭaceṣṭatā fainting āhaya m Masculine Singular belonging of a snake viṣavaidya ḥ Masculine Singular jāṅgulikaḥ a dealer in antidotes āpya m Masculine Singular ammaya m watery nāvya m Neuter Singular navigable samudriya m Masculine Singular objects of sea ānāya ḥ Masculine Singular jālam a net jalāśaya ḥ Masculine Singular jalādhāraḥ a lake or pond kheya m Neuter Singular parikhā a moat or ditch prācya ḥ 2.1.6 Masculine Singular udīcya ḥ Masculine Singular pratya ntaḥ Masculine Singular mlecchadeśaḥ madhya deśaḥ 2.1.7 Masculine Singular madhya maḥ jalaprāya m 2.1.10 Masculine Singular anūpam , kacchaḥ parya ntabhūḥ Feminine Singular parisaraḥ aya nam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ vya dhvaḥ 2.1.16 Masculine Singular kāpathaḥ , duradhvaḥ , vipathaḥ , kadadhvā dyāvāpṛthivya u Feminine Dual rodasī , divaspṛthivya u , rodasya u , dyāvābhūmī caya ḥ Masculine Singular vapram caitya m Neuter Singular āya tanam vātāya nam Neuter Singular gavākṣaḥ harmya m Masculine Singular udaya ḥ 2.3.2 Masculine Singular pūrvaparvataḥ upatya kā Feminine Singular adhitya kā 2.3.7 Feminine Singular mahāraṇya m Neuter Singular araṇyānī vānaspatya ḥ Masculine Singular abandhya ḥ 2.4.5 Masculine Singular phalegrahiḥ bandhya ḥ Masculine Singular aphalaḥ , avakeśī ucchāya ḥ Masculine Singular utsedhaḥ , ucchraya ḥ nya grodhaḥ 2.4.32 Masculine Singular vaṭaḥ , bahupāt prakīrya ḥ 2.2.48 Masculine Singular pūtikarajaḥ , pūtikaḥ , kalimārakaḥ gāya trī 2.2.49 Feminine Singular bālatanaya ḥ , khadiraḥ , dantadhāvanaḥ tiṣya phalā 2.2.57 Masculine Singular āmalakī , amṛtā , vaya sthā cāmpeya ḥ 2.2.63 Masculine Singular campakaḥ , hemapuṣpakaḥ cāmpeya ḥ 2.2.65 Masculine Singular kesaraḥ , nāgakesaraḥ , kāñcanāhvaya ḥ tṛṇaśūnya m Neuter Singular mallikā , bhūpadī , śītabhīruḥ mādhya m Masculine Singular kundam saireya kaḥ Masculine Singular jhiṇṭī cavya m Neuter Singular cavikam śāleya ḥ Masculine Singular śītaśivaḥ , chatrā , madhurikā , misiḥ , miśreya ḥ yogya m Neuter Singular ṛddhiḥ , siddhiḥ , lakṣmīḥ jya utsnī Feminine Singular jālī , paṭolikā kālānusārya m Feminine Singular śaileya m , vṛddham , aśmapuṣpam , śītaśivam taṇḍulīya ḥ Masculine Singular alpamāriṣaḥ haya pucchī Feminine Singular māṣaparṇī , mahāsahā , kāmbojī vāya solī Feminine Singular svādurasā , vaya sthā avya thā Feminine Singular cāraṭī , padmacāriṇī , aticarā , padmā kāmpilya ḥ Feminine Singular rocanī , karkaśaḥ , candraḥ , raktāṅgaḥ aiṇeya m Masculine Singular paśujātaya ḥ Feminine Plural dākṣāyya ḥ 2.5.24 Masculine Singular gṛdhraḥ kulāya ḥ 2.5.40 Masculine Singular nīḍam nikāya ḥ 2.5.44 Masculine Singular manuṣya ḥ 2.6.1 Masculine Singular mānuṣaḥ , martya ḥ , manujaḥ , mānavaḥ , naraḥ bhoginya ḥ 2.6.5 Feminine Plural svaya mbarā 2.6.7 Feminine Singular varyā , patiṃvarā madhya mā 2.6.8 Feminine Singular dṛṣṭarajāḥ kātyāya nī 2.6.17 Feminine Singular gāṇikaya ḥ 2.6.22 Neuter Singular pārastraiṇeya ḥ 2.6.24 Masculine Singular paitṛṣvaseya ḥ 2.6.25 Masculine Singular paitṛṣvasrīya bāndhakineya ḥ 2.6.26 Masculine Singular bandhulaḥ , asatīsutaḥ , kaulaṭeraḥ , kaulaṭeya ḥ kaulaṭineya ḥ 2.6.26 Masculine Singular kaulaṭeya ḥ apatya m 2.6.28 Neuter Singular tokam pitṛvya ḥ 2.6.31 Masculine Singular bhāgineya ḥ 2.6.32 Masculine Singular svasrīya jñāteya m 2.6.35 Neuter Singular garbhāśaya ḥ 2.6.38 Masculine Singular jarāyuḥ , ulbam tāruṇya m 2.6.40 Neuter Singular ya uvanam anāmaya m 2.6.50 Neuter Singular ārogya m kṣaya ḥ 2.6.51 Masculine Singular śoṣaḥ , ya kṣmā hṛdaya m 2.6.65 Neuter Singular hṛt madhya mam 2.6.80 Neuter Singular madhya ḥ , avalagnam madhya mā 2.6.83 Feminine Singular śīrṣaṇya ḥ 2.6.99 Masculine Singular śirasya ḥ nepathya m 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhanam graiveya kam 2.6.105 Neuter Singular kaṇṭhabhūṣā śataya ṣṭikaḥ 2.6.106 Masculine Singular devacchandaḥ aṅgalīya kaḥ 2.6.108 Masculine Singular ūrmikā kauśeya m 2.6.112 Masculine Singular kṛmikośottham udgamanīya m 2.6.113 Neuter Singular bahumūlya m 2.6.114 Neuter Singular mahādhanam antarīya m 2.6.118 Neuter Singular paridhānam , adhoṃśukam , upasaṃvyānam dūṣya m 2.6.121 Neuter Singular jāya kam 2.6.126 Neuter Singular kālīya kam , kālānusārya m pāya saḥ 1.2.129 Masculine Singular saraladravaḥ , śrīvāsaḥ , vṛkadhūpaḥ , śrīveṣṭaḥ mālya m 1.2.136 Neuter Singular mālā , srak parya ṅkaḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , palya ṅkaḥ vya janam 1.2.140 Neuter Singular tālavṛntakam śrotriya ḥ 2.7.6 Masculine Singular chāndasaḥ upādhyāya ḥ 2.7.7 Masculine Singular adhyāpakaḥ ācārya ḥ 2.7.9 Masculine Singular satīrthya ḥ 2.7.14 Masculine Singular ekaguruḥ aitihya m 2.7.14 Masculine Singular itiha trayoऽgnaya ḥ 2.7.21 Masculine Plural samūhya ḥ 2.7.22 Masculine Singular paricāyya ḥ , upacāyya ḥ ānāyya ḥ 2.7.22 Masculine Singular pṛṣadājya m 2.7.26 Neuter Singular havya m 2.7.26 Neuter Singular kavya m 2.7.26 Neuter Singular anvāhārya m 2.7.33 Neuter Singular arghya m 2.7.35 Masculine Singular pādya m 2.7.35 Masculine Singular ātithya m 2.7.35 Masculine Singular parya ṭanam 2.7.38 Neuter Singular vrajyā , aṭāṭyā upātya ya ḥ 2.7.41 Masculine Singular atipātaḥ , parya ya ḥ niya maḥ 2.7.41 Masculine Singular vratam puṇya kam 2.7.41 Neuter Singular mukhya ḥ 2.7.44 Masculine Singular vācaṃya maḥ 2.7.46 Masculine Singular muniḥ svādhyāya ḥ 2.7.51 Masculine Singular japaḥ niya maḥ 2.7.53 Masculine Singular kāya m 2.7.55 Neuter Singular brāhmya m 2.7.55 Neuter Singular prāya ḥ 2.7.57 Masculine Singular vrātya ḥ 2.7.58 Masculine Singular saṃskārahīnaḥ janya ḥ 2.7.62 Masculine Singular kṣatriya ḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājanya ḥ , bāhujaḥ adhya kṣaḥ 2.8.6 Masculine Singular adhikṛtaḥ kanakādhya kṣaḥ 2.8.7 Masculine Singular bhaurikaḥ rūpyādhya kṣaḥ 2.8.7 Masculine Singular naiṣkikaḥ vaya sya ḥ 2.8.10 Masculine Singular savayā , snigdhaḥ sakhya m 2.8.12 Neuter Singular sāptapadīnam dūtya m 2.8.16 Neuter Singular upāya catuṣṭaya m 2.8.19 Neuter Singular rahasya m 2.8.21 Masculine Singular nyāya ḥ 2.8.23 Masculine Singular abhreṣaḥ , kalpaḥ nyāyya m 2.8.24 Masculine Singular yuktam , aupayikam , labhya m , bhajamānam , abhinītam dvipādya ḥ 2.8.27 Masculine Singular āya tiḥ 2.8.29 Feminine Singular ahibhaya m 2.8.31 Neuter Singular ājāneya ḥ 2.8.44 Masculine Singular aśvamedhīya ḥ 2.8.45 Masculine Singular ya yuḥ pṛṣṭhya ḥ 2.8.46 Masculine Singular sthaurī rathya ḥ 2.8.46 Masculine Singular kaśya m 2.8.47 Neuter Singular āśvīya m 2.8.48 Neuter Singular āśvam jayya ḥ 2.8.75 Masculine Singular jeya ḥ 2.8.76 Masculine Singular abhya mitrya ḥ 2.8.76 Masculine Singular abhya mitrīya ḥ , abhya mitrīṇaḥ atya ntīnaḥ 2.8.77 Masculine Singular lakṣya m 2.8.87 Neuter Singular lakṣam , śaravya m śalya m 2.8.94 Masculine Singular śaṅkuḥ abhya vaskandanam 2.8.112 Neuter Singular abhyāsādanam vijaya ḥ 2.8.112 Masculine Singular jaya ḥ parājaya ḥ 2.8.117 Masculine Singular bhaṅgaḥ vaiśya 2.9.1 Masculine Singular viṭ , ūravya ḥ , ūrujaḥ , arya ḥ , bhūmispṛk vraiheya śāleya m 2.9.6 Masculine Singular tilya m 2.9.7 Masculine Singular tailīnam dhānya m 2.9.22 Neuter Singular vrīhiḥ , stambakariḥ dhānya m 2.9.24 Masculine Singular ṛddham , āvasitam śamīdhānya ḥ 2.9.24 Neuter Singular śūkadhānya ḥ 2.9.24 Neuter Singular śālaya ḥ 2.9.25 Masculine Singular kalamaḥ pākya m 2.9.43 Neuter Singular biḍam matsya ṇḍī 2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ praya stam 2.9.46 Masculine Singular susaṃskṛtam tulya m 2.9.47 Masculine Singular bhāvitam pūya ḥ 2.9.48 Masculine