Word Reference Gender Number Synonyms Definition abhay ā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avy athā , śrey asī , harītakī , kāy asthā , cetakī , amṛtā , pathy ā abhihāraḥ 3.3.176 Masculine Singular ny āy y am , varam , balam , sthirāṃśaḥ abhijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , y atnaḥ abhijātaḥ 3.3.88 Masculine Singular saty am , sādhuḥ , vidy amānaḥ , praśastaḥ , abhy arhitaḥ abhiprāy aḥ 2.4.20 Masculine Singular āśay aḥ , chandaḥ abhīpsitam 3.1.53 Masculine Singular priy am , abhīṣṭam , hṛdy am , day itam , vallabham abhisaṅgaḥ 3.3.29 Masculine Singular prādhāny am , sānu abhiṣavaḥ 2.7.51 Masculine Singular suty ā , savanam abhīṣuḥ 3.3.227 Masculine Singular śāriphalakam , dy ūtam , akṣam abhrakam 2.9.101 Neuter Singular sauvīram , kāpotāñjanam , y āmunam abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stanay itnuḥ , dhūmay oniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abhy amitry aḥ 2.8.76 Masculine Singular abhy amitrīy aḥ , abhy amitrīṇaḥ abhy avaskandanam 2.8.112 Neuter Singular abhy āsādanam adhikāraḥ 2.8.31 Masculine Singular prakriy ā adhīnaḥ 3.1.14 Masculine Singular nighnaḥ , āy attaḥ , asvacchandaḥ , gṛhy akaḥ ādiḥ 3.1.79 Masculine Singular pūrvaḥ , paurasty aḥ , prathamaḥ , ādy aḥ agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjay aḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭay oniḥ , tanūnapāt , kṛṣṇavartmā , āśray āśaḥ , pāvakaḥ , vāy usakhaḥ , hiraṇy aretāḥ , havy avāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god ahaṃkāravān 3.1.48 Masculine Singular ahaṃy uḥ āhvay aḥ 1.6.8 Masculine Singular nāma , ākhy ā , āhvā , abhidhānam , nāmadhey am name ajagaraḥ Masculine Singular śay uḥ , vāhasaḥ sort of snake ajamodā Masculine Singular brahmadarbhā , y avānikā , ugragandhā ājiḥ 3.3.38 Feminine Singular cetanā , hastādy aiḥarthasūcanā ajitaḥ 3.3.68 Masculine Singular dvāḥsthaḥ , kṣattriy āy āṃśūdrajaḥ , sārathiḥ ajñaḥ 3.1.47 Masculine Singular bāliśaḥ , mūḍhaḥ , y athājātaḥ , mūrkhaḥ , vaidhey aḥ ajñānam Neuter Singular avidy ā , ahammatiḥ ignorance ākrandaḥ 3.3.97 Masculine Singular vṛṣāṅgam , prādhāny am , rājaliṅgam ākrīḍaḥ Masculine Singular udy ānam akṣāntiḥ Feminine Singular īrṣy ā detraction alagardaḥ Masculine Singular jalavy ālaḥ a water snake alaṅkāraḥ 2..9.97 Masculine Singular rajatam , rūpy am , kharjūram , śvetam ālokaḥ 3.3.3 Masculine Singular mandāraḥ , sphaṭikaḥ , sūry aḥ ālokanam 2.4.31 Neuter Singular nidhy ānam , darśanam , īkṣaṇam , nirvarṇanam amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditey aḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādity aḥ , amarty aḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal amāvāsy ā Feminine Singular amāvasy ā a year āmay āvī 2.6.58 Masculine Singular āturaḥ , abhy amitaḥ , abhy āntaḥ , vikṛtaḥ , vy ādhitaḥ , apaṭuḥ āṅ 3.3.247 Masculine Singular āśīḥ , kṣema , puṇy am anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriy ā , rīḍhā , avamānanā , avajñā , paribhavaḥ , avahelanam disrespect anakṣaram Masculine Singular avācy am unfit to be uttered anāmay am 2.6.50 Neuter Singular ārogy am ānartaḥ 3.3.70 Masculine Singular kāṭhiny am , kāy aḥ andham 3.3.110 Neuter Singular sūry aḥ , vahniḥ aṅgam 2.6.71 Neuter Singular apaghanaḥ , pratīkaḥ , avay avaḥ animiṣaḥ 3.3.227 Masculine Singular sahāy aḥ añjanam 2.9.101 Neuter Singular vitunnakam , may ūrakam , tutthāñjanam aṅky aḥ 1.7.5 Masculine Singular āliṅgy aḥ , ūrdhvakaḥ drum, a synonm of mridanga antaḥ 3.1.80 Masculine Singular caramam , anty am , pāścāty am , paścimam , jaghany am antardhā 1.3.12 Feminine Singular apidhānam , tirodhānam , pidhānam , vy avadhā , ācchādanam , antardhiḥ , apavāraṇam covering or disappearing antarīy am 2.6.118 Neuter Singular paridhānam , adhoṃśukam , upasaṃvy ānam antikā 2.9.29 Feminine Singular uddhānam , adhiśry aṇī , culliḥ , aśmantam anubhāvaḥ 3.3.217 Masculine Singular ātmīy aḥ , ghanaḥ anucaraḥ 2.8.73 Masculine Singular abhisaraḥ , anuplavaḥ , sahāy aḥ anugrahaḥ 3.4.13 Masculine Singular abhy upapattiḥ anujaḥ 2.6.43 Masculine Singular jaghany ajaḥ , kaniṣṭhaḥ , y avīy ān , avarajaḥ ānupūrvī 2.7.38 Feminine Singular āvṛt , paripāṭiḥ , anukramaḥ , pary āy aḥ anuśay aḥ 3.3.156 Masculine Singular āpat , y uddhaḥ , āy atiḥ anuttaraḥ 3.3.198 Masculine Singular any aḥ , nīcaḥ ānvīkṣikī 1.6.5 Feminine Singular tarkavidy ā logic āpaḥ 1.10.3-4 Feminine Plural salilam , pay aḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvanam , udakam , sarvatomukham , toy aḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīy am , ambu , ghanarasaḥ water apahāraḥ 2.4.16 Masculine Singular apacay aḥ āpakvam 2.9.47 Neuter Singular pauliḥ , abhy ūṣaḥ apāmārgaḥ Masculine Singular praty akparṇī , kīśaparṇī , kiṇihī , śaikharikaḥ , kharamañjarī , dhāmārgavaḥ , may ūrakaḥ āpaṇaḥ Feminine Singular niṣady ā apradhānam 3.1.59 Neuter Singular aprāgry am , upasarjanam apraty akṣam 3.1.78 Masculine Singular atīndriy am āptaḥ 2.8.12 Masculine Singular praty ay itaḥ āpūpikaḥ 2.9.29 Masculine Singular kāndavikaḥ , bhakṣy akāraḥ āpy am Masculine Singular ammay am watery āragvadhaḥ 2.4.23 Masculine Singular saṃpākaḥ , caturaṅgulaḥ , ārevataḥ , vy ādhighātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , suvarṇakaḥ āranālaḥ 2.9.38 Neuter Singular abhiṣutam , avantisomam , dhāny āmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam ārāt 3.3.250 Masculine Singular khedaḥ , anukampā , santoṣaḥ , vismay aḥ , āmantraṇam arghaḥ 3.3.32 Masculine Singular māsam , amāty aḥ , aty upadhaḥ , medhy aḥ , sitaḥ , pāvakam arhitaḥ 3.1.102 Masculine Singular namasy itam , namasim , apacāy itam , arcitam , apacitam ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , sarvatobhadraḥ , hiṅguniry āsaḥ ārohaḥ 3.3.246 Masculine Singular īṣat , abhivy āptiḥ , sīmā , dhātuy ogajaḥ arśasaḥ 2.6.59 Masculine Singular arśorogay utaḥ artanam 2.4.32 Neuter Singular ṛtīy ā , hṛṇīy ā , ghṛṇā arthaḥ 3.3.92 Masculine Singular āsthānī , y atnaḥ artiḥ 3.3.74 Feminine Singular y ugaḥ , agnitray aḥ ary aḥ 3.3.154 Masculine Singular asākaly am , gajānāṃmadhy amaṃgatam ary āṇī 2.6.14 Feminine Singular ary ā āry āvartaḥ Masculine Singular puṇy abhūmiḥ aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhanam , svāpatey am , arthaḥ , hiraṇy am , ṛktham , vittam , vibhavaḥ , dy umnam , vasu āsaṅgavacanam 3.2.2 Neuter Singular turāy aṇam asraḥ 3.3.172 Masculine Singular vāy uḥ , karbukaḥ asuraḥ 1.1.12 Masculine Singular ditisutaḥ , indrāriḥ , daity aḥ , suradviṣ , śukraśiṣy aḥ , danujaḥ , pūrvadevaḥ , dānavaḥ , daitey aḥ giant aśvaḥ 2.8.44 Masculine Singular saptiḥ , gandharvaḥ , vājī , turagaḥ , saindhavaḥ , arvā , turaṅgam , ghoṭakaḥ , ghoड़ा , hay aḥ , vāhaḥ , turaṅgaḥ aśvamedhīy aḥ 2.8.45 Masculine Singular y ay uḥ asvaraḥ 3.1.36 Masculine Singular asaumy asvaraḥ āśvinaḥ Masculine Singular āśvay ujaḥ , iṣaḥ aashvinah ātaṃkaḥ 3.3.10 Masculine Singular y avānī ātaraḥ Masculine Singular tarapaṇy am fare or freight aṭavī Feminine Singular gahanam , kānanam , vanam , araṇy am , vipinam atikramaḥ 2.4.33 Masculine Singular pary ay aḥ , atipātaḥ , upāty ay aḥ atiśay aḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , aty artham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive ātmaguptā Feminine Singular ṛṣy aproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avy aṇḍā , markaṭī , kaṇḍūrā , prāvṛṣāy aṇī ātmajaḥ 2.6.27 Masculine Singular tanay aḥ , sunuḥ , sutaḥ , putraḥ aty āhitam 3.3.84 Neuter Singular rupy am aty alpam 3.1.62 Masculine Singular aṇīy aḥ , alpiṣṭham , alpīy aḥ , kanīy