Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for ya u
Devanagari
BrahmiEXPERIMENTAL
uind. on the other hand (especially in connexion with a relative exempli gratia, 'for example' ya u-,he on the contrary who etc.) This particle may serve to give emphasis, like id- and eva-, especially after prepositions or demonstrative pronouns, in conjunction with nu-, vai-, hi-, cid-, etc. (exempli gratia, 'for example' ay/am u vām purut/amo-.. johavīti-[ ], this very person [your worshipper] invokes you etc.) It is especially used in the figure of speech called Anaphora, and particularly when the pronouns are repeated (exempli gratia, 'for example' t/am u stuṣa /indram t/am gṛṇīṣe-[ ], him I praise, indra-, him I sing). It may be used in drawing a conclusion, like the English"now" (exempli gratia, 'for example' t/ad u t/athā n/a kuryāt-[ ], that now he should not do in such a manner) , and is frequently found in interrogative sentences (exempli gratia, 'for example' k/a u t/ac ciketa-[ ], who, I ask, should know that?) pāṇini- calls this particle - to distinguish it from the interrogative u-. In the pada-pāṭha- it is written ūm-. In the classical language u- occurs only after atha-, na-, and kim-, with a slight modification of the sense, and often only as an expletive (See kim-) View this entry on the original dictionary page scan.
upariind. repeatedly, continuously etc. (As a separable preposition, with accusative locative case,or genitive case) over, above, upon, on, at the head of, on the upper side of, beyond (exempli gratia, 'for example' upari śailaṃ-gam-,to go over the mountain; upari laṅkāyāṃ samprāptaḥ saḥ-,he arrived over laṅkā-; upary upari sarveṣām atiṣṭhat-,he stood at the very head of all; ātmānaṃ tasya upari kṣiptvā-,having thrown himself upon him) View this entry on the original dictionary page scan.
Apte Search
4 results
arin अरिन् n. (रि) A wheel; discus; नदारिशङ्खाब्जघरम् Rāmatāpanīya Upaniṣad 92.
om ओम् ind. 1 The sacred syllable om, uttered as a holy exclamation at the beginning and end of a reading of the Vedas, or previous to the commencement of a prayer or sacred work. -2 As a particle it implies (a) solemn affirmation and respectful assent (so be it, amen !); (b) assent or acceptance (yes, all right); ओमित्युच्यताममात्यः Māl.6; ओमित्युक्तवतो$थ शार्ङ्गिण इति Śi. 1.75; द्वितीयश्चेदोमिति ब्रूमः S. D.1; (c) command; (d) auspiciousness; (e) removal or warding off. -3 Brahman. [This word first appears in the Upaniṣads as a mystic monosyllable, and is regarded as the object of the most profound religious meditation. In the Maṇḍūkya Upaniṣad it is said that this syllable is all what has been, that which is and is to be; that all is om, only om. Literally analysed, om is taken to be made up of three letters or quarters; the letter a is Vaiśvānara, the spirit of waking souls in the waking world; u is Taijasa, the spirit of dreaming souls in the world of dreams; and m is Prajñā, the spirit of sleeping and undreaming souls; and the whole om is said to be unknowable, unspeakable, into which the whole world passes away, blessed above duality; (for further account see Gough's Upaniṣads pp.69-73). In later times om came to be used as a mystic name for the Hindu triad, representing the union of the three gods a (Viṣṇu), u (Śiva), and m (Brahmā). It is usually called Praṇava or Ekakṣaram; cf. अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः ॥ -Comp. -कारः 1 the sacred syllable ओम्; त्रिमात्रमोकारं त्रिमात्रमोंकारं वा विदधति Mbh.VIII.2.89. -2 the exclamation ओम्, or pronunciation of the same; प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति Ms.2.75. -3 (fig.) commencement; एष तावदोंकारः Mv.1; B. R.3.78. -रा N. of a Buddhist śakti (personification of divine energy).
