 |
abhi | ya ūrvaṃ gomantaṃ titṛtsān RV.10.74.4b; VS.33.28b. |
 |
adhvaryavo | ya uraṇaṃ jaghāna RV.2.14.4a. |
 |
amūr | yā upa sūrye RV.1.23.17a; AVś.1.4.2a; AVP.1.2.2a; VS.6.24a; AB.2.20.22a; Apś.21.9.13a. P: amūr yāḥ Vait.16.2. |
 |
apāṃ | ya ūrmau rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāyaujase vīryāya (KS. kṣatrāya) gṛhṇāmi KS.36.15; TB.2.7.7.7. |
 |
apāṃ | ya ūrmau rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putram ojase kṣatrāyābhiṣiñcāmi KS.36.15. |
 |
atho | yā upapakṣyāḥ AVś.7.76.2b. |
 |
ayaṃ | ya urvī mahinā mahivrataḥ RV.6.68.9c. |
 |
darbho | ya ugra oṣadhiḥ AVś.19.32.1c; AVP.11.12.1c. |
 |
devayāno | ya uttamaḥ TS.4.7.13.4d. |
 |
dhārā | ya ūrdhvo adhvare RV.9.98.3c; SV.2.590c. |
 |
dvibarhaso | ya upa gopam āguḥ RV.10.61.10c. |
 |
gāvo | yā uta rohiṇīḥ (AVP. yā rohiṇīr uta) AVś.1.22.3b; AVP.1.28.3b. |
 |
indra | ya u nu te asti RV.8.81.8a. |
 |
jātavedo | ya urāv antarikṣe AVP.15.22.4b. |
 |
pratiprasthātar | ya upāṃśupātre 'ṃśus tam ṛjīṣe 'pyasyābhiṣutyodañcaṃ hṛtvādhavanīye praskandayasva Mś.2.5.1.11. |
 |
tuñje-tuñje | ya uttare RV.1.7.7a; AVś.20.70.13a; N.6.18a. |
 |
yajñeṣu | ya u cāyavaḥ RV.3.24.4c. |
 |
agnir | me hotā sa mopahvayatām # ṣB.2.5. See under agnir me daivo, and cf. agnaya upahvayadhvam. |
 |
agne | gṛhapata upa mā hvayasva # KS.1.10; Apś.2.5.6; Mś.1.2.5.11. See under agnaya upāhvayadhvam. |
 |
atiṣṭhāvān | bārhaspatya ūrdhvāyā diśaḥ pavase nabhasvān # AVP.2.69.5. |
 |
atra | radhyantu ya u te sapatnāḥ # AVP.12.5.5c. |
 |
atheme | anya upare vicakṣaṇam (AVś. vicakṣaṇe) # RV.1.164.12c; AVś.9.9.12c; PraśU.1.11c. |
 |
adayo | vīraḥ (AVś. adaya ugraḥ) śatamanyur indraḥ # RV.10.103.7b; AVś.19.13.7b; SV.2.1205b; VS.17.39b; KS.18.5b. See adāya, adāyo, and ādāyo. |
 |
adityā | uṣṇīṣam asi # MS.4.9.7: 127.8; TA.4.8.2; 5.7.2; KA.2.119; Apś.15.9.5; Mś.4.3.5. Cf. adityai (adityā) rāsnāsi and indrāṇyā uṣṇī-. |
 |
adityai | (MS.KSṃś. adityā) rāsnāsi # VS.1.30; 11.59; 38.1,3; TS.1.1.2.2; 4.1.5.4; MS.1.1.2: 2.2; 1.1.3: 2.7; 2.7.6: 81.3; 3.1.7: 8.19; 4.1.2: 3.14; 4.9.7: 127.5; KS.1.2; 16.5; 19.6; 31.1; śB.1.3.1.15; 6.5.2.13; 14.2.1.6,8; TB.3.2.2.7; TA.4.8.1; 5.7.1; Apś.1.4.10,12; 12.7; 15.9.3; 16.5.1; Mś.1.1.1.41; 1.1.3.17; --4.3.9; 6.1.2.9. P: adityai rāsnā Kś.2.7.1; 16.3.30; 26.5.3. Cf. adityā uṣṇīṣam. |