aḥ aty ay aḥ 3.3.158 Masculine Singular viśrambhaḥ , y ācñā , premā aukṣakam 2.9.60 Neuter Singular gavy ā aurasaḥ 2.6.28 Masculine Singular urasy aḥ avadātaḥ 3.3.87 Masculine Singular khy ātaḥ , hṛṣṭaḥ āvāpakaḥ 2.6.108 Masculine Singular pārihāry aḥ , kaṭakaḥ , valay aḥ avaśy āy aḥ Masculine Singular tuṣāraḥ , tuhinam , himam , prāley am , mahikā , nīhāraḥ frost avy aktaḥ 3.3.68 Masculine Singular prakaraṇam , prakāraḥ , kārtsny am , vārtā āy āmaḥ 2.6.115 Masculine Singular dairghy am , ārohaḥ ay anam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , pady ā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ babhruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāy ādaḥ , viṭaḥ , manākpriy am baddhaḥ 3.1.41 Masculine Singular kīlitaḥ , saṃy ataḥ badhy aḥ 3.1.44 Masculine Singular śīrṣacchedy aḥ bāhlīkam 3.3.9 Neuter Singular aśvasy akhuraḥ bahulaḥ 3.3.207 Masculine Singular kṣārakaḥ , samūhaḥ , ānāy aḥ , gavākṣaḥ bahupradaḥ 3.1.4 Masculine Singular vadāny aḥ , sthūlalakṣy aḥ , dānaśauṇḍaḥ bahusūtiḥ 2.9.71 Feminine Singular vaṣkay iṇī balā Ubhaya-linga Singular vāṭy ālakaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāy udhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇey aḥ , kāmapālaḥ , acy utāgrajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālam Feminine Singular barhiṣṭham , udīcy am , keśāmbunāma , hrīberam balam 2.8.107 Neuter Singular parākramaḥ , sthāma , taraḥ , śaktiḥ , śaury am , draviṇam , prāṇaḥ , śuṣmam , sahaḥ bālapāśy ā 2.6.104 Feminine Singular pāritathy ā baliḥ 3.3.203 Masculine Singular āy udham , ruk baliśam 1.10.16 Neuter Singular matsy avedhanam goad bāṇaḥ 3.3.51 Masculine Singular nirvy āpārasthitiḥ , kālaviśeṣaḥ , utsavaḥ bāndhakiney aḥ 2.6.26 Masculine Singular bandhulaḥ , asatīsutaḥ , kaulaṭeraḥ , kaulaṭey aḥ barivāsitaḥ 3.1.102 Masculine Singular varivasy itam , upāsitam , upacaritam baṣkay aṇī 2.9.72 Feminine Singular sukhasaṃdohy ā bata 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārtsny am , maṅgalam , anantaram bhagam 2.6.77 Neuter Singular y oniḥ bhāginey aḥ 2.6.32 Masculine Singular svasrīy a bhāgy am 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāy aḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhay am , bhīṣmam , ghoram , bhīmam , bhay ānakam , dāruṇam , bhay aṅkaram horrer bhakṣitaḥ Masculine Singular glastam , annam , khāditam , liptam , bhuktam , grastam , abhy avahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , praty asitam bhāradvājaḥ 2.5.17 Masculine Singular vy āghrāṭaḥ bhavaḥ 3.3.214 Masculine Singular ātmā , janma , sattā , svabhāvaḥ , abhiprāy aḥ , ceṣṭā bhāvaḥ 3.3.215 Masculine Singular janmahetuḥ , ādy opalabdhisthānam bheṣajam 2.6.50 Neuter Singular jāy uḥ , auṣadham , bhaiṣajy am , agadaḥ bhinnārthakaḥ 3.1.81 Masculine Singular any ataraḥ , ekaḥ , tvaḥ , any aḥ , itaraḥ bhittiḥ Feminine Singular kuḍy am bhogaḥ 3.3.28 Masculine Singular kṛtāday aḥ , y ugmam bhoḥ 2.4.7 Masculine Singular hai , pāṭ , py āṭ , aṅga , he bhojanam 2.9.56-57 Neuter Singular jemanam , lehaḥ , āhāraḥ , nighāsaḥ , ny ādaḥ , jagdhiḥ bhrāntiḥ 1.5.4 Feminine Singular mithy āmatiḥ , bhramaḥ mistake bhrātarau 2.6.36 Masculine Dual bhrātṛbhaginy au bhrātṛjaḥ 2.6.36 Masculine Singular bhrātrīy aḥ bhṛty aḥ 2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopy akaḥ , dāsey aḥ , bhujiṣy aḥ , niy ojy aḥ , dāsaḥ , praiṣy aḥ , ceṭakaḥ , dāseraḥ bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravy āśritaḥ , sattvādikaḥ , śuklādikaḥ , sandhy ādikaḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśy apī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jy ā , sarvaṃsahā , urvī , kuḥ bhūṣā 2.6.102 Feminine Singular alaṅkriy ā bhūtam 3.3.84 Masculine Singular rupy am , sitam , hema bhūtikam 3.3.8 Neuter Singular