Singular apūpaḥ , piṣṭakaḥ gavya m 2.9.51 Masculine Singular paya sya 2.9.52 Masculine Singular ghṛtamājya m 2.9.53 Neuter Singular ājya m , haviḥ , sarpiḥ haiya ṅgavīnam 2.9.53 Neuter Singular sauhitya m 2.9.57 Neuter Singular tarpaṇam , tṛptiḥ ārṣabhya ḥ 2.9.63 Masculine Singular gopatiḥ , iṭcaraḥ ekahāya nī 2.9.69 Feminine Singular caturhāya ṇī trya bdā 2.9.69 Feminine Singular bandhyā baṣkaya ṇī 2.9.72 Feminine Singular sukhasaṃdohyā vāṇijya m 2.9.80 Neuter Singular vasnaḥ , avakraya ḥ mūlya m 2.9.80 Neuter Singular paripaṇaḥ , mūladhanam kraya ḥ 2.9.82 Masculine Singular kreya m 2.9.82 Masculine Singular paṇitavya m , paṇya m vikreya m 2.9.83 Masculine Singular satyākṛtiḥ , satya ṅkāraḥ pādastrīya ḥ 2.9.90 Masculine Singular bhāgaḥ , vaṇṭakaḥ dravya m 2.9.90 Neuter Singular kośaḥ hiraṇya m 2.9.92 Neuter Singular rupya m 2.9.92 Neuter Singular harinmaṇiḥ , gārutmatam , aśmagarbhaḥ padya rāgaḥ 2.9.93 Masculine Singular mauktikam māhiṣya ḥ 2.10.3 Masculine Singular tantuvāya ḥ 2.10.6 Masculine Singular kuvindaḥ bhṛtya ḥ 2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopya kaḥ , dāseya ḥ , bhujiṣya ḥ , niyojya ḥ , dāsaḥ , praiṣya ḥ , ceṭakaḥ , dāseraḥ grāmya sūkaraḥ 2.10.23 Masculine Singular ghaṭīya ntram 2.10.27 Neuter Singular udghāṭanam śikya ṃ 2.10.30 Feminine Singular kācaḥ padāya tā 2.10.31 Feminine Singular anupadīnā samastulya ḥ 2.10.37 Neuter Singular samānaḥ , samaḥ , tulya ḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ mūlya m 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇya m , bhṛtiḥ , karmaṇyā , nirveśaḥ , vetanam , bhṛtyā pūjya ḥ 3.1.3 Masculine Singular pratīkṣya ḥ dakṣaṇīya ḥ 3.1.3 Masculine Singular dakṣiṇya ḥ , dakṣiṇārhaḥ nivārya ḥ 3.1.11 Masculine Singular sattvasampattiḥ vidheya ḥ 3.1.23 Masculine Singular vinaya grāhī , vacanesthitaḥ , āśravaḥ vaśya ḥ 3.1.23 Masculine Singular praṇeya ḥ tirya ṅ 3.1.33 Masculine Singular garhya vādī 3.1.34 Masculine Singular kadvadaḥ bhaya drutaḥ 3.1.41 Masculine Singular kāndiśīkaḥ vya sanārtaḥ 3.1.42 Masculine Singular uparaktaḥ kaśya ḥ 3.1.43 Masculine Singular kaśya ḥ dveṣya ḥ 3.1.43 Masculine Singular kaśārhaḥ badhya ḥ 3.1.44 Masculine Singular śīrṣacchedya ḥ musalya ḥ 3.1.44 Masculine Singular vanīya kaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācānakaḥ , mārgaṇaḥ śūnya m 3.1.57 Masculine Singular vaśikam , tuccham , riktakam atya lpam 3.1.62 Masculine Singular aṇīya ḥ , alpiṣṭham , alpīya ḥ , kanīya ḥ gaṇanīya m 3.1.64 Masculine Singular gaṇeya m dvīya ḥ 3.1.67 Masculine Singular sudūram , daviṣṭham dīrghamāya tam 3.1.68 Masculine Singular āya tam vya staḥ 3.1.71 Masculine Singular apraguṇaḥ , ākulaḥ pratya graḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abhinavaḥ , navya ḥ , navīnaḥ pratya kṣam 3.1.78 Masculine Singular aindriya kam apratya kṣam 3.1.78 Masculine Singular atīndriya m prasavya ḥ 3.1.83 Masculine Singular apaṣṭhu , pratikūlam , apasavya m savya ṃ 3.1.83 Masculine Singular apasavya ṃ 3.1.83 Masculine Singular nya staḥ 3.1.87 Masculine Singular nisṛṣṭam udgūrṇodya te 3.1.88 Masculine Singular udya taḥ prāpya m 3.1.92 Masculine Singular gamya m , samāsādya m sya nnam 3.1.92 Masculine Singular snutam , rīṇam , srutam anāya sakṛtam 3.1.94 Masculine Singular phāṇṭam tya ktam 3.1.108 Masculine Singular vidhutam , samujjhitam , dhūtam , utsṛṣṭam , hīnam sākalya vacanam 3.2.2 Neuter Singular parāya ṇam kāmya dānam 3.2.3 Neuter Singular sampradāya ḥ 03.04.2007 Masculine Singular āmnāya ḥ kṣaya ḥ 03.04.2007 Feminine Singular kṣiyā vya dhaḥ 03.04.2008 Masculine Singular vedhaḥ naya ḥ 3.4.9 Masculine Singular nāya ḥ viṣaya ḥ 3.4.11 Masculine Singular āśaya ḥ udya maḥ 3.4.11 Neuter Singular guraṇam unnaya ḥ 3.4.12 Masculine Singular unnāya ḥ śraya ṇam 3.4.12 Neuter Singular śrāya ḥ jaya ḥ 3.4.12 Masculine Singular jaya nam vya ya ḥ 2.4.17 Masculine Singular abhiprāya ḥ 2.4.20 Masculine Singular āśaya ḥ , chandaḥ paricaya ḥ 2.4.23 Masculine Singular saṃstavaḥ praṇaya ḥ 2.4.25 Masculine Singular praśraya ḥ avanāya ḥ 2.4.27 Masculine Singular nipātanam upaśāya ḥ 2.4.32 Masculine Singular viśāya ḥ māṇavya m 2.4.40 Neuter Singular sahāya tā 2.4.40 Feminine Singular brāhmaṇya m 2.4.41 Neuter Singular vāḍavya m mānuṣya kam 2.4.42 Neuter Singular bhuvanam , janaḥ sāya kaḥ 3.3.2 Masculine Singular utsaṅgaḥ , cihnaḥ vināya kaḥ 3.3.6 Masculine Singular jyotsnikā , ghoṣaḥ vya līkam 3,.3.12 Neuter Singular śalalaḥ , ainasaḥ , dambhaḥ nāya kaḥ 3.3.19 Masculine Singular grāmaḥ , phalakaḥ parya ṅkaḥ 3.3.19 Masculine Singular dhīvaraḥ avya ktaḥ 3.3.68 Masculine Singular prakaraṇam , prakāraḥ , kārtsnya m , vārtā vya ktaḥ 3.3.69 Masculine Singular ya maḥ , siddhāntaḥ , daivam , akuśalakarma āya tiḥ 3.3.78 Feminine Singular bālukā abhiprāya ḥ 3.3.95 Masculine Singular candraḥ , agniḥ , arkaḥ nya grodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhakam , vya sanam pratiya tnaḥ 3.3.114 Masculine Singular candraḥ , agniḥ , arkaḥ hāya naḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣukābdaḥ vya ñjanam 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tantram , sanniviṣṭhaḥ vya sanam 3.3.127 Neuter Singular saṅgatiḥ , ratiḥ tārkṣya ḥ 3.3.153 Masculine Singular svāmī , vaiśya ḥ kṣaya ḥ 3.3.153 Masculine Singular puṣya ḥ , kaliyugam śvaśurya ḥ 3.3.154 Masculine Singular avasaraḥ , kramaḥ bhrātṛvya ḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ parjanya ḥ 3.3.154 Masculine Singular dīrghadveṣaḥ , anutāpaḥ arya ḥ 3.3.154 Masculine Singular asākalya m , gajānāṃmadhya maṃgatam tiṣya ḥ 3.3.155 Masculine Singular śapathaḥ , ācāraḥ , kālaḥ , siddhāntaḥ , saṃvit paryāya ḥ 3.3.155 Masculine Singular vipat , vya sanam , aśubhaṃdaivam pratya ya ḥ 3.3.155 Masculine Singular atikramaḥ , kṛcchraḥ , doṣaḥ , daṇḍaḥ anuśaya ḥ 3.3.156 Masculine Singular āpat , yuddhaḥ , āya tiḥ sthūloccaya ḥ 3.3.156 Masculine Singular śvaśuraḥ samaya ḥ 3.3.157 Masculine Singular paścādavasthāyibalam , samavāya ḥ anaya ḥ 3.3.157 Masculine Singular saṅghātaḥ , sanniveśaḥ atya ya ḥ 3.3.158 Masculine Singular viśrambhaḥ , yācñā , premā samparāya ḥ 3.3.158 Masculine Singular virodhaḥ pūjya ḥ 3.3.158 Masculine Singular ya sya yojñātastatraśabdādikam sannaya ḥ 3.3.159 Masculine Singular niryāsaḥ saṃstyāya ḥ 3.3.159 Masculine Singular sabhā praṇaya ḥ 3.3.159 Masculine Singular bhūmniantagamanam samucchraya ḥ 3.3.160 Masculine Singular dainya m , kratuḥ , krudh viṣaya ḥ 3.3.160 Masculine Singular upasthaḥ , rahasya ḥ kaṣāya ḥ 3.3.161 Masculine Singular śapathaḥ , tathya ḥ pratiśraya ḥ 3.3.161 Masculine Singular balam , prabhāvaḥ prāya ḥ 3.3.161 Masculine Singular bhavya m , guṇāśraya m guhya m 3.3.162 Neuter Singular śubhāśubhaṃkarma satya m 3.3.162 Neuter Singular kaśerū , hema vīrya m 3.3.162 Neuter Singular dantikā dravya m 3.3.162 Neuter Singular gaurī , śrīḥ ghiṣṇya m 3.3.163 Neuter Singular nāma , śobhā bhāgya m 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāya ḥ , śikṣā , ceṣṭā , saṃpradhāraṇam gāṅgeya m 3.3.163 Neuter Singular pratibimbam , anātapaḥ , sūrya priyā , kāntiḥ janya m 3.3.167 Masculine Singular praśastya ḥ , rūpam jaghanya ḥ 3.3.167 Masculine Singular valguḥ , vāk kalya ḥ 3.3.167 Masculine Singular nyāyya m arthya ḥ 3.3.168 Masculine Singular sundaraḥ , somadaivatam puṇya m 3.3.168 Masculine Singular nivahaḥ , avasaraḥ rūpya m 3.3.168 Masculine Singular prastaraḥ , adhvaraḥ vadānya ḥ 3.3.168 Masculine Singular pitrādya ḥ , gīrpatiḥ madhya m 3.3.169 Masculine Singular yugam , saṃśaya ḥ saumya m 3.3.169 Masculine Singular sādṛṣya m , bhedaḥ vya graḥ 3.3.198 Masculine Singular kaṭhinaḥ , nirdaya ḥ nya kṣam 3.3.233 Masculine Singular tarkaṇaḥ , varṣam adhya kṣaḥ 3.3.233 Masculine Singular sāraṅgaḥ vaya ḥ 3.3.238 Neuter Singular padya m , abhilāṣaḥ paya ḥ 3.3.241 Neuter Singular hiṃsraḥ sādhīya ḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijanaḥ pretya 2.4.8 Masculine Singular amutra prasahya 2.4.10 Masculine Singular sāya ṃ 2.4.19 Masculine Singular adya 2.4.20 Masculine Singular rājasūya m 3.5.31 Neuter Singular vājapeya m 3.5.31 Neuter Singular gadya m 3.5.31 Neuter Singular padya m 3.5.31 Neuter Singular māṇikya m 3.5.31 Neuter Singular bhāṣya m 3.5.31 Neuter Singular lokāya tam 3.5.32 Neuter Singular avya ya m 3.5.34 Masculine Singular kaviya m 3.5.35 Masculine Singular pūya m 3.5.35 Masculine Singular