 |
adha | drapso aṃśumatyā upasthe # RV.8.96.15a; AVś.20.137.9a. |
 |
anu | sapta rājāno ya utābhiṣiktāḥ # TB.2.7.8.2d. See sapta rājāno ya. |
 |
anu | sūrya uṣaso anu raśmīn # AVś.7.82.4c; 18.1.27c. See anu sūryasya. |
 |
anya | ū ṣu yamy (RVṇ. anyam ū ṣu tvaṃ yamy) anya u tvām # RV.10.10.14a; AVś.18.1.16a; N.11.34a. |
 |
anyam | ū ṣu etc. # see anya ū ṣu etc. |
 |
anyasyā | garbham anya ū jananta # RV.2.18.2c. |
 |
anvārabhethāṃ | vaya uttarāvat # AVś.12.3.47d. |
 |
apānaḥ | prāṇo ya u vāte paretaḥ # AVś.18.2.26b. |
 |
apāṃ | napād āśuheman ya ūrmiḥ kakudmān pratūrtir vājasātamas (MS. ūrmiḥ pratūrtiḥ kakubhvān vājasās; KS. ūrmiḥ pratūrtiḥ kakudmān vājasās) tenāyaṃ vājaṃ set (MS.KS. tena vājaṃ seṣam) # TS.1.7.7.2; MS.1.11.1: 162.3; KS.13.14. P: apāṃ napād āśuheman MS.1.11.6: 168.5; KS.14.6; TB.1.3.5.4; Mś.7.1.2.15. |
 |
abhi | vahnaya ūtaye # RV.8.12.15a. |
 |
abhīmam | aghnyā uta # RV.9.1.9a. |
 |
amṛtam | ebhya udagāyat # TB.3.12.9.3a. |
 |
ayaṃ | ha yad vāṃ devayā u adriḥ # RV.7.68.4a. |
 |
ayā | dhiyā ya ucyate patir divaḥ # RV.8.13.8c. |
 |
arcatryo | maghavā nṛbhya ukthaiḥ # RV.6.24.1c. |
 |
arvāg | devebhya uta yau paro divaḥ # AVP.5.22.1b. |
 |
avasphūrjād | aśanyā uta # AVP.2.70.4b. |
 |
aśmānaṃ | devyāḥ pṛthivyā upasthe # AVś.14.1.47b. |
 |
asmān | rāya uta yajñāḥ (KS. yajñaḥ) sacantām # TS.1.6.3.2b; KS.4.13d; Apś.13.22.1d. See asmān rāyo, and yuṣmān rāya. |
 |
asyāṃ | ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati. |
 |
asyāṃ | ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.5. Cf. ya upariṣṭād juhvati. |
 |
asyai | nāryā upastare (ApMB. -stire) # AVś.14.2.21b; ApMB.1.8.1b. |
 |
aham | asyā ūdho veda # AVP.12.11.7a. |
 |
ahir | budhnya uta naḥ śṛṇotu # RV.7.38.5c. |
 |
ā | gharme (Aś. gharmaṃ) siñca paya usriyāyāḥ # AVś.7.73.6b; Aś.4.7.4b; śś.5.10.10b. The printed text of śś. (o ṣu) mā gharme etc. |
 |
ājyasya | kūlyā upa tān kṣarantu # HG.2.11.1c. Cf. medasaḥ kulyā, and ghṛtasya kulyā. |
 |
ādityā | rudrā uparispṛśo naḥ (AVP. mām; KS. -spṛśaṃ mā) # AVś.5.3.10c; AVP.5.4.14c; KS.40.14c. See vasavo rudrā ādityā uparispṛśaṃ mā. |