mahendraḥ , guggulu , ulūkaḥ , vy ālagrāhī bilvaḥ Masculine Singular śailūṣaḥ , mālūraḥ , śrīphalaḥ , śāṇḍily aḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , saty akaḥ , ātmabhūḥ , pitāmahaḥ , svay aṃbhūḥ , abjay oniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajy eṣṭhaḥ , hiraṇy agarbhaḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular pray ojanam , niḥsaraṇam , vanabhedaḥ brāhmaṇy am 2.4.41 Neuter Singular vāḍavy am brahmatvam 2.7.55 Neuter Singular brahmabhūy am , brahmasāy ujy am brahmavarcasam 2.7.42 Neuter Singular vṛttādhy ay anardhiḥ brāhmī Feminine Singular somavallarī , matsy ākṣī , vay asthā bṛhaspatiḥ 1.3.24 Masculine Singular āṅgirasaḥ , surācāry aḥ , vācaspatiḥ , gīrpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet bṛhatī 3.3.81 Feminine Singular rupy am , hema bubhukṣā 2.9.55 Feminine Singular aśanāy ā , kṣut bubhukṣitaḥ 3.1.18 Masculine Singular aśanāy itaḥ , kṣudhitaḥ , jighatsuḥ ca 3.3.258 Masculine Singular sambhāvy am , krodhaḥ , upagamaḥ , kutsanam , prākāśy am caity am Neuter Singular āy atanam cāmpey aḥ 2.2.65 Masculine Singular kesaraḥ , nāgakesaraḥ , kāñcanāhvay aḥ caṇḍaḥ 3.1.30 Masculine Singular aty antakopanaḥ candrikā Feminine Singular jy otsnā , kaumudī moon-light cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apasarpaḥ , caraḥ , spaśaḥ , gūḍhapuruṣaḥ , y athārhavarṇaḥ carcā 2.6.123 Feminine Singular cārciky am , sthāsakaḥ carcā 1.5.2 Feminine Singular saṅkhy ā , vicāraṇā reflection caṣālaḥ 2.7.20 Masculine Singular y ūpakaṭakaḥ caturabdā 2.9.69 Feminine Singular trihāy aṇī caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasy uḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stenaḥ caurikā 2.10.25 Feminine Singular stainy am , caury am , stey am cet 2.4.12 Masculine Singular y adi chatrā 2.9.38 Feminine Singular vitunnakam , kustumburu , dhāny akam chātraḥ 2.7.13 Masculine Singular antevāsī , śiṣy aḥ chāy ā 3.3.165 Feminine Singular sajjaḥ , nirāmay aḥ chekaḥ 2.2.45 Masculine Singular gṛhy akaḥ cikitsā 2.6.50 Feminine Singular rukpratikriy ā cintā Feminine Singular smṛtiḥ , ādhy ānam recolection ciram 2.4.1 Masculine Singular cirasy a , ciram , cireṇa , cirāt , cirāy a , cirarātrāy a citā 2.8.119 Feminine Singular city ā , citiḥ citrā Feminine Singular mūṣikaparṇī , praty akśreṇī , dravantī , raṇḍā , vṛṣā , ny agrodhī , sutaśreṇī , śambarī , upacitrā citram 3.3.186 Neuter Singular āy udham , loham citraśikhaṇḍinaḥ Masculine Plural saptarṣay aḥ ursa major cittam Neuter Singular manaḥ , cetaḥ , hṛday am , svāntam , hṛt , mānasam malice cūrṇam 1.2.135 Neuter Singular vāsay ogaḥ daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsaraḥ , kārtāntikaḥ , jy autiṣikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ daivam 1.4.28 Neuter Singular niy atiḥ , vidhiḥ , diṣṭam , bhāgadhey am , bhāgy am destiny or luck dakṣaṇīy aḥ 3.1.3 Masculine Singular dakṣiṇy aḥ , dakṣiṇārhaḥ dampatī 2.6.38 Feminine Dual jampatī , jāy āpatī , bhāry āpatī daraḥ 3.3.192 Masculine Singular vinā , tādarthy am , paridhānam , avasaraḥ , ātmīy aḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhy aḥ daraḥ Masculine Singular sādhvasam , bhay am , trāsaḥ , bhītiḥ , bhīḥ fear or terror darpaḥ Masculine Singular avaṣṭambhaḥ , cittodrekaḥ , smay aḥ , madaḥ , avalepaḥ arrogance daśāḥ 2.6.115 Feminine Singular vastay aḥ daśamīsthaḥ 3.3.94 Masculine Singular abhiprāy aḥ , vaśaḥ deśaḥ 2.1.8 Masculine Singular viṣay aḥ , upavartanam dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhy āsanam , cakram , puram dhanī 3.1.8 Masculine Singular ibhy aḥ , āḍhy aḥ dharmaḥ 1.4.25 Masculine Singular puṇy am , śrey aḥ , sukṛtam , vṛṣaḥ virtue or moral merit dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , y amarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , y amaḥ , y amunābhrātā , samavartī yama dhātrī 3.3.184 Feminine Singular y ogy aḥ , bhājanaḥ dhenukā 3.3.15 Feminine Singular mukhy aḥ , any aḥ , kevalaḥ dhṛṣṭaḥ 3.1.24 Masculine Singular dhṛṣṇak , vay ātaḥ dhruvaḥ 3.3.219 Masculine Singular kalahaḥ , y ugmam dhūḥ 2.8.56 Feminine Singular y ānamukham dhūrtaḥ 2.10.44 Masculine Singular akṣadhūrttaḥ , dy ūtakṛt , akṣadevī , kitavaḥ dināntaḥ Masculine Singular sāy aḥ evening dīpakaḥ 3.3.11 Masculine Singular anvay aḥ , śīlaḥ dīrghamāy atam 3.1.68 Masculine Singular āy atam dīrghasūtraḥ 3.1.15 Masculine Singular cirakriy aḥ diṣṭam 3.3.41 Neuter Singular sūkṣmailā , kālaḥ , alpaḥ , saṃśay aḥ dṇḍāhatam 2.9.54 Neuter Singular ariṣṭam , gorasaḥ , kālaśey am draviṇam 3.3.58 Neuter Singular sādhakatamam , kṣetram , gātram , indriy am dṛk 3.3.225 Feminine Singular suraḥ , matsy aḥ dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , rasādiḥ , śabday oniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtaguṇāḥ , indriy āṇi drumotpalaḥ 2.2.60 Masculine Singular parivy ādhaḥ , karṇikāraḥ dugdham 2.9.52 Neuter Singular pay aḥ , kṣīram duhitā 2.6.27 Feminine Singular tanay ā , sunū , sutā , putrī , ātmajā dūrvā Feminine Singular bhārgavī , ruhā , anantā , śataparvikā , sahasravīry ā dūṣy ā 2.8.42 Feminine Singular kakṣy ā , varatrā dvaipaḥ 2.8.54 Masculine Singular vaiy āghraḥ dvandvaḥ 3.3.220 Neuter Singular puñjaḥ , meṣādy āḥ dviguṇākṛtam 2.9.9 Masculine Singular dvitīy ākṛtam , dvihaly am , dvisīty am , śambākṛtam dy auḥ 1.2.1 Feminine Singular vy oma , nabhaḥ , anntam , viy at , vihāy aḥ , dy uḥ , meghādhvā , dy auḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāy asaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky dy āvāpṛthivy au Feminine Dual rodasī , divaspṛthivy au , rodasy au , dy āvābhūmī ekāgraḥ 3.3.198 Masculine Singular svāduḥ , priy aḥ ekāgraḥ 3.1.79 Masculine Singular ekatālaḥ , anany avṛttiḥ , ekāy anaḥ , ekasargaḥ , ekāgry aḥ , ekāy anagataḥ ekahāy anī 2.9.69 Feminine Singular caturhāy aṇī elābālukam Neuter Singular bālukam , ailey am , sugandhi , haribālukam elāparṇī Feminine Singular y uktarasā , suvahā , rāsnā evam 3.3.258 Masculine Singular bhūṣaṇam , pary āptiḥ , śaktiḥ , vāraṇam gahvaram 3.3.191 Neuter Singular bhay aḥ , śvabhraḥ gambhārī 2.4.35 Feminine Singular śrīparṇī , bhadraparṇī , kāśmary aḥ , sarvatobhadrā , kāśmarī , madhuparṇikā gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , trisrotā , viṣṇupadī , bhīṣmasūḥ , jahnutanay ā , suranimnagā ganges(river) gaṇanīy am 3.1.64 Masculine Singular gaṇey am gandhasāraḥ 1.2.132 Masculine Singular candanaḥ , malay ajaḥ , bhadraśrīḥ gandhiparṇam Neuter Singular śukam , barhipuṣpam , sthauṇey am , kukkuram gāṅgey am 3.3.163 Neuter Singular pratibimbam , anātapaḥ , sūry apriy ā , kāntiḥ gaṇikā 2.6.19 Feminine Singular rūpājīvā , vārastrī , veśy ā gaṇitam 3.1.64 Masculine Singular saṃkhy ātam gantrī 2.8.53 Feminine Singular kambalivāhy akam garbhāgāram Neuter Singular vāsagṛham , pānīy aśālikā garbhaḥ 3.3.143 Masculine Singular saṃsad , sabhy aḥ garbhāśay aḥ 2.6.38 Masculine Singular jarāy uḥ , ulbam garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣy aḥ , pannagāśanaḥ , vainatey aḥ , khageśvaraḥ a heavanly bird gauḥ 2.9.67-72 Feminine Singular upasary ā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāy anī , droṇakṣīrā , bandhy ā , saurabhey ī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkay iṇī , dvivarṣā , pīnoghnī , try abdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kāly ā , aghny ā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāy aṇī , māhey ī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāy anī , sukhasaṃdohy ā , caturhāy aṇī , dhenuṣy ā , sravadgarbhā , mātā(49) cow gauraḥ 3.3.197 Masculine Singular vy āsaktaḥ , ākulaḥ gāy atrī 2.2.49 Feminine Singular bālatanay aḥ , khadiraḥ , dantadhāvanaḥ ghāsaḥ Masculine Singular y uvasam ghṛtamājy am 2.9.53 Neuter Singular ājy am , haviḥ , sarpiḥ ghūrṇitaḥ 3.1.31 Masculine Singular pracalāy itaḥ godhikātmajaḥ 2.2.7 Masculine Singular gaudhāraḥ , gaudheraḥ , gaudhey aḥ golomī Feminine Singular gaṇḍālī , śakulākṣakaḥ , śatavīry ā gopālaḥ 2.9.58 Masculine Singular ābhīraḥ , ballavaḥ , gopaḥ , gosaṃkhy aḥ , godhuk gopī Feminine Singular śārivā , anantā , utpalaśārivā , śy āmā goṣpadam 3.3.101 Neuter Singular praty agraḥ , apratibhaḥ goviṭ 2.9.51 Feminine Singular gomay am grahaḥ 3.3.244 Masculine Singular striy āḥśroṇiḥ grāmāntam Neuter Singular upaśaly am grāmatā 2.4.42 Feminine Singular pady aḥ , y aśaḥ grāvan 3.3.113 Masculine Singular sārathiḥ , hay ārohaḥ gṛham 2.2.4-5 Neuter Singular agāram , vasty am , sadma , geham , ālay aḥ , gṛhāḥ , bhavanam , niśāntam , veśma , nilay aḥ , mandiram , sadanam , niketanam , udavasitam , nikāy y aḥ gucchaḥ 3.3.35 Masculine Singular jinaḥ , y amaḥ gudam 2.6.74 Neuter Singular pāy uḥ , apānam hallakam 1.10.36 Neuter Singular raktasandhy akam red lotus hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇay aṣṭikā , aṅgāravallī , bāley aśākaḥ , brāhmaṇī , varvaraḥ , padmā hanta 3.3.252 Masculine Singular anekaḥ , ubhay aḥ haridrā 2.9.41 Feminine Singular pītā , vrarṇinī , niśākhy ā , kāñcanī hariṇī 3.3.56 Masculine Singular praty ak , surā hasaḥ 1.7.18 Masculine Singular hāsaḥ , hāsy am laughter hastaḥ 3.3.65 Masculine Singular prāṇy antaraḥ , mṛtaḥ havaḥ 3.3.215 Masculine Singular satāṃmatiniścay aḥ , prabhāvaḥ haviḥ 2.7.28 Neuter Singular sānnāy y am hrādinī 3.3.119 Feminine Singular kṛty aḥ , ketuḥ , upanimantraṇam hṛday āluḥ 3.1.1 Masculine Singular suhṛday aḥ hṛṣīkam Neuter Singular viṣay i , indriy am organ of sense īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāy im , īḍitam , gīrṇam , praṇum , śastam , abhiṣṭutam , panitam , panāy im , stutam indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihay aḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścy avanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamany uḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods irā 3.3.184 Feminine Singular alpaḥ , parimāṇaḥ , kārtsny am , paricchadaḥ jagatī 3.3.78 Feminine Singular y oniḥ , liṅgam jaivātṛkaḥ 3.1.4 Masculine Singular āy uṣmān jālmaḥ 3.1.16 Masculine Singular asamīkṣy akārī jalpākaḥ 3.1.33 Masculine Singular vācālaḥ , vācāṭaḥ , bahugarhy avāk jāmiḥ 3.3.150 Feminine Singular pucchaḥ , puṇḍraḥ , aśvabhūṣā , prādhāny am , ketuḥ jananī 2.6.29 Feminine Singular janay itrī , prasūḥ , mātā jany am 3.3.167 Masculine Singular praśasty aḥ , rūpam jātiḥ 1.4.31 Feminine Singular jātam , sāmāny am kind jay ā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijay antikā , jay antī , jay aḥ , agnimanthaḥ , nādey ī , gaṇikārikā , śrīparṇam jay aḥ 3.4.12 Masculine Singular jay anam jāy akam 2.6.126 Neuter Singular kālīy akam , kālānusāry am jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣu , sapadi , srāk , añjasā , āhnāy a jihmaḥ 3.3.149 Masculine Singular y uktam , śaktam , hitam jīmūtaḥ 3.3.65 Masculine Singular y ānapātram , śiśuḥ jīvantī Feminine Singular jīvanī , jīvā , jīvanīy ā , madhuḥ , sravā joṣam 3.3.259 Masculine Singular antikam , madhy aḥ kācit 3.1.89 Masculine Singular śiky itam kaidārakam 2.9.12 Neuter Singular kaidāry am , kṣaitram , kaidārikam kaiśikam 2.6.97 Neuter Singular kaiśy am kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāy asaḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kākamācī Feminine Singular vāy asī kākodumbarikā 2.2.61 Feminine Singular phalguḥ , malay ūḥ , jaghanephalā kaladhautam 3.3.83 Neuter Singular y uktam , kṣmādiḥ , ṛtam , prāṇī , atītaḥ kālaḥ 