ya the 1st semivowel (corresponding to the vowels i - and ī - ,and having the sound of the English y - ,in Bengal usually pronounced j - ). ya m. (in prosody) a bacchic ($) ya the actual base of the relative pronoun in declension ([ confer, compare y/ad - and Greek , ]) . ya m. (in some senses fr. 1. yā - ,only ) a goer or mover ya m. wind ya m. joining ya m. restraining ya m. fame ya m. a carriage (?) ya m. barley ya m. light ya m. abandoning ya bh cl.1 P. ( ) y/abhati - (or A1. te - ; perfect tense yayābha - grammar ; Aorist ayāpsīt - ; future -yapsy/ati - ; infinitive mood yabhitum - , -yabdhum - ), to have sexual intercourse, futuere etc. etc.: Desiderative yiyapsati - , te - , to desire sexual intercourse ya bhanan. copulation, sexual intercourse ya bhyāf. to be carnally known (See /a - - and s/uyabhyā - ). ya cin compound for yad - ya cchandasmfn. having which metre ya cchīla(for -śīla - ) mfn. having which disposition ya cchraddha(for -śraddha - ) mfn. having which faith or belief ya d(Nominal verb and accusative sg. n. and base in compound of 3. ya - ), who, which, what, whichever, whatever, that etc. etc. (with correlatives tad - , tyad - , etad - , idam - , adas - , tad etad - , etad tyad - , idaṃ tad - , tad idam - , tādṛśa - , īdṛśa - , īdṛś - , etāvad - ,by which it is oftener followed than preceded;or the correl. is dropped exempli gratia, 'for example' yas tu nā rabhate karma kṣipram bhavati nirdravyaḥ - ,"[he] indeed who does not begin work soon becomes poor" ;or the rel. is dropped exempli gratia, 'for example' andhakam bhartāraṃ na tyajet sā mahā -satī - ,"she who does not desert a blind husband is a very faithful wife" yad - is often repeated to express"whoever","whatever","whichever", exempli gratia, 'for example' yo yaḥ - ,"whatever man"; yā yā - ,"whatever woman"; yo yaj jayati tasya tat - ,"whatever he wins [in war] belongs to him" ; yad yad vadati tad tad bhavati - ,"whatever he says is true", or the two relatives may be separated by hi - ,and are followed by the doubled or single correl. tad - exempli gratia, 'for example' upyate yad dhi yad bījam tat tad eva prarohati - ,"whatever seed is sown, that even comes forth" ;similar indefinite meanings are expressed by the relative joined with tad - exempli gratia, 'for example' yasmai tasmai - ,"to any one whatever", especially in yadvā tadvā - ,"anything whatever";or by yaḥ - with kaśca - , kaścana - , kaścit - ,or [in later language, not in manu - ] ko'pi - exempli gratia, 'for example' yaḥ kaścit - ,"whosoever"; yāni kāni ca mitrāṇi - ,"any friends whatsoever"; yena kenā py upā yena - ,"by any means whatsoever." yad - is joined with tvad - to express generalization exempli gratia, 'for example' śūdrāṃs tvad yāṃs tvad - ,"either the śūdra - s or anybody else" ;or immediately followed by a Persian pronoun on which it lays emphasis exempli gratia, 'for example' yo 'ham - ,"I that very person who"; yas tvaṃ kathaṃ vettha - ,"how do you know?" ;it is also used in the sense of"si quis" exempli gratia, 'for example' striyaṃ spṛśed yaḥ - ,"should any one touch a woman." yad - is also used without the copula exempli gratia, 'for example' andho jaḍaḥ pīṭha sarpī saptatyā sthaviraśca yaḥ - ,"a blind man, an idiot, a cripple, and a man seventy years old" ;sometimes there is a change of construction in such cases exempli gratia, 'for example' ye ca mānuṣāḥ - for mānuṣāṃś -ca - ;the Nominal verb sg. n. yad - is then often used without regard to gender or number and may be translated by"as regards","as for", exempli gratia, 'for example' kṣatraṃ vā etad vanaspatīnāṃ yan nyag -rodhaḥ - ,"as for the nyag -rodha - , it is certainly the prince among trees" ;or by"that is to say","to wit" exempli gratia, 'for example' tato devā etaṃ vajraṃ dadṛśur yad apaḥ - ,"the gods then saw this thunderbolt, to wit, the water" yad - as an adverb conjunction generally ="that", especially after verbs of saying, thinking etc., often introducing an oratio directa with or without iti - ; iti yad - ,at the end of a sentence ="thinking that","under the impression that" exempli gratia, 'for example' yad - also ="so that","in order that","wherefore","whence","as","in as much as","since","because"[the correlative being tad - ,"therefore"],"when","if" etc.; /adha y/ad - ,"even if","although" yad api - idem or ' yathā ṃśa -tas - etc. See p.841, columns 2 and 3 etc.' yad u - - evam - ,"as - so" ; yad uta - ,"that" ;"that is to say","scilicet" ; yat kila - ,"that" ; yac ca - ,"if","that is to say" ; yac ca -yac ca - ,"both - and" ;"that"[accord. to after expressions of"impossibility","disbelief","hope","disregard","reproach"and,"wonder"]; yad vā - ,"or else","whether" ;[ yad vā - ,"or else", is very often in commentators];"however" ; yad vā - - yadi vā - ,"if-or it" ; yad bhūyasā - ,"for the most part" ; yat satyam - ,"certainly","indeed","of course" ; yan nu - ,with 1st Persian ,"what if I","let me" ) ya dm. equals puruṣa - ya dāind. (fr. 3. ya - ) when, at what time, whenever (generally followed by the correlatives tadā - , tatas - , tarhi - ,in veda - also by /āt - , /ād /īt - , /atha - , /adha - and t/ad - ) etc. (yadā yadā - ,followed by tadā - or tadā tadā - ,"as often as - so often","whenever"; yadā - - tadā - idem or '( ) ind. in a suitable manner, according to propriety, fitly, suitably, duly.' ,with repeated verbs exempli gratia, 'for example' ; yadai va -tadai va - ,"when indeed - then indeed" yadā prabhṛti - - tadā prabhṛti - ,"from whatever time - from that time forward" ; yadai va khalu - - tadā prabhrity eva - ,"as soon as - thence forward" ; yadā kad/ā ca - ,"as often as","whenever" ; yadā kadā cit - ,"at any time" ; yadā tadā - ,"always" ;the copula after yadā - is often dropped, especially after a participle, exempli gratia, 'for example' yadā kṣayaṃ gataṃ sarvam - ,"when all had gone to ruin" yadā - is sometimes joined with other relatives used indefinitely, exempli gratia, 'for example' yo 'tti yasya yadā māṃsam - ,"when any one eats the flesh of any one" ) ya da equals yad - (only in the form yadam - at the end of an adverbial compound ) gaRa śarad -ādi - . ya dāSee . ya dabhāveind. in the absence or in default of which ya daharind. y/ad /ahar - accusative on which day ya dānikāmamind. when it pleases ya dannamfn. eating which food ya dārṣeya mfn. of which divine descent ya darthamfn. having which object or intention ya darthamind. on which account, for which purpose, wherefore, why etc. ya darthamind. as, since, because, whereas ya dartheind. on which account, for which purpose, wherefore, why etc. ya dartheind. as, since, because, whereas ya daśanamfn. equals -anna - ya daśanīya n. anything that may be eaten ya dātmakamfn. having which essence or existence ya davadhiind. since which time ya dāvājadāvarīf. plural Name of a sāman - ya davasānamfn. terminating in which ya dbalamfn. of which strength or power ya dbhaviṣya mfn. one who says,"what will be will be", Fatalist (Name of a fish) ya dbhūya s(in the beginning of a compound ) the greatest part ( yadbhūyasā sā - ind. See column 2) ya dbhūya sāind. yadbhūyas ya dbhūya skārinmfn. doing anything for the most part ya ddevata( ) mfn. having which godhead or divinity. ya ddevatya ( ) mfn. having which godhead or divinity. ya ddhetos(for -hetos - ) ind. from which reason, on which account ya ddvaṃdvan. Name of a sāman - ya dgotramfn. belonging to which family ya diind. (in veda - also y/adī - ,sometimes yadi cit - , yadi ha vai - , y/ad/ī t - , y/ady u - , yady u vai - ) if, in case that etc. etc. In the earlier language yadi - may be joined with Indic. subjunctive or leṭ - Potential , or future , the consequent clause of the conditional sentence being generally without any particle. In the later language yadi - may be joined with present tense (followed in consequent clause by another present tense exempli gratia, 'for example' yadi jīvati bhadrāṇi paśyati - ,"if he lives he beholds prosperity", or by future or by imperative or by Potential or by no verb) ; or it may be joined with Potential (exempli gratia, 'for example' yadi rājā daṇḍaṃ na praṇayet - ,"if the king were not to inflict punishment", followed by another Potential or by Conditional or by present tense or by imperative or by future or by no verb) ; or it may be joined with future (exempli gratia, 'for example' yadi na kariṣyanti tat - ,"if they will not do that", followed by another future or by present tense or by imperative or by no verb) ; or it may be joined with Conditional (exempli gratia, 'for example' yady anujñām adāsyat - ,"if he should give permission", followed by another Conditional or by Potential or by Aorist ) ; or it may be joined with Aorist (exempli gratia, 'for example' yadi prajā -patir na vapur arsrākṣīt - ,"if the Creator had not created the body", followed by Conditional or by Potential or by perfect tense ) ; or it may be joined with imperative or even with perfect tense (exempli gratia, 'for example' yady āha - ,"if he had said") . There may be other constructions, and in the consequent clauses some one of the following may be used: atha - , atra - , tad - , tena - , tatas - , tataḥ param - , tadā - , tarhi - , tadānīm - . Observe that yadi - may sometimes = "as sure as"(especially in asseverations, followed by imperative with or without tathā - or tena - or followed by Potential with tad - ) etc.; or it may ="whether"(followed by present tense or Potential or no verb exempli gratia, 'for example' yadi -na vā - ,"whether-or not", and sometimes kim - is added) ; or it may ="that"(after verbs of"not believing"or"doubting" , with present tense or Potential exempli gratia, 'for example' nā śaṃse yadi jīvanti - ,"I do not expect that they are alive" see ) ; or if placed after duṣkaraṃ - or kathaṃ cid - it may ="hardly","scarcely" ; or it may = "if perchance","perhaps"(with Potential with or without iti - ,or with future or present tense ) etc. The following are other combinations: yadi tāvat - ,"how would it be if"(with present tense or imperative ) ya diind. yadi nāma - ,"if ever" ya diind. yadi ce t - (ce t - being added redundantly) ="if" (exempli gratia, 'for example' yadi ce t syāt - ,"if it should be") ya diind. purā yadi - ="before" (exempli gratia, 'for example' purā yadi paśyāmi - ,"before that I see") ya diind. y/ady /api - (rarely api yadi - ),"even if","although"(followed by tathā pi - or tad api - or sometimes by no particle in the correlative clause) ya diind. yadi - - yadi ca -yady api - ,"if - and if - if also" ya diind. y/adi - - y/adi -vā - , or y/adi vā - - y/adi vā - , or y/adi vā - - y/adi - , or yadi vā - - vā - , or vā - - yadi vā - , or yad vā - - yadi vā - ,"if - or if","whether - or" ya diind. y/adi vā - - n/a vā - ,"whether - or not" ya diind. vā - - yadi vā - - yadi vā -tathā pi - ,"whether - or - or - yet" ya diind. vā yadi - ="or if","or rather" ya diind. yadi vā - idem or 'ind. vā yadi - ="or if","or rather"' or ="yet","however." ya dīya mfn. relating to whom, belonging to which or what, whose ya dṛcchamf(ā - )n. spontaneous, accidental ya dṛcchāf. self-will, spontaneity, accident, chance (in the beginning of a compound or yadṛcchayā cchayā - ind. spontaneously, by accident, unexpectedly) etc. ya dṛcchāf. (in gram.) See -śabda - , below ya dṛcchā yad -gotra - etc. See . ya dṛcchābhijñam. a voluntary or self-offered witness ya dṛcchalābhasaṃtuṣṭamfn. satisfied with obtaining what comes spontaneously, easily satisfied ya dṛcchamātratasind. only quite by accident ya dṛcchaśabadam. "chance-word", a word neither derived from authority nor possessing meaning ya dṛcchasaṃvādam. accidental or spontaneous conversation ya dṛcchatasind. by chance, accidentally ya dṛcchayāind. yadṛcchā ya dṛcchikam. (scilicet putra - ) a son who offers himself for adoption ya driya ñc( ) ( ) mfn. moving or turning in which direction, reaching whither. ya driya ñc yadryañc - , yadvan - See column 1. ya drūpavicāram. Name of work ya drya ñc( ) mfn. moving or turning in which direction, reaching whither. ya dum. Name of an ancient hero (in the veda - often mentioned together with turvaśa - [or turvasu - ] q.v ,and described as preserved by indra - during an inundation;in epic poetry he is a son of yayāti - and brother of puru - and turvasu - , kṛṣṇa - being descended from yadu - , and bharata - and kuru - from puru - ; yadu - is also called a son of vasu - , king of cedi - , or a son of hary -aśva - ) ya dum. Name of a country on the west of the Jumna river (about mathurā - and vṛndā -vana - , over which yadu - ruled;according to others the Deccan or Southern peninsula of India) ya dum. plural the people of yadu - or the descendants of king yadu - (see yādava - ) ya dubharatam. Name of an author ya dudhram. Name of a ṛṣi - ya dūdvaham. "supporter of the yadu - s", Name of kṛṣṇa - ya dugirīsāṣṭottaraśatan. Name of a stotra - . ya dukulodvaham. "supporter of the yadu - family", Name of kṛṣṇa - ya dumaṇim. Name of a man (father of parama - ) ya dunandanam. Name of akrūra - ya dunātham. "lord of the yadu - s", Name of kṛṣṇa - ya dunātham. (also with miśra - ) Name of an author ya dupatim. "lord of the yadu - s", Name of kṛṣṇa - , ya dupatim. of various authors ya dupuṃgavam. a chief of the yadu - s ya duśreṣṭham. "best of yadu - s", Name of kṛṣṇa - ya duvaṃśam. the family of yadu - ya duvaṃśakāvya n. Name of a poem. ya duvīramukhya m. "leader of the yadu - heroes", Name of kṛṣṇa - ya dvāf. equals buddhi - , perception, mind, intelligence (?) y/antave - (See under yam - below), yantavy/a - , yanti - etc. (See column 3) . ya dvadamfn. talking anything, saying no matter what ya dvāhiṣṭhīya n. (fr. yad vāhiṣṭham - ,the first two words of ) Name of a sāman - (also agner -yadv - ). ya dvanm. plural Name of a class of ṛṣi - s ya dvatind. in which way, as (correlative of tad -vat - and evam - ) ya dvidhamfn. of which kind ya dvidvasmfn. knowing which, ya dvīrya mfn. of which valour ya dvṛttan. anything that has occurred, event, adventure ya dvṛttan. any form of yad - ya hasn. (prob. fr. a lost yah - ,to speed, be quick) , water ya hasn. strength, power ya humfn. (prob.)"restless, swift", or"mighty, strong" (equals