 |
ādityebhyaḥ | preṣya (Mś. omits preṣya) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. adds preṣya) # śB.4.3.5.20; Mś.2.5.1.9; Apś.13.10.1. Short form: ādityebhyaḥ preṣya Kś.10.4.13 (comm.); Apś.13.10.1. Cf. prec. but one. |
 |
ādityebhyo | 'nubrūhi (Mś. ādityebhyaḥ) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. -bhyo 'nubrūhi) # Kś.10.4.12,13; Apś.13.10.1; Mś.2.5.1.8. Short form: ādityebhyo 'nubrūhi śB.4.3.5.20; Apś.13.10.1. |
 |
ābhir | hi māyā upa dasyum āgāt # RV.10.73.5c. |
 |
ābhogaya | iṣṭaye rāya u tvam # RV.1.113.5b. |
 |
ā | mā dṛśyāsan (!) devamanuṣyā ubhaye # JG.1.18. |
 |
āsann | eṣanta śrutyā upāke # RV.8.96.3d. |
 |
itthā | dhiya ūhathuḥ śaśvad aśvaiḥ # RV.6.62.3b. |
 |
idaṃ | havyā upetana # AVP.1.24.4a. Cf. ihaiva havam. |
 |
idhmaṃ | ha kṣuc caibhya ugre # TB.3.12.9.6c. |
 |
indra | jāmaya uta ye 'jāmayaḥ # RV.6.25.3a. |
 |
indrāgacha | hariva āgacha (JB. also indrāgacha haribhyām āyāhi) medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinn ahalyāyai jāra kauśika brāhmaṇa gautama bruvāṇa (JB. also kauśika brāhmaṇa kauśika bruvāṇa) # JB.2.79--80; śB.3.3.4.18; TA.1.12.3; Lś.1.3.1. P: indrāgacha ṣB.1.1.10,11 (followed by the rest, 1.1.12--23). Designated as subrahmaṇyā AB.6.3.1; KB.27.6; śB.4.6.9.25; TB.3.8.1.2; 12.9.6; Aś.8.13.28; 12.4.19; Vait.15.4; 34.4; Apś.20.1.7; 21.12.10; 22.6.6; MDh.9.12.6; see also the formulas beginning subrahmaṇya upa. Cf. agna āgacha. |
 |
indrāgnibhyāṃ | puroḍāśasya preṣya (Kś. puroḍāśam, with preṣya understood) # Kś.6.7.21; Apś.7.22.12 (bis); Mś.1.8.5.6. |
 |
indrāṇyā | uṣṇīṣaḥ # VS.38.3; śB.14.2.1.8. Cf. adityā uṣṇīṣam. |
 |
indrāyārkam | ahihatya ūvuḥ # RV.1.61.8b; AVś.20.35.8b. |
 |
imam | ādityā uta viśve ca devāḥ # AVś.1.9.1c; AVP.1.19.1c. |
 |
ime | svargasya ūrjasvatī payasvatī # JB.2.259. |
 |
iyaṃ | sā bhūyā uṣasām iva kṣāḥ # RV.10.31.5a. |
 |
iha | bravītu ya u tac ciketat # RV.1.35.6d. |
 |
iha | sūrya ud etu te # AVś.5.30.11b; AVP.9.14.1b. Cf. under ut sūryo diva. |
 |
uta | khilyā urvarāṇāṃ bhavanti # RV.10.142.3c. |
 |
uta | pra pipya ūdhar aghnyāyāḥ # RV.9.93.3a; SV.2.770a. |
 |
uta | satyā utānṛtāḥ # AVP.2.55.3c. |
 |
uto | no asyā uṣaso juṣeta hi # RV.1.131.6a; AVś.20.72.3a. |