mātṛka मातृक a. 1 Coming or inherited from a mother; मातृकं च धनुरूर्जितं दधत् R.11.64,9. -2 Maternal. -कः A maternal uncle. -का 1 A mother; शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका Mb.2.55.1. -2 A grandmother; -सत्यामपि प्रीतौ न मातुर्मातृकाया वा शासनातिवृत्तिः Dk.2.2. -3 A nurse. -4 A source, origin. -5 A divine mother. -6 N. of certain diagrams written in characters supposed to have a magical power; मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् Brahmavidyā Up.63. -7 The character or alphabet so used (pl.). -8 N. of the 8 veins of the neck. -कम् The nature of a mother. -Comp. -च्छिदः N. of Paraśurāma. -यन्त्रम् a kind of mystical diagram.
yama यम a. [यम्-घञ्] 1 Twin, twinborn. -2 Coupled. -मः 1 Restraining, controlling, curbing; यमो राजा धार्मिकाणां मान्धातः परमेश्वरः Mb.12.91.42. -2 Control, restraint. -3 Self control. -4 Any great moral or religious duty or observance (opp. नियम); तप्तं यमेन नियमेन तपो$मुनैव N.13.16; यमनियमकृशीकृतस्थिराङ्गः Ki.1. 1. (यम and नियम are thus distinguished:-- शरीरसाधनापेक्षं नित्यं यत् कर्म तद् यमः । नियमस्तु स यत् कर्म नित्यमागन्तुसाधनम् ॥ Ak.2.49; See Malli. on Śi.13.23 and Ki.1.1 also. The yamas are usually said to be ten, but, their names are given differently by different writers; e. g. ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा$स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ॥ Y.3.312; or आनृशंस्यं दया सत्यमहिंसा क्षान्तिरार्जवम् । प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥ sometimes only five yamas are mentioned:-- अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । अस्तेयमिति पञ्चैते यमाख्यानि व्रतानि च ॥). -5 The first of the eight aṅgas. or means of attaining Yoga; the eight aṅgas are:-- यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो$- ष्टाङ्गानि; Śāndilya Up.1.1.2. -6 The god of death, death personified, regarded as a son of the sun; he presides over the पितृs and rules the spirits of the dead; दत्ताभये त्वयि यमादपि दण्डधारे U.2.11. -7 A twin; धर्मात्मजं प्रति यमौ च (i. e. नकुलसहदेवौ) कथैव नास्ति Ve.2.25; यमयो- श्चैव गर्भेषु जन्मतो ज्येष्ठता मता Ms.9.126. -8 One of a pair or couple, a fellow. -9 N. of Saturn. -1 A crow. -11 A symbolical expression for the number 'two'. -12 Ved. A rein, bridle; पृष्ठे सदो नसोर्यमः Ṛv.5. 61.2. -13 Ved. A driver, charioteer; अग्निं रथानां यमम् Ṛv.8.13.1. -14 N. of a deity who chastises beings for their misdeeds; यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः Mb.12.2.3. -मम् 1 A pair or couple. -2 (In gram.) The twin letter of any consonant. -3 Pitch of the voice. -मी N. of the river Yamunā. -मौ (m. du.) 1 Twins; कथं त्वमेतौ धृतिसंयमौ यमौ Ki.1. 36. -2 N. of the Aśvins; यमौ यमोपमौ चैव ददौ दानान्यनेकशः Mb.14.61.38. -3 Nakula and Sahadeva; भीमार्जुनयमा- श्चापि तद्युक्तं प्रतिपेदिरे Mb.3.6.14. ˚मैथुनौ twins of different sex. -Comp. -अनुगः, -अनुचरः a servant or attendant of Yama. -अनुजा N. of the river Yamunā मघोनि वर्षत्य- सकृद् यमानुजा Bhāg.1.3.51. -अन्तकः an epithet of 1 Śiva. -2 of Yama. -अरिः, -घ्नः, -रिपुः &c. N. of Viṣṇu. -ईशम् the Nakṣatra Bharaṇī. -किङ्करः a messenger of death. -कीटः 1 a wood-louse. -2 an earth-worm. -कीलः N. of Viṣṇu. -कोटिः, -टी N. of a mythical town to the east of Laṅkā लङ्का कुमध्ये यमकोटिरस्याः Siddhāntaśiromaṇi. -घण्टः N. of an astrological Yoga (this is inauspicious). -जः a. twin-born, twin; यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते Mb.3.14.19; भ्रातरौ आवां यमजौ U.6;4; also यमजात-जातक. -दंष्ट्रा 'Yama's tooth', the