mahat - ) ya hum. offspring, a child (equals apatya - ) (s/ahaso yah/uḥ - equals sahaso putraḥ - ) ya hvamf(/ī - )n. restless, swift, active (applied to agni - , indra - and soma - ) ya hvamf(/ī - )n. continually moving or flowing (applied to the waters) (= mahat - ) ya hvam. equals yajamāna - , a sacrificer ya hvam. plural the flowing waters (with sapta - ,"the seven great rivers") (see ) . ya hvāf. understanding, intelligence (= buddhi - ), ya hvatmf(/atī - )n. ever-flowing (waters) ya hvīf. dual number heaven and earth ya j cl.1 P. A1. ( ) y/ajati - , te - (1. sg. yajase - ; Vedic or Veda imperative y/akṣi - or ṣva - ; perfect tense iyāja - ; īj/e - ; yej/e - [?] confer, compare on ; Vedic or Veda Aorist ayākṣīt - or ayāṭ - ; ayaṣṭa - ; subjunctive yakṣat - , yakṣati - , te - ;3. sg. ayakṣata - ; preceding ijyāt - ; yakṣīya - ; future yaṣṭā - ; yakṣyati - , y/ate - etc.; infinitive mood y/aṣṭum - , ījitum - ; Vedic or Veda ṭave - ; y/ajadhyai - or yaj/adhyai - ; past participle iṣṭa - ind.p. iṣṭv/ā - ; iṣṭvīnam - ; -ijya - grammar ; y/ājam - ), to worship, adore, honour (especially with sacrifice or oblations) ; to consecrate, hallow, offer (with accusative ,rarely dative case locative case or prati - ,of the deity or person to whom; dative case of the person for whom, or the thing for which;and instrumental case of the means by which the sacrifice is performed;in older language generally P. of agni - or any other mediator, and A1. of one who makes an offering on his own account confer, compare y/aja -māna - ;later properly P. when used with reference to the officiating priest, and A1. when referring to the institutor of the sacrifice) etc. ; to offer id est to present, grant, yield, bestow ; (A1. ) to sacrifice with a view to (accusative ) ; to invite to sacrifice by the yājyā - verses : Passive voice ijyate - (parasmE-pada Vedic or Veda ijyamāna - or yajyamāna - on ; Epic also pr. p. ijyat - ), to be sacrificed or worshipped etc.: Causal yāj/ayati - (Epic also te - ; Aorist ayīyajat - ), to assist any one (accusative ) as a priest at a sacrifice (instrumental case ) ; to cause any one (accusative ) to sacrifice anything (accusative ) or by means of any one (instrumental case ) : Desiderative y/iyakṣati - , te - (confer, compare /iyakṣati - ), to desire to sacrifice or worship : Intensive yāyajyate - , yāyajīti - , yāyaṣṭi - [ confer, compare Zend yaz; Greek ,.] ya j(in fine compositi or 'at the end of a compound' ; see ) sacrificing, worshipping, a sacrificer (See divi - - and deva -y/aj - ) ya jam. a word formed to explain yajus - ya jāf. N., of a female tutelary being (mentioned with sītā - , śamā - and bhūti - ) ya jadhya iSee under 1. yaj - . ya jākamfn. making offerings, munificent, liberal ya jamānamfn. sacrificing, worshipping etc. ya jamānam. the person paying the cost of a sacrifice, the institutor of a sacrifice (who to perform it employs a priest or priests, who are often hereditary functionaries in a family) etc. (f(ī - ). the wife of a yajamāna - ) ya jamānam. any patron, host, rich man, head of a family or tribe ya jamānabhāgam. the share of a yajamāna - ya jamānabrāhmaṇan. the brāhmaṇa - of the yajamāna - ya jamānacamasan. the cup of a yajamāna - ya jamānadevatya mfn. having the yajamāna - for a deity ya jamānahautrānukramaṇīf. Name of work ya jamānahavisn. the oblation of a yajamāna - ya jamānakam. equals yajamāna - , a sacrificer or institutor of a sacrifice ya jamānalokam. the world of the yajamāna - (y/aj -l - ) ya jamānamantrānukramaṇīf. Name of work ya jamānaprayogam. Name of work ya jamānaśiṣya m. the pupil of, a Brahman who defrays the expenses of a sacrifice (varia lectio ) ya jamānatvan. the rank or position of a yajamāna - ya jamānavaijaya ntīf. Name of work ya jamānavākya n. (?) Name of work ya jamānāya tanan. the place of a yajamāna - ya janan. the act of sacrificing or worshipping etc. (tava yajanāya - ,to worship thee ) ya janan. a place of sacrifice ya janan. Name of a tīrtha - ya janādhya ya nan. dual number sacrificing and studying the veda - (the duties incumbent on all twice-born) ya janīya mfn. (fr. prec.) relating to sacrifice or worship ya janīya n. (with or scilicet ahan - ) a day of sacrifice or consecration ya janīya mfn. ( yaj - ) to be sacrificed or worshipped ya jantam. a sacrificer, worshipper (?) ya japraiṣamfn. having a praiṣa - (or form of invitation to a priest) containing the imperative yaja - ya jasn. worship, sacrifice (equals yāga - ) ya jatamf(/ā - )n. worthy of worship, adorable, holy, sublime ([ confer, compare Zend yazata]) ya jatam. a priest (equals ṛtv -ij - ) ya jatam. the moon ya jatam. Name of śiva - ya jatam. (with ātreya - ) of a ṛṣi - (author of ) ya jatha(only in dat. equals thāya - ,construed like an infinitive mood ) worship, sacrifice ya jatim. Name of those sacrificial ceremonies to which the verb yajati - is applied (as opp. to juhoti - ) (see on ) . ya jatidesam. ya jatisthānan. the place or position of the vedi - or sacrificial altar ya jatramf(ā - )n. worthy of worship or sacrifice, deserving adoration ya jatram. equals agnihotrin - ya jatram. equals yāga - ya jatran. equals agni -hotra - ya jimfn. sacrificing, worshipping (See deva -y - ) ya jim. worship, sacrifice on ya jim. the root yaj - ya jimatmfn. being denoted by the verb yajati - ya jinm. a worshipper, sacrificer ya jiṣṇumfn. worshipping the gods, sacrificing ya jiṣṭhamfn. (superl.) worshipping very much or in the highest degree ya jīya smfn. (Comparative degree ) worshipping more or most, sacrificing excellently ya jñam. worship, devotion, prayer, praise ya jñam. act of worship or devotion, offering, oblation, sacrifice (the former meanings prevailing in veda - , the latter in post-Vedic literature; see mahā -y - ) etc. ya jñam. a worshipper, sacrificer ya jñam. fire ya jñam. equals ātman - ya jñam. Sacrifice personified ya jñam. (with prājāpatya - ) Name of the reputed author of ya jñam. Name of a form of viṣṇu - ya jñam. of indra - under manu - svāyambhuva - ya jñam. of a son of ruci - and ākūti - ya jñabāhum. "arm of sacrifice", fire or agni - ya jñabāhum. Name of a son of priya -vrata - ya jñabandhu(yajñ/a - - ) m. associate in sacrifice ya jñabhāgam. a share in a sacrifice ya jñabhāgamfn. having a share in a sacrifice, ya jñabhāgam. a god, in yajñabhāgeśvara ge śvara - m. "lord of the gods", Name of indra - ya jñabhāgabhujm. enjoyer of a share in a sacrifice, a god ya jñabhāgeśvaram. yajñabhāga ya jñabhairavam. Name of an author ya jñabhājana( ) n. equals -pātra - . ya jñabhāṇḍa( ) n. equals -pātra - . ya jñabhāvanamfn. promoting sacrifice (viṣṇu - ) ya jñabhāvitamfn. honoured with sacrifice (as the gods) ya jñabhoktṛm. equals -bhuj - ya jñabhṛtm. "sacrifice-bearer", the institutor of a sacrifice ya jñabhṛtm. Name of viṣṇu - ya jñabhujm. "sacrifice-enjoyer", a god (especially viṣṇu - ) ya jñabhūmif. a place for sacrifice ya jñabhūṣaṇan. "sacrifice-ornament", white darbha - -grass ya jñacchāgam. a goat for a sacrifice ya jñadakṣiṇāf. a sacrificial gift or donation, a fee given to priests for performing a sacrifice ya jñadāsīf. Name of a woman ya jñadattam. "sacrifice-given", Name of a man (commonly used in examples = Latin caius) ya jñadattāf. Name of a woman (see yajña -dattaka - ) ya jñadattakamf(ikā - ). endearing forms of -datta - , -dattā - ya jñadattaśarmanm. Name of a man (often used in examples) ya jñadattavadham. " yajña -datta - 's death", Name of an episode of the