 |
uto | patir ya ucyate # RV.8.13.9a. |
 |
utsādena | jihvām # TS.5.7.11.1; KSA.13.1. See jihvāyā utsādam. |
 |
ud | u śriya uṣaso rocamānāḥ # RV.6.64.1a. P: ud u śriye Aś.4.14.2. |
 |
udgātar | haye-haya udgātaḥ # śB.13.5.2.6. |
 |
ud | devyā uṣaso bhānur arta # RV.4.1.17b. |
 |
udyan | sūrya urviyā jyotir aśret # RV.1.124.1b. |
 |
upa | devān daivīr viśaḥ prāgur uśijo vahnitamān (KS. prāgur vahnaya uśijaḥ) # VS.6.7; KS.3.4; 26.7; śB.3.7.3.9. P: upa devān Kś.6.3.19. See upo etc. |
 |
uruṃ | nṛbhya uruṃ gave # RV.8.68.13a. |
 |
uśatyā | mātuḥ subhagāyā upasthe # AVP.7.6.3b. |
 |
uśan | patnībhya uśatībhya ābhyaḥ # AVP.2.66.1c. |
 |
uṣṇena | vāya udakenehi (SMB.GG. udakenaidhi; VārG. udakenedhi; ApMB. vāyav udakenehi; MG. vāyur udakenet) # AVś.6.68.1b; AG.1.17.6; SMB.1.6.2; GG.2.9.11; PG.2.1.6; ApMB.2.1.1a (ApG.4.10.5); MG.1.21.2a; JG.1.11,11a; VārG.4.8. Ps: uṣṇena vāyav udakena ApMB.2.7.4 (ApG.5.12.3); 2.14.15 (ApG.6.16.8); uṣṇena KhG.2.3.21. See śītena vāya. |
 |
ūrjaṃ | manuṣyā uta # Kauś.89.12b. |
 |
ūrmiṃ | pra heta ya ubhe iyarti # RV.10.30.9b. |
 |
ṛtasya | śuṣmas turayā u gavyuḥ # RV.4.23.10b. |
 |
etad | ā roha vaya unmṛjānaḥ # AVś.18.3.73a. P: etad ā roha Kauś.85.24. |
 |
etā | u tyā uṣasaḥ ketum akrata # RV.1.92.1a; SV.2.1105a; N.12.7a. Ps: etā u tyāḥ Aś.4.14.2; śś.6.5.12; etāḥ Rvidh.1.21.5. Cf. BṛhD.3.124. |
 |
etās | tvā kulyā upa yantu viśvataḥ (AVP.6.22.7c, viśvahāḥ [!]) # AVP.6.22.6c,7c. See next but one. |
 |
eṣā | tvā pātu nirṛter upasthāt (TA. nirṛtyā upasthe; AVś. prapathe purastāt) # RV.10.18.10d; AVś.18.3.49d; TA.6.7.1d. |
 |
ainaṃ | dadhāmi nirṛtyā upasthe # TS.1.6.2.2d; KS.31.14d. |
 |
kathā | kad asyā uṣaso vyuṣṭau # RV.4.23.5a. |
 |
kartā | vīrāya suṣvaya u lokam # RV.6.23.3c. |
 |
kṛdhī | no rāya uśijo yaviṣṭha # RV.3.15.3d. |
 |
ko | vaśāyā ūdho veda # AVP.12.11.6a. Cf. yo asyā ūdho. |
 |
gandharvā | gehyā uta # AVP.7.11.3b. |
 |
gārhapatyā | un ninetu # MS.1.10.3d: 143.2. See gārhapatya un. |
 |
gīrbhi | stotṝṇāṃ namasya ukthaiḥ # RV.3.5.2b. |
 |
gṛhāṇāṃ | paśyan vaya uttirāṇi (AVP. paśyan paya ut tarāmi) # AVP.3.26.1d; KS.38.13d; Apś.16.16.4d. |
 |
ghṛtasya | kulyā upa # VS.6.12; VSK.6.3.1. See next, and cf. under ājyasya kulyā. |