jaws of death. (-ष्ट्राः pl.) the last eight days of the month Aśvina and the whole of Kārtika (regarded as a period of general sickness). -दिश् f. the south. -दूतः, -दूतकः 1 a messenger of death. -2 a crow. -दूतिका tamarind. -देवता the asterism Bharaṇī. -द्रुमः Bombax Heptaphyllum (Mar. सांवरी). -द्वितीया the second day in the bright half of Kārtika when sisters entertain their brothers (Mar. भाऊबीज); cf. भ्रातृद्वितीया. -धानी the abode of Yama; नरः संसारान्ते विशति यमधानीजवनिकाम् Bh.3.112. -धारः a kind of double-edged weapon. -पटः, -पट्टिका a piece of cloth on which Yama with his attendants and the punishments of hell are represented (Mar. यमपुरी); याव- देतद् गृहं प्रविश्य यमपटं दर्शयन्न् गीतानि गायामि Mu.1.18/19. -पदम् a repeated word. -पाशः the noose of Yama. -पुरुषः Yama's servant or minister. -प्रियः the fig tree. -भगिनी N. of the river Yamunā. -यातना the tortures inflicted by Yama upon sinners after death, (the word is sometimes used to denote horrible tortures', 'extreme pain'). -रथः a buffalo. -राज् m. Yama, the god of death. -वाहनः = यमरथः q. v. -व्रतम् 1 an observance or vow made to Yama. -2 an impartial punishment (as given by Yama); यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद् हि यमव्रतम् ॥ Ms.9. 37. -शासनः the lord Śiva; यशो यदीयं यमशासनालय-क्षमाधर- स्पर्धनमाचचार सः Rām. Ch.2.12; (यमशासनालयः = हिमा- लयः). -श्रायम् the abode of Yama; यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् Bk.7.36. -सभा the tribunal of Yama. -सूर्यम् a building with two halls, one facing the west and the other facing the north. -स्वसृ f. 1 N. of the river Yamunā; क्षणमिव पुलिने यमस्वसुस्ताम् Bhāg.3.4.27. -2 N. of Durgā.
Macdonell Search
1 result
taittirīya m. pl. N. of a school of the Yagur-veda: -ka, a. belonging to the school of the Taittirîyas; -prâtisâkhya, n. Prâtisâkhya of the Taittirîyas; -yagur-veda, m. the Yagur-veda of the Taittirîyas;-sâkhâ, f. the school of the Taittirîyas; -samhitâ, f. the Samhitâ of the Taittirîyas; -½âranyaka, n. an Âranyaka of the Taittirîyas; -½upani shad, f. the Taittirîya Upanishad.
Bloomfield Vedic
Concordance
1 result0 results218 results
abhi ya ūrvaṃ gomantaṃ titṛtsān RV.10.74.4b; VS.33.28b.
adhvaryavo ya uraṇaṃ jaghāna RV.2.14.4a.
amūr yā upa sūrye RV.1.23.17a; AVś.1.4.2a; AVP.1.2.2a; VS.6.24a; AB.2.20.22a; Apś.21.9.13a. P: amūr yāḥ Vait.16.2.
apāṃ ya ūrmau rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāyaujase vīryāya (KS. kṣatrāya) gṛhṇāmi KS.36.15; TB.2.7.7.7.
apāṃ ya ūrmau rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putram ojase kṣatrāyābhiṣiñcāmi KS.36.15.
atho yā upapakṣyāḥ AVś.7.76.2b.
ayaṃ ya urvī mahinā mahivrataḥ RV.6.68.9c.
darbho ya ugra oṣadhiḥ AVś.19.32.1c; AVP.11.12.1c.
devayāno ya uttamaḥ TS.4.7.13.4d.
dhārā ya ūrdhvo adhvare RV.9.98.3c; SV.2.590c.
dvibarhaso ya upa gopam āguḥ RV.10.61.10c.
gāvo yā uta rohiṇīḥ (AVP. yā rohiṇīr uta) AVś.1.22.3b; AVP.1.28.3b.
indra ya u nu te asti RV.8.81.8a.
jātavedo ya urāv antarikṣe AVP.15.22.4b.
pratiprasthātar ya upāṃśupātre 'ṃśus tam ṛjīṣe 'pyasyābhiṣutyodañcaṃ hṛtvādhavanīye praskandayasva Mś.2.5.1.11.
tuñje-tuñje ya uttare RV.1.7.7a; AVś.20.70.13a; N.6.18a.
yajñeṣu ya u cāyavaḥ RV.3.24.4c.
agnir me hotā sa mopahvayatām # ṣB.2.5. See under agnir me daivo, and cf. agnaya upahvayadhvam.
agne gṛhapata upa mā hvayasva # KS.1.10; Apś.2.5.6; Mś.1.2.5.11. See under agnaya upāhvayadhvam.
atiṣṭhāvān bārhaspatya ūrdhvāyā diśaḥ pavase nabhasvān # AVP.2.69.5.
atra radhyantu ya u te sapatnāḥ # AVP.12.5.5c.
atheme anya upare vicakṣaṇam (AVś. vicakṣaṇe) # RV.1.164.12c; AVś.9.9.12c; PraśU.1.11c.