rāmāyaṇa - ya jñadattīya mfn. (fr. yajña -datta - ) Va1rtt. 5 ya jñadevam. Name of a man ya jñadharam. "sacrifice-bearer", Name of viṣṇu - ya jñadhīra(yajñ/a - - ) mfn. conversant with worship or sacrifice ya jñāḍhya m. "rich in sacrifice", Name of parāśara - ya jñadīkṣāf. initiation into sacrifice, due performance of a sacrifice ya jñadīkṣitam. Name of an author ya jñadravya n. anything used for a sacrifice ya jñadṛśmfn. looking on at a sacrifice ya jñadruhm. "enemy of sacrifice", a rākṣasa - ya jñadugdha(yajñ/a - - ) mfn. milked or drawn out by a sacrifice ya jñagamya mfn. accessible by sacrifice (viṣṇu -kṛṣṇa - ) ya jñāgāran. equals yajña -śaraṇa - ya jñagāthāf. a memorial verse connected with a sacrifice ya jñaghnam. "sacrifice-destroying", Name of a malicious demon ya jñaghoṣam. Name of a poet ya jñagirim. Name of a mountain ya jñāgnim. sacrificial fire ya jñaguhya m. Name of kṛṣṇa - ya jñahanmfn. destroying or disturbing sacrifice or worship ya jñahanm. Name of śiva - ya jñahanamfn. prec. ya jñahanam. Name of a rākṣasa - ya jñahartṛm. "spoiler of sacrifice", Name of kṛṣṇa - ya jñahotṛm. the offerer at a sacrifice ya jñahotṛm. Name of a son of manu - uttama - ya jñahṛdaya mfn. "whose heart is in sacrifice", loving sacrifice ya jñahutm. a sacrificial priest ya jñajāgaram. a kind of small sacrificial grass ya jñajñamfn. skilled in worship or sacrifice ya jñakam. endearing form of yajña -datta - ya jñakāf. idem or 'm. endearing form of yajña -datta - ' of yajña -dattā - ya jñakālam. time for sacrifice ya jñakālam. the last lunar day in each half of a month ya jñakalpamfn. resembling a sacrifice ya jñakāma(yajñ/a - - ) mfn. desirous of sacrifice or worship ya jñakāramfn. occupied in a sacrifice ya jñakarmanmfn. engaged in a sacrifice ya jñakarmann. sacrificial rite or ceremony etc. ya jñakarmārhamfn. worthy of a sacrifice ya jñaketumfn. (yajñ/a - - ) giving a sign by a sacrifice ya jñaketum. Name of a rākṣasa - ya jñakīlakam. "sacrifice-post", the post to which a victim is fastened ya jñakopam. Name of a rākṣasa - ya jñakratum. sacrificial rite or ceremony, a complete rite or chief ceremony ya jñakratum. a personification of viṣṇu - ya jñakratum. plural the yajña - and kratu - sacrifice ya jñakriyāf. sarificial act or rite ya jñakṛntatran. plural the dangers connected with a sacrifice ya jñakṛtmfn. worshipping, performing as ya jñakṛtmfn. causing or occasioning sacrifice (said of viṣṇu - ) ya jñakṛtm. Name of a king (also -kṛta - ). ya jñakuṇapīf. a particular bird ya jñakuṇḍan. a hole in the ground for receiving the sacrificial fire ya jñakuṇḍacakran. plural Name of work ya jñalihm. "sacrifice-taster", a priest ya jñaliṅgam. "having sacrifice for an attribute", Name of viṣṇu - ya jñalopam. disturbance of a sacrifice, ya jñamahotsavam. a great sacrificial feast or ceremony ya jñamālim. Name of a man ya jñamanasmfn. intent on sacrifice ya jñamaṇḍalan. circle or place for a sacrifice ya jñamañjūṣāf. Name of work ya jñamanman(yajñ/a - - ) mfn. ready for sacrifice ya jñamaya mf(ī - )n. containing the sacrifice ya jñamenif. sacrifice compared to an angry or malicious demon ya jñāṃśabhujm. "enjoying a share in the sacrifice", a god, deity ya jñamuhmfn. disturbing a sacrifice ya jñamukhan. mouth id est commencement of or introduction to a sacrifice ya jñamūrtim. Name of viṣṇu - ya jñamūrtim. of a man (ancestor of kāśī -nātha - ) ya jñamuṣm. "sacrifice-stealer", Name of a malicious demon ya jñanārāya ṇam. (also with dīkṣita - ) Name of various authors ya jñanemim. "surrounded by sacrifice", Name of kṛṣṇa - ya jñāṅgan. "sacrifice-limb", a part or means or instrument or requisite of a sacrifice ya jñāṅgam. the black-spotted antelope ya jñāṅgam. Name of viṣṇu -kṛṣṇa - ya jñāṅgam. Ficus Glomerata ya jñāṅgam. Acacia Catechu ya jñāṅgam. Clerodendrum Siphonantus ya jñāṅgāf. Cocculus Cordifolius ya jñanīmfn. conducting worship or sacrifice ya jñanidhanam. Name of viṣṇu - ya jñaniṣkṛtmfn. arranging the sacrifice ya jñāntam. the end or conclusion of a sacrifice ( yajñāntakṛt -kṛt - m. "one who causes the end of a sacrifice id est one who spoils a sacrifice ", Name of kṛṣṇa - ) ya jñāntam. a supplementary sacrifice ya jñāntamfn. ending with the word yajña - ya jñāntakṛtm. yajñānta ya jñānukāśinmfn. looking at or inspecting sacrifice ya jñapadīf. (prob.) taking a step or steps with the feet during a sacrifice ya jñaparibhāṣāf. Name of a sūtra - work by āpastamba - (also yajñaparibhāṣāsūtra -sūtra - n. ) ya jñaparibhāṣāsūtran. yajñaparibhāṣā ya jñapārśvan. Name of work ya jñaparusn. a section or part of a sacrifice ya jñapaśum. an animal for sacrifice, victim ya jñapaśum. a horse ya jñapaśumīmāṃsāf. Name of work ya jñapatham. the path of worship or sacrifice ya jñapatim. (yajñ/a - - ) lord of sacrifice (applied to any one who institutes and bears the expense of a sacrifice) ya jñapatim. Name of soma - and viṣṇu - (as gods in whose honour a sacrifice is performed) ya jñapatim. of an author (also with upā dhyāya - ) ya jñapatnīf. the wife of the institutor of a sacrifice (as taking part in the ceremony) ( yajñapatnītva -tva - n. ) ya jñapatnītvan. yajñapatnī ya jñapātran. a sacrificial vessel etc. ya jñapātrakārikāf. Name of work ya jñapātralakṣaṇan. Name of work ya jñapātrīya mfn. fit for a sacrificial vessel ya jñāpetam. "destitute of sacrifice", Name of a rākṣasa - ya jñaphaladamfn. granting the fruit or reward of sacrifice (viṣṇu - ) ya jñaprāpya mfn. to be attained by sacrifice (said of kṛṣṇa - ) ya jñaprayāṇan. Name of the 85th chapter of the uttarakāṇḍa - of the rāmāyaṇa - . ya jñaprāya ścittasūtran. Name of work ya jñaprāya ścittavivaraṇan. Name of work ya jñaprīmfn. delighting in sacrifice ya jñapriya mfn. fond of sacrifice (kṛṣṇa - ) ya jñapucchan. the tail (id est the last part) of a sacrifice ya jñapuṃsm. "soul of sacrifice", Name of viṣṇu - ya jñapuraścaraṇan. Name of work ya jñapuruṣam. equals -puṃs - (also -pūr - ) ya jñapuruṣāsammitamfn. (?) ya jñapuruṣavājapeya yājikārikāf. Name of work ya jñārādhya mfn. to be propitiated by sacrifice (said of viṣṇu - ) ya jñarājm. "king of sacrifice"the moon (see under yajvan - ). ya jñāraṅgeśapurīf. Name of a town (perhaps for yajña -r - ). ya jñāraṇya n. sacrifice compared to a wilderness (plural the dangers connected with sacrifice) ya jñarasam. "juice of sacrifice", the soma - ya jñaretasn. "seed of sacrifice", the soma - ya jñārhamfn. deserving or fit for a sacrifice ya jñārham. dual number Name of the aśvin - s ya jñārim. "foe of sacrifice", Name of śiva - ya jñarta(for -ṛta - ; yajñ/a - - ) mfn. suitable or proper for sacrifice (?) ya jñarucim. Name of a dānava - ya jñarūpan. the form or attribute of a sacrifice ( yajñarūpadhṛk -dhṛk - m. Name of kṛṣṇa - ) ya jñarūpamfn. having the form of a sacrifice ya jñarūpadhṛkm. yajñarūpa ya jñasacSee /a -yajña -sac - . ya jñasadanan. equals -śālā - ya jñasadasn. an assembly of people at a sacrifice ya jñasādhmfn. performing sacrifice ya jñasādhanamfn. idem or 'mfn. performing sacrifice ' ya jñasādhanamfn. occasioning or causing sacrifice (said of viṣṇu - ) ya jñāsah(strong form -s/āh - ) mfn. mighty in sacrifice ya jñaśālāf. a sacrificial hall ya jñaśālāf. equals agni -śaraṇa - Scholiast or Commentator ya jñaśamalan. a fault in a sacrifice ya jñasammita(yajñ/a - - ) mfn. corresponding to the sacrifice ya jñasamṛddhif. success of a sacrifice, ya jñasaṃsiddhif. success of a sacrifice ya jñasaṃśita(yajñ/a - - ) mfn. excited or impelled by sacrifice ya