 |
catasro | bhūmyā uta # AVś.1.11.2b; AVP.1.5.2b. |
 |
jāyeva | patya uśatī suvāsāḥ # RV.1.124.7c; 4.3.2b; 10.71.4d; 91.13d; N.1.19d; 3.5c. Cf. jāyā patim iva. |
 |
jīvaṃ | devebhya uttaraṃ stṛṇāmi # AVś.18.4.51b. See devebhyo jīvanta. |
 |
jyotiṣmān | pradiśaḥ sūrya udyan # AVś.13.2.34b; 20.107.13b. |
 |
tanā | pṛthivyā uta viśvavedāḥ # RV.3.25.1b. |
 |
tam | ṛtviyā upa vācaḥ sacante # RV.1.190.2a; Aś.3.7.9. |
 |
tasmiṃ | chrayante ya u ke ca devāḥ # AVś.10.7.38c. |
 |
tasmai | te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāhā # śś.4.18.5. Cf. namo rudrāya paśupataye mahate. |
 |
tasya | te ya ūnaṃ yo 'kṛtaṃ yo 'tiriktam adarśat tasya prāṇenāpyāyasva svāhā # Lś.2.1.10. |
 |
tā | vājaṃ sadya uśate dheṣṭhā # RV.7.93.1d; TS.1.1.14.2d; MS.4.11.1d: 160.1; KS.13.15d; TB.2.4.8.4d. |
 |
tā | hy adrī dhiṣaṇāyā upasthe # RV.1.109.3d; TB.3.6.9.1d. |
 |
turasya | karmāṇi navya ukthaiḥ # RV.1.61.13b; AVś.20.35.13b. |
 |
tenāsmai | yajamānāyoru (MS.KS. yajñapataya uru) rāye (TS. rāyā) kṛdhi # VS.6.33; TS.1.4.1.2; MS.1.3.3: 31.3; KS.3.10; śB.3.9.4.12. |
 |
toke | hite tanaya urvarāsu # RV.4.41.6a. |
 |
tvaṃ | rāya ubhayāso janānām # TB.3.6.10.2b. See tvāṃ etc. |
 |
tvaṃ | no asyā uṣaso vyuṣṭau # RV.3.15.2a. |
 |
tvāṃ | rāya ubhayāso janānām # RV.6.1.5b; MS.4.13.6b: 206.13; KS.18.20b. See tvaṃ etc. |
 |
tvām | id asyā uṣaso vyuṣṭiṣu # RV.10.122.7a. |
 |
dakṣiṇāvantaḥ | sukṛto ya u stha # AVś.18.3.20c. |
 |
dabhraṃ | paśyadbhya urviyā vicakṣe # RV.1.113.5c. |
 |
darbhaḥ | pṛthivyā utthitaḥ # AVś.6.43.2c. |
 |
darbhāsaḥ | sairyā uta # RV.1.191.3b. Cf. next. |
 |
divaḥ | parjanyād antarikṣāt pṛthivyāḥ # TS.2.4.8.1; 4.7.13.2; MS.2.4.7 (ter): 44.11,13,15; 2.12.3: 146.19; KS.11.9 (ter); 18.15. See divas etc., and cf. divas pṛthivyā uror. |
 |
divas | parjanyād antarikṣāt pṛthivyāḥ # VS.18.55. See divaḥ etc., and cf. divas pṛthivyā uror. |
 |
divas | pṛthivyā uta carkirāma # RV.4.39.1b. |
 |
divas | pṛthivyā uror antarikṣāt # AVP.3.31.1c--5c,6b--8b Cf. divaḥ parjanyād, and divas parjanyād. |
 |
durmarṣaṃ | cakriyā uta # RV.8.45.18b. |
 |
dūrāt | tvā manya udbhṛtam # AVś.7.45.1c. |
 |
dṛḍhā | asyā upamito bhavantu # AVP.7.6.5c. |