adayo vīraḥ (AVś. adaya ugraḥ) śatamanyur indraḥ # RV.10.103.7b; AVś.19.13.7b; SV.2.1205b; VS.17.39b; KS.18.5b. See adāya, adāyo, and ādāyo.
adityā uṣṇīṣam asi # MS.4.9.7: 127.8; TA.4.8.2; 5.7.2; KA.2.119; Apś.15.9.5; Mś.4.3.5. Cf. adityai (adityā) rāsnāsi and indrāṇyā uṣṇī-.
adityai (MS.KSṃś. adityā) rāsnāsi # VS.1.30; 11.59; 38.1,3; TS.1.1.2.2; 4.1.5.4; MS.1.1.2: 2.2; 1.1.3: 2.7; 2.7.6: 81.3; 3.1.7: 8.19; 4.1.2: 3.14; 4.9.7: 127.5; KS.1.2; 16.5; 19.6; 31.1; śB.1.3.1.15; 6.5.2.13; 14.2.1.6,8; TB.3.2.2.7; TA.4.8.1; 5.7.1; Apś.1.4.10,12; 12.7; 15.9.3; 16.5.1; Mś.1.1.1.41; 1.1.3.17; --4.3.9; 6.1.2.9. P: adityai rāsnā Kś.2.7.1; 16.3.30; 26.5.3. Cf. adityā uṣṇīṣam.
adha drapso aṃśumatyā upasthe # RV.8.96.15a; AVś.20.137.9a.
anu sapta rājāno ya utābhiṣiktāḥ # TB.2.7.8.2d. See sapta rājāno ya.
anu sūrya uṣaso anu raśmīn # AVś.7.82.4c; 18.1.27c. See anu sūryasya.
anya ū ṣu yamy (RVṇ. anyam ū ṣu tvaṃ yamy) anya u tvām # RV.10.10.14a; AVś.18.1.16a; N.11.34a.
anyam ū ṣu etc. # see anya ū ṣu etc.
anyasyā garbham anya ū jananta # RV.2.18.2c.
anvārabhethāṃ vaya uttarāvat # AVś.12.3.47d.
apānaḥ prāṇo ya u vāte paretaḥ # AVś.18.2.26b.
apāṃ napād āśuheman ya ūrmiḥ kakudmān pratūrtir vājasātamas (MS. ūrmiḥ pratūrtiḥ kakubhvān vājasās; KS. ūrmiḥ pratūrtiḥ kakudmān vājasās) tenāyaṃ vājaṃ set (MS.KS. tena vājaṃ seṣam) # TS.1.7.7.2; MS.1.11.1: 162.3; KS.13.14. P: apāṃ napād āśuheman MS.1.11.6: 168.5; KS.14.6; TB.1.3.5.4; Mś.7.1.2.15.
abhi vahnaya ūtaye # RV.8.12.15a.
abhīmam aghnyā uta # RV.9.1.9a.
amṛtam ebhya udagāyat # TB.3.12.9.3a.
ayaṃ ha yad vāṃ devayā u adriḥ # RV.7.68.4a.
ayā dhiyā ya ucyate patir divaḥ # RV.8.13.8c.
arcatryo maghavā nṛbhya ukthaiḥ # RV.6.24.1c.
arvāg devebhya uta yau paro divaḥ # AVP.5.22.1b.
avasphūrjād aśanyā uta # AVP.2.70.4b.
aśmānaṃ devyāḥ pṛthivyā upasthe # AVś.14.1.47b.
asmān rāya uta yajñāḥ (KS. yajñaḥ) sacantām # TS.1.6.3.2b; KS.4.13d; Apś.13.22.1d. See asmān rāyo, and yuṣmān rāya.
asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati.
asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.5. Cf. ya upariṣṭād juhvati.
asyai nāryā upastare (ApMB. -stire) # AVś.14.2.21b; ApMB.1.8.1b.
aham asyā ūdho veda # AVP.12.11.7a.
ahir budhnya uta naḥ śṛṇotu # RV.7.38.5c.
ā gharme (Aś. gharmaṃ) siñca paya usriyāyāḥ # AVś.7.73.6b; Aś.4.7.4b; śś.5.10.10b. The printed text of śś. (o ṣu) mā gharme etc.
ājyasya kūlyā upa tān kṣarantu # HG.2.11.1c. Cf. medasaḥ kulyā, and ghṛtasya kulyā.
ādityā rudrā uparispṛśo naḥ (AVP. mām; KS. -spṛśaṃ mā) # AVś.5.3.10c; AVP.5.4.14c; KS.40.14c. See vasavo rudrā ādityā uparispṛśaṃ mā.
ādityebhyaḥ preṣya (Mś. omits preṣya) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. adds preṣya) # śB.4.3.5.20; Mś.2.5.1.9; Apś.13.10.1. Short form: ādityebhyaḥ preṣya Kś.10.4.13 (comm.); Apś.13.10.1. Cf. prec. but one.
ādityebhyo 'nubrūhi (Mś. ādityebhyaḥ) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. -bhyo 'nubrūhi) # Kś.10.4.12,13; Apś.13.10.1; Mś.2.5.1.8. Short form: ādityebhyo 'nubrūhi śB.4.3.5.20; Apś.13.10.1.
ābhir hi māyā upa dasyum āgāt # RV.10.73.5c.
ābhogaya iṣṭaye rāya u tvam # RV.1.113.5b.
ā mā dṛśyāsan (!) devamanuṣyā ubhaye # JG.1.18.
āsann eṣanta śrutyā upāke # RV.8.96.3d.
itthā dhiya ūhathuḥ śaśvad aśvaiḥ # RV.6.62.3b.
idaṃ havyā upetana # AVP.1.24.4a. Cf. ihaiva havam.
idhmaṃ ha kṣuc caibhya ugre # TB.3.12.9.6c.
indra jāmaya uta ye 'jāmayaḥ # RV.6.25.3a.
indrāgacha hariva āgacha (JB. also indrāgacha haribhyām āyāhi) medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinn ahalyāyai jāra kauśika brāhmaṇa gautama bruvāṇa (JB. also kauśika brāhmaṇa kauśika bruvāṇa) # JB.2.79--80; śB.3.3.4.18; TA.1.12.3; Lś.1.3.1. P: indrāgacha ṣB.1.1.10,11 (followed by the rest, 1.1.12--23). Designated as subrahmaṇyā AB.6.3.1; KB.27.6; śB.4.6.9.25; TB.3.8.1.2; 12.9.6; Aś.8.13.28; 12.4.19; Vait.15.4; 34.4; Apś.20.1.7; 21.12.10; 22.6.6; MDh.9.12.6; see also the formulas beginning subrahmaṇya upa. Cf. agna āgacha.