jñasaṃstarasee saṃst - , parasmE-pada 1121 ya jñasaṃsthāf. the basis or fundamental form of a sacrifice ya jñāśanam. "sacrifice-eater", a god ya jñasāram. "essence of sacrifice", Name of viṣṇu - ya jñasāram. Ficus Glomerata ya jñaśaraṇan. "sacrifice-shed", a building or temporary structure under which sacrifice are performed ya jñasārathin. Name of a sāman - ya jñaśāstran. the science of sacrifice ( yajñaśāstravid -vid - mfn. familiar with it) ya jñaśāstravidmfn. yajñaśāstra ya jñaśatrum. "enemy of sacrifice", Name of a rākṣasa - ya jñasenam. (yajñ/a - - ) Name of a man ya jñasenam. of drupada - ya jñasenam. of a king of vidarbha - ya jñasenam. of a dānava - ya jñasenam. of viṣṇu - ya jñaśeṣam. what is left (to be performed) of a sacrifice ya jñaśeṣam. equals -śiṣṭa - ya jñasiddhāntasaṃgraham. Name of work ya jñasiddhāntavigraham. Name of work ya jñasiddhif. Name of work ya jñaśīlamfn. frequently or zealously performing sacrifice ya jñaśīlam. Name of a Brahman ya jñaśiṣṭan. the remnants of a sacrifice ( yajñaśiṣṭāśana ṭā śana - n. the eating of them) ya jñaśiṣṭāśanan. yajñaśiṣṭa ya jñasomam. Name of various Brahmans ya jñaśreṣṭham. the best of sacrifice ya jñaśreṣṭhāf. Cocculus Cordifolius ya jñaśrīmfn. promoting sacrifice ya jñaśrīm. Name of a prince ya jñasthamfn. engaged in a sacrifice ya jñasthalan. equals -bhūmi - ya jñasthalan. Name of an agra -hāra - ya jñasthalan. of a grāma - ya jñasthalan. of a town ya jñasthānan. equals -bhūmi - ya jñasthāṇum. a sacrificial post or stake (over which the priest stumbles) ya jñasūkaram. equals -varāha - ya jñasūtran. the sacrificial thread or cord (See yajño pavīta - ) ya jñasūtravidhānan. Name of work ya jñasvāminm. "lord of sacrifice", Name of a Brahman ya jñatā(yajñ/a - - ) f. state or condition of a sacrifice ya jñatantran. extension of a sacrifice ya jñatantrasudhānidhim. Name of work ya jñatantrasūtran. Name of work ya jñatanūf. a form of worship or sacrifice. ya jñatanūf. Name of particular vyāhṛti - s ya jñatanūf. of particular sacrificial bricks ya jñatatif. performance of a sacrifice, ya jñātītam. "surpassing sacrifice (?)", Name of kṛṣṇa - ya jñātmanm. "soul of sacrifice", Name of viṣṇu - ya jñātmanm. (with miśra - ), Name of the father of pārtha -sārathi - ya jñatrātṛm. sacrifice-protector, Name of viṣṇu - ya jñaturaṃgam. a horse for a sacrifice ya jñatyāginmfn. one who has abandoned a sacrifice ya jñāvacaramfn. having its sphere in the sacrifice ya jñavacasm. (yajñ/a - - ) Name of a teacher (with the patronymic rāmastambāyana - ; plural his family) ya jñavacasm. ( -vac/as - ) wrong reading for yajña -vatas - (Paipp.; see next) . ya jñavaham. dual number "conducting the sacrifice to the gods"Name of the two aśvin - s ya jñavāhamfn. conducting the sacrifice to the gods ya jñavāham. Name of one of skanda - 's attendants ya jñavāhanamfn. performing a sacrifice (as a Brahman) ya jñavāhanam. "having sacrifice for a vehicle", Name of viṣṇu - ya jñavāhanam. of śiva - ya jñavāhas(yajñ/a - - ) mfn. offering or receiving worship or sacrifice ya jñavāhinmfn. equals -vāha - (only a -y -v - ). ya jñavaibhavakhaṇḍam. or n. Name of work ya jñāvakīrṇamfn. one who has violated (or falsely performed) a sacrifice ya jñavalkam. Name of a man ya jñavallīf. Cocculus Cordifolius ya jñavāmam. Name of a man ya jñavanas(yajñ/a - - ) mfn. loving sacrifice ya jñavarāham. viṣṇu - in the boar-incarnation ya jñavardhanamfn. increasing or promoting sacrifice ya jñavarmann. Name of a king ya jñāvasānan. Name of the 93rd chapter of the uttara -kāṇḍa - of the rāmāyaṇa - . ya jñavāstun. equals -bhūmi - ya jñavāstun. a particular ceremony ya jñavat(yajñ/a - - ) mfn. worshipping, sacrificing ya jñavāṭam. a place enclosed and prepared for a sacrifice ya jñāvaya vamfn. whose limbs are sacrifice (said of viṣṇu - ) ya jñavedi f. an altar for sacrifice ya jñavedīf. an altar for sacrifice ya jñaveśasan. disturbance or profanation of worship or sacrifice ya jñavibhraṃśam. failure of a sacrifice ya jñavibhraṣṭamfn. (yajñ/a - - ) failing or unsuccessful in sacrifice ya jñavibhraṣṭatvan. ya jñavidmfn. skilled in sacrifice ya jñavidyāf. skill in sacrifice ya jñavīrya m. "whose might is sacrifice", Name of viṣṇu - ya jñavoḍhave(for yajñam - + v - , Vedic or Veda infinitive mood fr. vah - ), to convey the sacrifice to the gods ya jñavrata(yajñ/a - - ) mfn. observing the ritual of sacrifice ya jñavṛddha(yajñ/a - - ) mfn. exalted or delighted with sacrifice ya jñavṛdhmfn. pleased with or abounding in sacrifice ya jñavṛkṣam. "sacrifice-tree", Ficus Indica ya jñāvṛttif. repetition of a sacrifice ya jñāya Nom. P. y/ati - , to be diligent in worship or in sacrifices ya jñāya jñiya n. (fr. yājñ/ā -yajñā - ,the beginning of ) Name of various sāman - s (also called agniṣṭoma -s - ,from coming at the end of an agni -ṣṭoma - ) ya jñaya śasan. sacrificial splendour ya jñāya tanan. a place for sacrifice ya jñayogam. Name of viṣṇu - ya jñayogya m. Ficus Glomerata ya jñāyudhan. any vessel or utensil employed at a sacrifice (10 are usually enumerated) ya jñāyudhan. Name of a particular litany ya jñāyudhinmfn. furnished with sacrificial utensils ya jñāyusn. the life (id est duration) of a sacrifice ya jñeśam. lord of sacrifice ya jñeśam. Name of viṣṇu - ya jñeśam. of the sun ya jñeṣṭan. a kind of fragrant grass ya jñeṣum. Name of a man ya jñeśvaram. "lord of sacrifice", Name of viṣṇu - ya jñeśvaram. of the wind-god ya jñeśvaram. of the moon ya jñeśvaram. (also with ārya - , bhaṭṭa - and dīkṣita - ) of various authors and other men ya jñeśvarīf. Name of a goddess ya jñeśvarīvidyāmahātmya n. Name of work ya jñikam. Butea Frondosa ya jñikam. equals yajña -dattaka - ya jñinmfn. abounding in sacrifices (said of viṣṇu - ) ya jñiya mf(ā - )n. worthy of worship or sacrifice, sacred, godly, divine (applied to gods and to anything belonging to them) ya jñiya mf(ā - )n. active or eager in worship and sacrifice, pious, devoted, holy ya jñiya mf(ā - )n. belonging to worship or sacrifice, sacrificial, sacred etc. ya jñiya m. a god ya jñiya m. Name of the dvāpara - or third yuga - ya jñiya m. Ficus Glomerata ya jñīya mfn. suitable or fit for sacrifice, sacrificial (with bhāga - m. share of a sacrifice varia lectio yajñiya - ) ya jñīya m. Ficus Glomerata ya jñīya m. Flacourtia Sapida ya jñiya deśam. "sacrificial country", the country of the Hindus (or that region in which sacrificial ceremonies can be duly performed, the country in which the black antelope is indigenous; see ) ya jñiya śālāf. a sacrificial hall ya jñiya tmfn. equals adhvary/at - ya jñodumbaram. Ficus Glomerata (also written ḍumbara - ). ya jñopakaraṇan. an implement useful or necessary for sacrifice ya jñopāsakan. an honourer of sacrifice, one who performs a sacrifice ya jñopavītan. the investiture of youths of the three twice-born castes with the sacred thread or (in later times) the thread itself (worn over the left shoulder and hanging down under the right;originally put on only during the performance of sacred ceremonies but its position occasionally changed[ see prācīnāvītin - , nivītin - ];in modern times assumed by other castes, as by the vaidya - s or medical caste in Bengal; see upanayana - and ) etc. ya jñopavītadānan. Name of work ya jñopavītadhāraṇamantram. Name of work ya jñopavītakan. the sacred thread (see bālayajño pav - ) ya jñopavītamantram. Name of work ya jñopavītanāśaprāya ścittaprayogam. Name of work ya jñopavītanirmāṇapaddhatif. Name of work ya jñopavītapaddhatif. Name