 |
devaṃ | tvā devebhyaḥ śriyā uddharāmi # Aś.2.2.2. |
 |
devā | manuṣyā uta # AVP.12.10.6b. |
 |
devīr | āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ (KS. indriyāvāṃs taṃ) vo māva (MS.KS. mā) kramiṣam # TS.1.2.3.3; MS.1.2.3: 12.11; KS.2.4. Ps: devīr āpo apāṃ napāt TS.6.1.4.8; MS.3.6.9: 73.9; KS.15.6; 23.6; Mś.2.1.3.16; 2.3.2.16; devīr āpaḥ Apś.10.19.9. |
 |
devīr | āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā # MS.1.3.1: 29.8. See next. |
 |
devīr | āpo apāṃ napād ya ūrmir (VS.śB. yo va ūr-) haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta (VS.śB. datta; KS. dāta) śukraṃ (VS.KS.śB. omit śukraṃ) śukrapebhyo yeṣāṃ bhāga (KS. bhāgas) stha svāhā # VS.6.27; TS.1.3.13.2; KS.3.9; śB.3.9.3.25. Ps: devīr āpo apāṃ napāt TS.6.4.3.3; devīr āpaḥ Kś.9.3.7; Apś.12.5.8. See prec. |
 |
devebhyas | tvā devāvyam ukthebhya ukthāvyaṃ mitrāvaruṇābhyāṃ (16, -vyam indrāya; 17, -vyam indrāgnibhyāṃ) juṣṭaṃ gṛhṇāmi # śB.4.2.3.15--17. |
 |
devebhyo | juṣṭām adityā upasthe # KS.1.9b; Apś.2.2.6b; Mś.1.2.4.19b. |
 |
dyauḥ | samā tasyāditya upadraṣṭā dattasyāpramādāya # HG.2.11.4. See dyusamantasya. |
 |
dravantv | asya haraya upa naḥ # RV.4.16.1b; AVś.20.77.1b. |
 |
dhattaṃ | sūribhya uta vā svaśvyam # RV.1.180.9c. |
 |
dhiyaṃ-dhiyaṃ | vo devayā u dadhidhve # RV.1.168.1b. |
 |
na | tat te anyā uṣaso naśanta # RV.1.123.11d. |
 |
na | te vāya upa dasyanti dhenavaḥ # RV.1.135.8e. |
 |
nama | upadraṣṭre # Aś.1.2.1. See namo 'gnaya upa-. |
 |
namaḥ | pitṛbhya uta ye nayanti (AVP. -nte) # AVś.5.30.12b; AVP.9.14.2b. |
 |
nānārūpā | mātur asyā upasthe # TS.4.3.11.3d; MS.2.13.10d: 161.11; KS.39.10d; PG.3.3.5d. |
 |
nāvayai | nopayā uta # RV.8.47.12b. |
 |
nāsya | rāya upa dasyanti notayaḥ # RV.5.54.7c. |
 |
nir | durarmaṇya ūrjā madhumatī vāk # AVś.16.2.1. P: nir durarmaṇyaḥ Kauś.49.27; 58.6,12. |
 |
nediṣṭho | asyā uṣaso vyuṣṭau # RV.4.1.5b; VS.21.4b; TS.2.5.12.3b; MS.4.10.4b: 153.14; 4.14.17b: 246.11; KS.34.19b; KA.1.198.30b; ApMB.1.4.15b. |
 |
payo | asyā upāsate # AVś.10.10.31d. |
 |
payo | manuṣyā uta # Kauś.89.12b. |
 |
payo | yad apsu paya usriyāsu # AVP.1.91.2a; Kauś.115.2a. |
 |
parjanyo | ma udgātā # ṣB.2.10; Apś.10.1.14; AG.1.23.11. Cf. parjanya udgātā. |