indrāgnibhyāṃ puroḍāśasya preṣya (Kś. puroḍāśam, with preṣya understood) # Kś.6.7.21; Apś.7.22.12 (bis); Mś.1.8.5.6.
indrāṇyā uṣṇīṣaḥ # VS.38.3; śB.14.2.1.8. Cf. adityā uṣṇīṣam.
indrāyārkam ahihatya ūvuḥ # RV.1.61.8b; AVś.20.35.8b.
imam ādityā uta viśve ca devāḥ # AVś.1.9.1c; AVP.1.19.1c.
ime svargasya ūrjasvatī payasvatī # JB.2.259.
iyaṃ sā bhūyā uṣasām iva kṣāḥ # RV.10.31.5a.
iha bravītu ya u tac ciketat # RV.1.35.6d.
iha sūrya ud etu te # AVś.5.30.11b; AVP.9.14.1b. Cf. under ut sūryo diva.
uta khilyā urvarāṇāṃ bhavanti # RV.10.142.3c.
uta pra pipya ūdhar aghnyāyāḥ # RV.9.93.3a; SV.2.770a.
uta satyā utānṛtāḥ # AVP.2.55.3c.
uto no asyā uṣaso juṣeta hi # RV.1.131.6a; AVś.20.72.3a.
uto patir ya ucyate # RV.8.13.9a.
utsādena jihvām # TS.5.7.11.1; KSA.13.1. See jihvāyā utsādam.
ud u śriya uṣaso rocamānāḥ # RV.6.64.1a. P: ud u śriye Aś.4.14.2.
udgātar haye-haya udgātaḥ # śB.13.5.2.6.
ud devyā uṣaso bhānur arta # RV.4.1.17b.
udyan sūrya urviyā jyotir aśret # RV.1.124.1b.
upa devān daivīr viśaḥ prāgur uśijo vahnitamān (KS. prāgur vahnaya uśijaḥ) # VS.6.7; KS.3.4; 26.7; śB.3.7.3.9. P: upa devān Kś.6.3.19. See upo etc.
uruṃ nṛbhya uruṃ gave # RV.8.68.13a.
uśatyā mātuḥ subhagāyā upasthe # AVP.7.6.3b.
uśan patnībhya uśatībhya ābhyaḥ # AVP.2.66.1c.
uṣṇena vāya udakenehi (SMB.GG. udakenaidhi; VārG. udakenedhi; ApMB. vāyav udakenehi; MG. vāyur udakenet) # AVś.6.68.1b; AG.1.17.6; SMB.1.6.2; GG.2.9.11; PG.2.1.6; ApMB.2.1.1a (ApG.4.10.5); MG.1.21.2a; JG.1.11,11a; VārG.4.8. Ps: uṣṇena vāyav udakena ApMB.2.7.4 (ApG.5.12.3); 2.14.15 (ApG.6.16.8); uṣṇena KhG.2.3.21. See śītena vāya.
ūrjaṃ manuṣyā uta # Kauś.89.12b.
ūrmiṃ pra heta ya ubhe iyarti # RV.10.30.9b.
ṛtasya śuṣmas turayā u gavyuḥ # RV.4.23.10b.
etad ā roha vaya unmṛjānaḥ # AVś.18.3.73a. P: etad ā roha Kauś.85.24.
etā u tyā uṣasaḥ ketum akrata # RV.1.92.1a; SV.2.1105a; N.12.7a. Ps: etā u tyāḥ Aś.4.14.2; śś.6.5.12; etāḥ Rvidh.1.21.5. Cf. BṛhD.3.124.
etās tvā kulyā upa yantu viśvataḥ (AVP.6.22.7c, viśvahāḥ [!]) # AVP.6.22.6c,7c. See next but one.
eṣā tvā pātu nirṛter upasthāt (TA. nirṛtyā upasthe; AVś. prapathe purastāt) # RV.10.18.10d; AVś.18.3.49d; TA.6.7.1d.
ainaṃ dadhāmi nirṛtyā upasthe # TS.1.6.2.2d; KS.31.14d.
kathā kad asyā uṣaso vyuṣṭau # RV.4.23.5a.
kartā vīrāya suṣvaya u lokam # RV.6.23.3c.
kṛdhī no rāya uśijo yaviṣṭha # RV.3.15.3d.
ko vaśāyā ūdho veda # AVP.12.11.6a. Cf. yo asyā ūdho.
gandharvā gehyā uta # AVP.7.11.3b.
gārhapatyā un ninetu # MS.1.10.3d: 143.2. See gārhapatya un.
gīrbhi stotṝṇāṃ namasya ukthaiḥ # RV.3.5.2b.
gṛhāṇāṃ paśyan vaya uttirāṇi (AVP. paśyan paya ut tarāmi) # AVP.3.26.1d; KS.38.13d; Apś.16.16.4d.
ghṛtasya kulyā upa # VS.6.12; VSK.6.3.1. See next, and cf. under ājyasya kulyā.
catasro bhūmyā uta # AVś.1.11.2b; AVP.1.5.2b.
jāyeva patya uśatī suvāsāḥ # RV.1.124.7c; 4.3.2b; 10.71.4d; 91.13d; N.1.19d; 3.5c. Cf. jāyā patim iva.
jīvaṃ devebhya uttaraṃ stṛṇāmi # AVś.18.4.51b. See devebhyo jīvanta.
jyotiṣmān pradiśaḥ sūrya udyan # AVś.13.2.34b; 20.107.13b.
tanā pṛthivyā uta viśvavedāḥ # RV.3.25.1b.
tam ṛtviyā upa vācaḥ sacante # RV.1.190.2a; Aś.3.7.9.
tasmiṃ chrayante ya u ke ca devāḥ # AVś.10.7.38c.
tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāhā # śś.4.18.5. Cf. namo rudrāya paśupataye mahate.
tasya te ya ūnaṃ yo 'kṛtaṃ yo 'tiriktam adarśat tasya prāṇenāpyāyasva svāhā # Lś.2.1.10.