of work ya jñopavītapratiṣṭhāf. Name of work ya jñopavītapratiṣṭhāsañcikāf. Name of work ya jñopavītavatmfn. invested with the sacrifice thread ya jñopavītavidhim. Name of work ya jñopavītinmfn. idem or 'mfn. invested with the sacrifice thread ' ya jñopeta wrong reading for yajñ/ap/eta - . ya jñotsavam. a sacrificial festival ya jñotsavavatmfn. abounding in sacrifice and festivals ya jum. Name of one of the ten horses of the Moon ya jūdaramfn. (yajus - + udara - ) having the yajus - for a belly (said of brahman - ) ya juḥin compound for yajus - . ya juḥśākhinmfn. familiar with a śākhā - of the yajur -veda - ya juḥsaṃdhyāf. Name of work ya juḥśrāddhan. a śrāddha - performed by a Brahman versed in the yajur -veda - ya juḥsvāminm. Name of a purohita - ya junāf. anything fit for a sacrifice, ya jurin compound for yajus - . ya jurāraṇya kan. equals taittirīyā raṇyaka - ya jurbrāhmaṇabhāṣya n. Name of work ya jurgatim. Name of kṛṣṇa - ya jurmañjarīf. Name of work ya jurmaya mf(ī - )n. consisting of verses of the Yajur- veda - ya juruttama(y/ajur - - ) mfn. ending with verses of the yajur -veda - ya jurvallabhāf. Name of work ya jurvāṇīmantram. plural Name of work ya jurvedam. "the sacrificial veda - ", the collective body of sacred mantra - s or texts which constitute the yajur -veda - (these mantra - s, though often consisting of the prose yajus - , are frequently identical with the mantra - s of the ṛg -veda - , the yajur -veda - being only a sort of sacrificial prayer-book for the adhvaryu - priests formed out of the ṛg -veda - , which had to be dissected and rearranged with additional texts for sacrificial purposes; the most characteristic feature of the yajur -veda - is its division into two distinct collections of texts, the taittirīya -saṃhitā - and the vājasaneyi -saṃhitā - q.v ; the former of which is also called kṛṣṇa - id est "Black", because in it the saṃhitā - and brāhmaṇa - portions are confused; and the latter śukla - id est "White", because in this, which is thought the more recent of the two recensions, the saṃhitā - is cleared from confusion with its brāhmaṇa - and is as it were white or orderly; the order of sacrifices, however, of both recensions is similar, two of the principal being the darśa -pūrṇa -māsa - or sacrifice to be performed at new and full moon, and the aśva -medha - or horse-sacrifice; see ) ya jurvedabhāṣya n. Name of work ya jurvedabrāhmaṇan. Name of work ya jurvedajaṭāvalif. Name of work ya jurvedakriyāsvaralakṣaṇan. Name of work ya jurvedalakṣaṇan. Name of work ya jurvedamañjarīf. Name of work ya jurvedamantrasaṃhitāsukhabodhanan. Name of work ya jurvedapadan. Name of work ya jurvedāraṇya kan. Name of work ya jurvedārṇavam. Name of work ya jurvedaśākhāf. Name of work ya jurvedasaṃhitāf. Name of work ya jurvedasaṃhitānukramaṇikāf. Name of work ya jurvedāśīrvādam. Name of work ya jurvedasmārtan. Name of work ya jurvedaśrāddhan. Name of work ya jurvedaśrautan. Name of work ya jurvedatrikāṇḍabhāṣya n. Name of work ya jurvedinmfn. familiar with the yajur -veda - on ya jurvediśrāddhatattvan. Name of work ya jurvedivṛṣotsargatattvan. Name of work ya jurvedīya mfn. relating to the yajur -veda - ya jurvedīya dakṣiṇadvāran. Name of work ya jurvedopaniṣadf. Name of work (?) ya jurvidmfn. knowing the yajus - or sacrificial formulas ya jurvidhānan. rules about the application of sacrificial formulas ya jurvidhānan. Name of work ya jurvivāhapaddhatif. Name of work ya juryukta(yajur - - ) mfn. harnessed during the recitation of a verse of the Yajur- veda - ya juṣin compound for yajus - . ya jusn. religious reverence, veneration, worship, sacrifice ya jusn. a sacrificial prayer or formula (technical term for particular mantra - s muttered in a peculiar manner at a sacrifice;they were properly in prose and distinguished from the ṛc - and sāman - q.v ) etc. ya jusn. Name of the yajur -veda - q.v (also plural ) ya jusn. of a particular sacrificial text ya jusm. Name of a man ya juṣaSee ṛg -yajuṣa - . ya juṣkamfn. (occurs only in a -yaj/uṣka - ). ya juṣkalpamfn. ya juṣkāmya Nom. P. yati - , to be fond of sacrificial formulas ya juṣkriyāf. a ceremony connected with a yajus - ya juṣkṛta(y/ajuṣ - - ) mfn. performed or consecrated with sacrificial formulas ya juṣkṛti(y/ajuṣ - - ) f. consecration with a sacrificial formulas ya juṣmat(y/ajuṣ - - ) mfn. having or accompanied with a yajuṣ - (tya iṣṭakāḥ -Name of particular bricks used in the building of the sacrificial altar ) ya juṣpatim. "lord of the yajuṣ - ", Name of viṣṇu - ya juṣpātran. gaRa kaskā di - . ya juṣpriya mfn. fond of the yajuṣ - (said of kṛṣṇa - ) ya jussātind. to the state of a yajus - ya juṣṭāf. ( ) the state of a yajus - . ya juṣṭama mfn. ya juṣṭaramfn. ya juṣṭasind. from or in relation to a yajuṣ - , on the authority of the yajur -veda - ya juṣṭvan. ( ) the state of a yajus - . ya juṣya mfn. relating to ceremonial ya jvanmf(arī - ; according to to Va1rtt. 1 )n. worshipping, a worshipper, sacrificer etc. (yajvanām patiḥ - ,the moon ) ya jvanmf(arī - )n. sacrificial, sacred ya jvanm. an offerer, bestower ya jvinmfn. equals yajvan - , worshipping, a worshipper ya jya mfn. to be worshipped etc. ya jya nf(ā - ). See deva -y - . ya jyumfn. worshipping, devout, pious ya jyumfn. worthy of worship, adorable ya jyum. an adhvaryu - priest ya jyum. the institutor of a sacrifice (equals yajamāna - ) ya kamf(/ā - )n. (see ) = ya - 3, who, which ya kanSee next. ya kāram. the letter or sound ya - , ya kārādipadan. a word beginning with ya - (euphemistically applied to any form of yabh - ) ya kṛdin compound for yakṛt - . ya kṛdarilauhan. a particular drug ya kṛdātmikāf. a kind of cockroach ya kṛddālya n. idem or 'n. an enlargement of the liver ' ya kṛddālyudaran. idem or 'n. idem or 'n. an enlargement of the liver ' ' ya kṛdudaran. an enlargement of the liver ya kṛdvairinm. Andersonia Rohitaka ya kṛdvarṇamfn. liver-coloured ya kṛlin compound for yakṛt - . ya kṛlloma m. plural Name of a people ya kṛllomanm. plural Name of a people ya kṛnin compound for yakṛt - . ya kṛnmedasn. liver and fat gaRa gavā śvā di - . ya kṛtn. (the weak cases are optionally formed fr. a base yakan - confer, compare ; Nominal verb accusative y/akṛt - ; ablative yakn/as - ; yakṛtas - ; instrumental case yakn/ā - ; locative case yakṛti - ; in the beginning of a compound only yakṛt - ) the liver [ confer, compare Greek ; Latin jecur.] ya kṛtkośam. n. the cyst or membrane enveloping the liver ya kṛttasind. from the liver ya kṣ (perhaps Desiderative of a yah - ,from which yahu - and yahva - ) cl.1 P. A1. y/akṣati - , te - , (prob.) to be quick, speed on (only in pra - yakṣ - q.v ;and once in yakṣāmas - ,to explain yakṣa - ), cl.10 A1. yakṣayate - , to worship, honour ya kṣan. a living supernatural being, spiritual apparition, ghost, spirit (according to to some native Comms. equals yajña - , pujā - , pūjita - etc.) ya kṣam. Name of a class of semi-divine beings (attendants of kubera - , exceptionally also of viṣṇu - ;described as sons of pulastya - , of pulaha - , of kaśyapa - , of khasā - or krodhā - ;also as produced from the feet of brahmā - ;though generally regarded as beings of a benevolent and inoffensive disposition, like the yakṣa - in kālidāsa - 's megha -dūta - , they are occasionally classed with piśāca - s and other malignant spirits, and sometimes said to cause demoniacal possession;as to their position in the Buddhist systemSee ) etc. ya kṣam. (with jaina - s) a subdivision of the