 |
parṣi | tasyā uta dviṣaḥ # RV.2.7.2c. |
 |
pitā | tvaṣṭur ya uttaraḥ # AVś.11.8.18b. |
 |
pitā | pitṛbhya ūtaye # RV.2.5.1b. |
 |
puṇyām | asyā upaśṛṇomi vācam # TB.3.1.2.5b. |
 |
punar | manuṣyā uta (AVś. adaduḥ) # RV.10.109.6b; AVś.5.17.10b; AVP.9.15.9b. |
 |
pṛthivyās | tvā nābhau sādayāmy adityā upasthe # VS.1.11; VSK.2.3.4; KB.6.14; śB.1.1.2.23; Aś.1.13.1; śś.4.7.6; Kauś.91.4. Ps: pṛthivyās tvā nābhau sādayāmi GB.2.1.2; Vait.3.10; Lś.4.11.12; pṛthivyās tvā Kś.2.2.17; 3.27. Cf. next, and adityās tvopasthe. |
 |
pra | te asyā uṣasaḥ prāparasyāḥ # RV.10.29.2a; AVś.20.76.2a. |
 |
pra | rocy asyā uṣaso na sūraḥ # RV.1.121.6b. |
 |
pra | śośucatyā uṣaso na ketuḥ # RV.10.89.12a. |
 |
pra | sumatiṃ savitar vāya ūtaye # AVś.4.25.6a; AVP.4.34.4a. |
 |
bāṭyāḥ | parvatīyā uta # AVś.19.44.6d. See bāhyāḥ etc. |
 |
bāhyāḥ | parvatīyā uta # AVP.1.100.1d; 15.3.6d. See bāṭyāḥ etc. |
 |
bṛhad | vo vaya ucyate sabhāsu # RV.6.28.6d; AVś.4.21.6d; TB.2.8.8.12d. |
 |
bṛhaspater | anumatyā u śarmaṇi # RV.10.167.3b; N.11.12b. |
 |
brahmaṇo | rājanyā uta # AVP.8.9.9b. |
 |
makṣū | na vahniḥ prajāyā upabdiḥ # RV.10.61.9a. |
 |
mamaiṣa | rāya upa tiṣṭhatām iha # AVś.18.2.37d. |
 |
mahān | nu martya upa bhakṣam nāgan # AVP.9.12.3c. |
 |
mitrāvaruṇanetrebhyo | vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ (VSK. uttara-) svāhā # VS.9.35; VSK.11.1.1; śB.5.2.4.5. |
 |
mitro | na satya urugāya bhṛtyai # RV.10.29.4c; AVś.20.76.4c. |
 |
muñca | śīrṣaktyā uta kāsa enam # AVś.1.12.3a. P: muñca Kauś.27.34. See muñcāmi etc. |
 |
muñcāmi | śīrṣaktyā uta kāsa enam # AVP.1.17.3a. See muñca etc. |
 |
ya | ugra iva śaryahā # RV.6.16.39a; SV.2.1057a; TS.2.6.11.4a; AB.1.25.8; Aś.4.8.8. P: ya ugra iva śś.5.11.7. |
 |
ya | udagān mahato 'rṇavāt (KA. udagāt purastān mahato arṇavāt) # TA.4.42.5a; KA.1.219Ka. P: ya udagāt BDh.2.5.8.11. |
 |
ya | udṛcīndra devagopāḥ sakhāyaḥ # RV.1.53.11a; AVś.20.21.11a. P: ya udṛci Vait.26.7. |
 |
ya | ṛṣā ya u todinaḥ # AVP.9.6.10b. |
 |
yaḥ | prathamaḥ karmakṛtyāya jajñe # AVś.4.24.6a. See ya uttamaḥ karma-. |
 |
yaṃ | śapāmo ya u naḥ śapāti # AVP.12.20.1a. |
 |
yachā | sūribhya upamaṃ varūtham # RV.7.30.4c. |
 |