vājaṃ sadya uśate dheṣṭhā # RV.7.93.1d; TS.1.1.14.2d; MS.4.11.1d: 160.1; KS.13.15d; TB.2.4.8.4d.
hy adrī dhiṣaṇāyā upasthe # RV.1.109.3d; TB.3.6.9.1d.
turasya karmāṇi navya ukthaiḥ # RV.1.61.13b; AVś.20.35.13b.
tenāsmai yajamānāyoru (MS.KS. yajñapataya uru) rāye (TS. rāyā) kṛdhi # VS.6.33; TS.1.4.1.2; MS.1.3.3: 31.3; KS.3.10; śB.3.9.4.12.
toke hite tanaya urvarāsu # RV.4.41.6a.
tvaṃ rāya ubhayāso janānām # TB.3.6.10.2b. See tvāṃ etc.
tvaṃ no asyā uṣaso vyuṣṭau # RV.3.15.2a.
tvāṃ rāya ubhayāso janānām # RV.6.1.5b; MS.4.13.6b: 206.13; KS.18.20b. See tvaṃ etc.
tvām id asyā uṣaso vyuṣṭiṣu # RV.10.122.7a.
dakṣiṇāvantaḥ sukṛto ya u stha # AVś.18.3.20c.
dabhraṃ paśyadbhya urviyā vicakṣe # RV.1.113.5c.
darbhaḥ pṛthivyā utthitaḥ # AVś.6.43.2c.
darbhāsaḥ sairyā uta # RV.1.191.3b. Cf. next.
divaḥ parjanyād antarikṣāt pṛthivyāḥ # TS.2.4.8.1; 4.7.13.2; MS.2.4.7 (ter): 44.11,13,15; 2.12.3: 146.19; KS.11.9 (ter); 18.15. See divas etc., and cf. divas pṛthivyā uror.
divas parjanyād antarikṣāt pṛthivyāḥ # VS.18.55. See divaḥ etc., and cf. divas pṛthivyā uror.
divas pṛthivyā uta carkirāma # RV.4.39.1b.
divas pṛthivyā uror antarikṣāt # AVP.3.31.1c--5c,6b--8b Cf. divaḥ parjanyād, and divas parjanyād.
durmarṣaṃ cakriyā uta # RV.8.45.18b.
dūrāt tvā manya udbhṛtam # AVś.7.45.1c.
dṛḍhā asyā upamito bhavantu # AVP.7.6.5c.
devaṃ tvā devebhyaḥ śriyā uddharāmi # Aś.2.2.2.
devā manuṣyā uta # AVP.12.10.6b.
devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ (KS. indriyāvāṃs taṃ) vo māva (MS.KS. mā) kramiṣam # TS.1.2.3.3; MS.1.2.3: 12.11; KS.2.4. Ps: devīr āpo apāṃ napāt TS.6.1.4.8; MS.3.6.9: 73.9; KS.15.6; 23.6; Mś.2.1.3.16; 2.3.2.16; devīr āpaḥ Apś.10.19.9.
devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā # MS.1.3.1: 29.8. See next.
devīr āpo apāṃ napād ya ūrmir (VS.śB. yo va ūr-) haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta (VS.śB. datta; KS. dāta) śukraṃ (VS.KS.śB. omit śukraṃ) śukrapebhyo yeṣāṃ bhāga (KS. bhāgas) stha svāhā # VS.6.27; TS.1.3.13.2; KS.3.9; śB.3.9.3.25. Ps: devīr āpo apāṃ napāt TS.6.4.3.3; devīr āpaḥ Kś.9.3.7; Apś.12.5.8. See prec.
devebhyas tvā devāvyam ukthebhya ukthāvyaṃ mitrāvaruṇābhyāṃ (16, -vyam indrāya; 17, -vyam indrāgnibhyāṃ) juṣṭaṃ gṛhṇāmi # śB.4.2.3.15--17.
devebhyo juṣṭām adityā upasthe # KS.1.9b; Apś.2.2.6b; Mś.1.2.4.19b.
dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya # HG.2.11.4. See dyusamantasya.
dravantv asya haraya upa naḥ # RV.4.16.1b; AVś.20.77.1b.
dhattaṃ sūribhya uta vā svaśvyam # RV.1.180.9c.
dhiyaṃ-dhiyaṃ vo devayā u dadhidhve # RV.1.168.1b.
na tat te anyā uṣaso naśanta # RV.1.123.11d.
na te vāya upa dasyanti dhenavaḥ # RV.1.135.8e.
nama upadraṣṭre # Aś.1.2.1. See namo 'gnaya upa-.
namaḥ pitṛbhya uta ye nayanti (AVP. -nte) # AVś.5.30.12b; AVP.9.14.2b.
nānārūpā mātur asyā upasthe # TS.4.3.11.3d; MS.2.13.10d: 161.11; KS.39.10d; PG.3.3.5d.
nāvayai nopayā uta # RV.8.47.12b.
nāsya rāya upa dasyanti notayaḥ # RV.5.54.7c.
nir durarmaṇya ūrjā madhumatī vāk # AVś.16.2.1. P: nir durarmaṇyaḥ Kauś.49.27; 58.6,12.
nediṣṭho asyā uṣaso vyuṣṭau # RV.4.1.5b; VS.21.4b; TS.2.5.12.3b; MS.4.10.4b: 153.14; 4.14.17b: 246.11; KS.34.19b; KA.1.198.30b; ApMB.1.4.15b.
payo asyā upāsate # AVś.10.10.31d.
payo manuṣyā uta # Kauś.89.12b.
payo yad apsu paya usriyāsu # AVP.1.91.2a; Kauś.115.2a.
parjanyo ma udgātā # ṣB.2.10; Apś.10.1.14; AG.1.23.11. Cf. parjanya udgātā.
parṣi tasyā uta dviṣaḥ # RV.2.7.2c.
pitā tvaṣṭur ya uttaraḥ # AVś.11.8.18b.
pitā pitṛbhya ūtaye # RV.2.5.1b.
puṇyām asyā upaśṛṇomi vācam # TB.3.1.2.5b.
punar manuṣyā uta (AVś. adaduḥ) # RV.10.109.6b; AVś.5.17.10b; AVP.9.15.9b.
pṛthivyās tvā nābhau sādayāmy adityā upasthe # VS.1.11; VSK.2.3.4; KB.6.14; śB.1.1.2.23; Aś.1.13.1; śś.4.7.6; Kauś.91.4. Ps: pṛthivyās tvā nābhau sādayāmi GB.2.1.2; Vait.3.10; Lś.4.11.12; pṛthivyās tvā Kś.2.2.17; 3.27. Cf. next, and adityās tvopasthe.
pra te asyā uṣasaḥ prāparasyāḥ # RV.10.29.2a; AVś.20.76.2a.
pra rocy asyā uṣaso na sūraḥ # RV.1.121.6b.
pra śośucatyā uṣaso na ketuḥ # RV.10.89.12a.
pra sumatiṃ savitar vāya ūtaye # AVś.4.25.6a; AVP.4.34.4a.
bāṭyāḥ parvatīyā uta # AVś.19.44.6d. See bāhyāḥ etc.
bāhyāḥ parvatīyā uta # AVP.1.100.1d; 15.3.6d. See bāṭyāḥ etc.
bṛhad vo vaya ucyate sabhāsu # RV.6.28.6d; AVś.4.21.6d; TB.2.8.8.12d.
bṛhaspater anumatyā u śarmaṇi # RV.10.167.3b; N.11.12b.
brahmaṇo rājanyā uta # AVP.8.9.9b.
makṣū na vahniḥ prajāyā upabdiḥ # RV.10.61.9a.
mamaiṣa rāya upa tiṣṭhatām iha # AVś.18.2.37d.
mahān nu martya upa bhakṣam nāgan # AVP.9.12.3c.
mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ (VSK. uttara-) svāhā # VS.9.35; VSK.11.1.1; śB.5.2.4.5.
mitro na satya urugāya bhṛtyai # RV.10.29.4c; AVś.20.76.4c.
muñca śīrṣaktyā uta kāsa enam # AVś.1.12.3a. P: muñca Kauś.27.34. See muñcāmi etc.
muñcāmi śīrṣaktyā uta kāsa enam # AVP.1.17.3a. See muñca etc.
ya ugra iva śaryahā # RV.6.16.39a; SV.2.1057a; TS.2.6.11.4a; AB.1.25.8; Aś.4.8.8. P: ya ugra iva śś.5.11.7.
ya udagān mahato 'rṇavāt (KA. udagāt purastān mahato arṇavāt) # TA.4.42.5a; KA.1.219Ka. P: ya udagāt BDh.2.5.8.11.
ya udṛcīndra devagopāḥ sakhāyaḥ # RV.1.53.11a; AVś.20.21.11a. P: ya udṛci Vait.26.7.
ya ṛṣā ya u todinaḥ # AVP.9.6.10b.
yaḥ prathamaḥ karmakṛtyāya jajñe # AVś.4.24.6a. See ya uttamaḥ karma-.
yaṃ śapāmo ya u naḥ śapāti # AVP.12.20.1a.
yachā sūribhya upamaṃ varūtham # RV.7.30.4c.
yajñasya vaya uttiran # AVś.6.36.2c; Aś.8.9.7c; śś.10.11.9c. See yajñasya svar.
yataḥ sūrya udeti # AVś.10.8.16a. See yataś codeti.
yathā manuṣyā uta # AVś.6.141.3b.
yad adya sūrya udyati # RV.8.27.19a.
yadi sūrya udite yadi vā manuṣyavat # AVP.2.23.2c.
yad vā kṣayo mātur asyā upasthe # RV.3.8.1d; MS.4.13.1d: 199.3; KS.15.12d; AB.2.2.5; TB.3.6.1.1d; N.8.18d.
yaṃ te kāvya uśanā mandinaṃ dāt # RV.1.121.12c.
yaṃ dviṣmo ya u dveṣat piśācaḥ # AVP.12.20.1b.
yan nadībhya udāhṛtam # HG.1.24.6b.
yan nīkṣaṇaṃ māṃspacanyā ukhāyāḥ # RV.1.162.13a; VS.25.36a; TS.4.6.9.1a; MS.3.16.1a: 183.4; KSA.6.4a.
yayā babhūtha jaritṛbhya ūtī # RV.1.178.1b.
yaśāḥ pṛthivyā adityā upasthe # AVś.13.1.38c.
yas te yajñena samidhā ya ukthaiḥ # RV.6.5.5a.
yas tvā doṣā ya uṣasi praśaṃsāt # RV.4.2.8a.
yas tvā nityena haviṣā ya ukthaiḥ # RV.4.7.4b; TS.1.2.14.3b; MS.4.11.5b: 173.6; KS.6.11b.
yasmiṃl loke sadya u tvā dadāti # AVP.5.31.4b.
yasmin manuṣyā uta # AVś.12.2.17b.
yasyā bhūmyā upajīkāḥ # AVP.6.7.6a.
yaḥ saṃnanāha ya u no (AVP. mā) yuyoja # AVś.6.133.1b; AVP.5.33.1b.
yaḥ sūryaṃ ya uṣasaṃ jajāna # RV.2.12.7c; AVś.20.34.7c; AVP.12.14.7c.
yaḥ some antar yo (AVP. ya u) goṣv antaḥ # AVś.3.21.2a; AVP.3.12.2a; MS.2.13.13a: 162.12; KS.40.3a; Apś.16.35.1a.
antarikṣyā uta pārthivāsaḥ (AG. pārthivīr yāḥ) # KS.37.9b; AG.4.7.15b. See under antarikṣa uta.
āpo divyā uta vā sravanti # RV.7.49.2a.
yābhis triśoka usriyā udājata # RV.1.112.12c.
yāmañ (AVś. -maṃ) chubhrāso añjiṣu priyā uta # RV.2.36.2b; AVś.20.67.4b.
yāvatīḥ kṛtyā upavāsane # AVś.14.2.49a. P: yāvatīḥ kṛtyāḥ Kauś.79.23.
yāś ca satyā utānṛtāḥ # AVP.2.55.4d.
sadya usrā vyuṣi jmo antān # RV.6.62.1c.
yās te prācīḥ pradiśo yā udīcīḥ # AVś.12.1.31a; MS.4.14.11a: 233.16.
yuvaṃ paya usriyāyām adhattam # RV.1.180.3a.
yuṣmān rāya uta yajñā asaścata # MS.1.3.39d: 46.8. See under asmān rāya.
ye antarikṣe ya upa dyavi ṣṭha # RV.6.52.13b; VS.33.53b; TS.2.4.14.5b; MS.4.12.1b: 179.7; TB.2.8.6.5b.
ye aśvinā ye pitarā ya ūtī # RV.4.34.9a.
 