yajñasya | vaya uttiran # AVś.6.36.2c; Aś.8.9.7c; śś.10.11.9c. See yajñasya svar. |
 |
yataḥ | sūrya udeti # AVś.10.8.16a. See yataś codeti. |
 |
yathā | manuṣyā uta # AVś.6.141.3b. |
 |
yad | adya sūrya udyati # RV.8.27.19a. |
 |
yadi | sūrya udite yadi vā manuṣyavat # AVP.2.23.2c. |
 |
yad | vā kṣayo mātur asyā upasthe # RV.3.8.1d; MS.4.13.1d: 199.3; KS.15.12d; AB.2.2.5; TB.3.6.1.1d; N.8.18d. |
 |
yaṃ | te kāvya uśanā mandinaṃ dāt # RV.1.121.12c. |
 |
yaṃ | dviṣmo ya u dveṣat piśācaḥ # AVP.12.20.1b. |
 |
yan | nadībhya udāhṛtam # HG.1.24.6b. |
 |
yan | nīkṣaṇaṃ māṃspacanyā ukhāyāḥ # RV.1.162.13a; VS.25.36a; TS.4.6.9.1a; MS.3.16.1a: 183.4; KSA.6.4a. |
 |
yayā | babhūtha jaritṛbhya ūtī # RV.1.178.1b. |
 |
yaśāḥ | pṛthivyā adityā upasthe # AVś.13.1.38c. |
 |
yas | te yajñena samidhā ya ukthaiḥ # RV.6.5.5a. |
 |
yas | tvā doṣā ya uṣasi praśaṃsāt # RV.4.2.8a. |
 |
yas | tvā nityena haviṣā ya ukthaiḥ # RV.4.7.4b; TS.1.2.14.3b; MS.4.11.5b: 173.6; KS.6.11b. |
 |
yasmiṃl | loke sadya u tvā dadāti # AVP.5.31.4b. |
 |
yasmin | manuṣyā uta # AVś.12.2.17b. |
 |
yasyā | bhūmyā upajīkāḥ # AVP.6.7.6a. |
 |
yaḥ | saṃnanāha ya u no (AVP. mā) yuyoja # AVś.6.133.1b; AVP.5.33.1b. |
 |
yaḥ | sūryaṃ ya uṣasaṃ jajāna # RV.2.12.7c; AVś.20.34.7c; AVP.12.14.7c. |
 |
yaḥ | some antar yo (AVP. ya u) goṣv antaḥ # AVś.3.21.2a; AVP.3.12.2a; MS.2.13.13a: 162.12; KS.40.3a; Apś.16.35.1a. |
 |
yā | antarikṣyā uta pārthivāsaḥ (AG. pārthivīr yāḥ) # KS.37.9b; AG.4.7.15b. See under antarikṣa uta. |
 |
yā | āpo divyā uta vā sravanti # RV.7.49.2a. |
 |
yābhis | triśoka usriyā udājata # RV.1.112.12c. |
 |
yāmañ | (AVś. -maṃ) chubhrāso añjiṣu priyā uta # RV.2.36.2b; AVś.20.67.4b. |
 |
yāvatīḥ | kṛtyā upavāsane # AVś.14.2.49a. P: yāvatīḥ kṛtyāḥ Kauś.79.23. |
 |
yāś | ca satyā utānṛtāḥ # AVP.2.55.4d. |
 |
yā | sadya usrā vyuṣi jmo antān # RV.6.62.1c. |
 |
yās | te prācīḥ pradiśo yā udīcīḥ # AVś.12.1.31a; MS.4.14.11a: 233.16. |
 |
yuvaṃ | paya usriyāyām adhattam # RV.1.180.3a. |
 |
yuṣmān | rāya uta yajñā asaścata # MS.1.3.39d: 46.8. See under asmān rāya. |
 |
ye | antarikṣe ya upa dyavi ṣṭha # RV.6.52.13b; VS.33.53b; TS.2.4.14.5b; MS.4.12.1b: 179.7; TB.2.8.6.5b. |
 |
ye | aśvinā ye pitarā ya ūtī # RV.4.34.9a. |