kośa

sheaths inside the body, namely the sheath of knowledge (jnānamaya), the sheath of bliss (ānadamaya), the sheath of vitality (prāṇamaya), the sheath of mind (manomaya) and the sheath of food (annamaya) explained in the Taittareya upaniṣad.

Wordnet Search
"ya u" has 41 results.

ya u

īśopaniṣad, īśāvāśya upaniṣad, īśa   

pramukhā upaniṣad।

īśopaniṣad yajurvedasya bhāgaḥ।

ya u

taittirīya upaniṣad, taittirīya   

pramukhā upaniṣad।

taittirīya upaniṣad yajurvedasya bhāgaḥ।

ya u

pādapadmasya ullekhaḥ vivaraṇapustikāyām asti   

pādapadma ।

ekaḥ śikṣakaḥ

ya u

pātukasya ullekhaḥ vivaraṇapustikāyām asti   

pātuka ।

ekaḥ kaviḥ

ya u

pāṇḍuvarmadevasya ullekhaḥ praśastyām asti   

pāṇḍuvarmadeva ।

pāṇḍuvarmadeva

ya u

pāṇḍukasya ullekhaḥ śatruñjayamahātmye asti   

pāṇḍuka ।

ekaṃ vanam

ya u

pāṇḍukasya ullekhaḥ koṣe asti   

pāṇḍuka ।

janamejayasya putraḥ

ya u

pāṇḍavānandasya ullekhaḥ koṣe asti   

pāṇḍavānanda ।

ekaṃ nāṭakam

ya u

pāṇḍavapurāṇasya ullekhaḥ koṣe asti   

pāṇḍavapurāṇa ।

ekaṃ purāṇam

ya u

pāṇḍavanakulasya ullekhaḥ vivaraṇapustikāyām asti   

pāṇḍavanakula ।

ekaḥ kaviḥ

ya u

pāṇḍavacaritasya ullekhaḥ koṣe asti   

pāṇḍavacarita ।

dve kāvye

ya u

pāṇḍakasya ullekhaḥ vāyupurāṇe asti   

pāṇḍaka ।

ekaḥ śikṣakaḥ

ya u

pāṇicandrasya ullekhaḥ bauddhasāhitye asti   

pāṇicandra ।

ekaḥ rājā

ya u

pāñcigrāmasya ullekhaḥ rājataraṅgiṇyām asti   

pāñcigrāma ।

ekaḥ grāmaḥ

ya u

palāśakasya ullekhaḥ mahābhārate asti   

palāśaka ।

ekaṃ sthānam

ya u

palāṇḍumaṇḍanasya ullekhaḥ koṣe asti   

palāṇḍumaṇḍana ।

ekaṃ prahasanam

ya u

parvaśarkarakasya ullekhaḥ rājataraṅgiṇyām asti   

parvaśarkaraka ।

ekaḥ puruṣaḥ

ya u

parvamitrasya ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti   

parvamitra ।

ekaḥ puruṣaḥ

ya u

parvateśvarasya ullekhaḥ mudrārākṣase asti   

parvateśvara ।

ekaḥ puruṣaḥ

ya u

tikasya ullekhaḥ naḍādigaṇe asti   

tika ।

ekaḥ puruṣaḥ

ya u

tithitattvasya ullekhaḥ koṣe asti   

tithitattva ।

smṛtitattvasya aparaṃ nāma

ya u

tithidānasya ullekhaḥ koṣe asti   

tithidāna ।

bhaviṣyapurāṇasya aparaṃ nāma

ya u

tindiśasya ullekhaḥ koṣe asti   

tindiśa ।

ekaḥ kṣupaḥ

ya u

tindubilvasya ullekhaḥ gītagovinde asti   

tindubilva ।

ekaṃ sthānam

ya u

tipyasya ullekhaḥ rājataraṅgiṇyām asti   

tipya ।

ekaḥ puruṣaḥ

ya u

timiṅgilasya ullekhaḥ mahābhārate asti   

timiṃgila ।

ekaḥ rājaputraḥ

ya u

timirapratiṣedhasya ullekhaḥ koṣe asti   

timirapratiṣedha ।

aṣṭāṅga-hṛdayasya aparaṃ nāma

ya u

timiśasya ullekhaḥ rāmāyaṇe asti   

timiśa ।

ekaḥ vṛkṣaḥ

ya u

timīrasya ullekhaḥ rāmāyaṇe asti   

timīra ।

ekaḥ vṛkṣaḥ

ya u

timmayasya ullekhaḥ koṣe asti   

timmaya ।

ekaḥ puruṣaḥ

ya u

tirijihvikasya ullekhaḥ koṣe asti   

tirijihvika ।

ekaḥ kṣupaḥ

ya u

tirindirasya ullekhaḥ ṛgvede asti   

tirindira ।

ekaḥ puruṣaḥ

ya u

tilakakasya ullekhaḥ rājataraṅagiṇyām asti   

tilakaka ।

ekaḥ puruṣaḥ

ya u

tilakarājasya ullekhaḥ rājataraṅgiṇyām asti   

tilakarāja ।

ekaḥ puruṣaḥ

ya u

devaguptasya ullekhaḥ rājataraṅgiṇyām asti   

devagupta ।

ekaḥ puruṣaḥ

ya u

devaghoṣasya ullekhaḥ kathāsaritsāgare asti   

devaghoṣa ।

ekaḥ puruṣaḥ

ya u

devacandrasya ullekhaḥ koṣe asti   

devacandra ।

ekaḥ puruṣaḥ

ya u

devajayasya ullekhaḥ bhojaprabandhe asti   

devajaya ।

ekaḥ kaviḥ

ya u

devaṇṇabhaṭṭasya ullekhaḥ vivaraṇapustikāyām asti   

devaṇṇabhaṭṭa ।

ekaḥ lekhakaḥ

ya u

devatarasya ullekhaḥ śubhrādigaṇe asti   

devatara ।

ekaḥ puruṣaḥ

ya u

devatarasya ullekhaḥ jaiminīya-upaniṣadi asti   

devatara ।

ekaḥ śikṣakaḥ

Parse Time: 2.201s Search Word: ya u Input Encoding: IAST: ya u