3.3.202 Masculine Singular sāmarthy am , sainy am , kākaḥ , sīrī , sthauly am kālaḥ 1.4.1 Masculine Singular samay aḥ , diṣṭaḥ , anehā time kalaṅkaḥ 3.3.4 Masculine Singular tucchadhāny am , saṅkṣepaḥ , bhaktam , sikthakam kālānusāry am Feminine Singular śailey am , vṛddham , aśmapuṣpam , śītaśivam kaliḥ 3.3.202 Masculine Singular vāty ā , vātāsahaḥ kālindī Feminine Singular śamanasvasā , sūry atanay ā , y amunāyamuna(river) kaliṅgaḥ 2.5.18 Masculine Singular dhūmy āṭaḥ , bhṛṅgaḥ kaliṅgam 2.2.67 Neuter Singular indray avam , bhadray avam kaly aḥ 3.3.167 Masculine Singular ny āy y am kamalottram 2.9.107 Neuter Singular ūrṇāy uḥ kāmam 2.9.58 Masculine Singular iṣṭam , y athepsitam , prakāmam , pary āptam , nikāmam kāmukaḥ 3.1.23 Masculine Singular kamanaḥ , kamitā , kāmanaḥ , anukaḥ , abhikaḥ , kamraḥ , kāmay itā , abhīkaḥ kāmukī 2.6.9 Feminine Singular vṛṣasy antī kañcukī 2.8.8 Masculine Singular sthāpaty aḥ , sauvidaḥ , sauvidallaḥ kāṇḍaḥ 3.3.49 Masculine Singular viny astaḥ , saṃhataḥ kaṇḍūḥ 2.6.53 Feminine Singular kharjūḥ , kaṇḍūy ā kaṅguḥ 2.9.20 Feminine Singular priy aṅguḥ kaṇiśam 2.9.21 Neuter Singular sasy amañjarī kanīy ān 3.3.243 Masculine Singular nirbandhaḥ , parāgaḥ , arkāday aḥ kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , anilaḥ , bhekaḥ , śukaḥ , siṃhaḥ , candraḥ , y amaḥ , kapiḥ , vājī kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vy ājaḥ , nikṛtiḥ , dambhaḥ , śāṭhy am , upādhiḥ , chadma deceit kārā Feminine Singular bandhanālay am karaḥ 2.8.27 Masculine Singular bhāgadhey aḥ , baliḥ karaḥ 3.3.172 Masculine Singular pary aṅkaḥ , parivāraḥ kāraṇā Feminine Singular y ātanā , tīvravedanā agony karaṭaḥ 3.3.40 Masculine Singular akāry am , matsaraḥ , tīkṣṇaḥ , rasaḥ karcūrakaḥ Masculine Singular drāviḍakaḥ , kālpakaḥ , vedhamukhy akaḥ kareṇuḥ 3.3.58 Feminine Singular pramātā , hetuḥ , mary ādā , śāstrey attā kārikā 3.3.15 Feminine Singular prabhorbhāladarśī , kāry ākṣamaḥ karipippalī Feminine Singular kapivallī , kolavallī , śrey asī , vaśiraḥ karmakaraḥ 3.1.17 Masculine Singular bharaṇy abhuk karmendriy am Neuter Singular pādaḥ , pāy uḥ , upasthaḥ , vāk , pāṇiḥ organ of action karṇikā 3.3.15 Feminine Singular valay aḥ , cakraḥ , bhūbhrūnnitambaḥ karṇīrathaḥ 2.8.52 Masculine Singular ḍay anam , pravahaṇam karparī 2.9.102 Feminine Singular rasagarbham , tākṣry aśailam kārtikey aḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuley aḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik kāruṇy am Neuter Singular kṛpā , day ā , anukampā , anukrośaḥ , karuṇā , ghṛṇā pity kaṣāy aḥ 3.3.161 Masculine Singular śapathaḥ , tathy aḥ kaśy aḥ 3.1.43 Masculine Singular kaśy aḥ kaṭakaḥ 3.3.18 Masculine Singular vy āghraḥ kattṛṇam Neuter Singular pauram , saugandhikam , dhy āmam , devajagdhakam , rauhiṣam kaṭu 3.3.41 Masculine Singular aty utkarṣaḥ , āśray aḥ kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsy apittā , kṛṣṇabhedī kaukkuṭikaḥ 3.3.17 Masculine Singular madhy aratnam , netā kaulaṭiney aḥ 2.6.26 Masculine Singular kaulaṭey aḥ kauśikaḥ 3.3.10 Masculine Singular vy āghraḥ ketanam 3.3.121 Neuter Singular lokavādaḥ , paśvahipakṣiṇāṃy uddham khady otaḥ 2.5.31 Masculine Singular jy otiriṅgaṇaḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāy āḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅgamaḥ khalinī 2.4.42 Feminine Singular khaly ā , svargaḥ , ākāśaḥ khanati 2.9.65 Masculine Singular dhurīṇaḥ , dhūrvahaḥ , dhury y aḥ , dhaurey aḥ kharāśvā Feminine Singular kāravī , dīpy aḥ , may ūraḥ , locamastakaḥ kīkasam 2.6.69 Neuter Singular kuly am , asthi kila 3.3.262 Masculine Singular antardhiḥ , tiry ak kilmiṣam 3.3.231 Neuter Singular kārtsny am , nikṛṣṭaḥ kiṃśāruḥ 2.9.21 Masculine Singular sasy aśūkam kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , may ūkhaḥ , dīdhitiḥ , bhānuḥ , gabhasti , usraḥ , marīciḥ ray kirātatiktaḥ Masculine Singular bhūnimbaḥ , anāry atiktaḥ klīvaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , napuṃsakam , tṛtīy āprakṛtiḥ , śaṇḍhaḥ kokilaḥ 2.5.21 Masculine Singular parabhṛtaḥ , pikaḥ , vanapriy aḥ kovidāraḥ 2.4.22 Masculine Singular y ugapatrakaḥ , camarikaḥ , kuddālaḥ kramukaḥ 2.2.41 Masculine Singular paṭṭikākhy aḥ , paṭṭī , lākṣāprasādanaḥ krandanam 2.8.109 Neuter Singular y odhasaṃrāvaḥ kray ikaḥ 2.9.80 Masculine Singular vaṇijy ā krey am 2.9.82 Masculine Singular paṇitavy am , paṇy am kṛkavākuḥ 2.5.19 Masculine Singular caraṇāy udhaḥ , tāmracūḍaḥ , kukkuṭaḥ kṛṣṇā Feminine Singular kolā , uṣaṇā , māgadhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakuly ā kṛṣṇaḥ Masculine Singular śy āmaḥ , kālaḥ , śy āmalaḥ , mecakaḥ , nīlaḥ , asitaḥ black or dark blue kṛṣṭam 2.9.8 Masculine Singular sīty am , haly am kṛtahastaḥ 2.8.69 Masculine Singular supray ogaviśikhaḥ , kṛtapuṅkhaḥ kṛtam 3.3.83 Neuter Singular garhitaḥ , jany aḥ kṛtasapatnikā 2.6.7 Feminine Singular adhy ūḍhā , adhivinnā krūraḥ 3.3.199 Masculine Singular saṃy atāḥkeśāḥ , cūḍā , kirīṭam kṣamā 3.3.150 Feminine Singular adhy ātmam kṣatriy aḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājany aḥ , bāhujaḥ kṣattā 3.3.69 Masculine Singular asarvagocaraḥ , kakṣāntaraḥ , nṛpasy a(śuddhāntaḥ) kṣattriy ā 2.6.14 Feminine Singular kṣatriy āṇī kṣay aḥ 03.04.2007 Feminine Singular kṣiy ā kṣay aḥ 2.6.51 Masculine Singular śoṣaḥ , y akṣmā kṣay aḥ 3.3.153 Masculine Singular puṣy aḥ , kaliy ugam kṣetram 3.3.188 Neuter Singular vāsāḥ , vy oma kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulasty aḥ , dhanādhipaḥ , manuṣy adharmā , try ambakasakhaḥ , śrīdaḥ , y akṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhy akeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , y akṣarāṭ , puṇy ajaneśvaraḥ kuber kuharam 1.8.1 Neuter Singular śvabhram , nirvy athanam , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kulasambhavaḥ 2.7.2 Masculine Singular bījy aḥ kulmāṣaḥ 2.9.19 Masculine Singular y āvakaḥ kumbhaḥ 3.3.142 Masculine Singular praṇay aḥ kuñjaraḥ 3.1.58 Masculine Singular ṛṣabhaḥ , siṃhaḥ , śārdūlaḥ , nāgaḥ , vy āghraḥ , puṅgavaḥ kusīdakaḥ 2.9.6 Masculine Singular vārdhuṣikaḥ , vṛddhy ājīvaḥ , vādrdhuṣiḥ kuṭannaṭam Neuter Singular gonardam , dāśapuram , kaivartīmustakam , vāney am , paripelavam , plavam , gopuram kuṭumbavy āpṛtaḥ 3.1.11 Masculine Singular abhy āgārikaḥ , upādhiḥ lābhaḥ 2.9.81 Masculine Singular naimey aḥ , nimay aḥ , parīvarttaḥ lākṣā 2.6.126 Feminine Singular rākṣā , jatu , y āvaḥ , alaktaḥ , drumāmay aḥ lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriy ā , padmā , kṣīrasāgarakany akā , ramā , lokamātā , śrīḥ , padmālay ā , lokajananī , kṣīrodatanay ā , indirā , kamalā laxmi, goddess of wealth lakṣy am 2.8.87 Neuter Singular lakṣam , śaravy am lālasam 3.3.237 Feminine Singular dṛṣṭiḥ , bham , dy otam lāṅgalī Feminine Singular śāradī , toy apippalī , śakulādanī lastakaḥ 2.8.86 Masculine Singular dhanurmadhy am liṅgam 3.3.30 Neuter Singular vṛndaḥ , ambhasāṃray aḥ locanam 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , nay anam lohakāraḥ 2.10.7 Masculine Singular vy okāraḥ lokaḥ 3.3.2 Masculine Singular udy otaḥ , darśanam lūtā 2.2.14 Feminine Singular markaṭakaḥ , tantuvāy aḥ , ūrṇanābhaḥ madaḥ 3.3.98 Masculine Singular sthānam , lakṣma , aṅghri , vastu , vy avasitiḥ , trāṇam madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , anany ajaḥ , makaradhvajaḥ , viśvaketuḥ , prady umnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhu 3.3.110 Neuter Singular khy ātaḥ , bhūṣitaḥ madhukam Neuter Singular klītakam , y aṣṭīmadhukam , madhuy aṣṭikā madhy adeśaḥ 2.1.7 Masculine Singular madhy amaḥ madhy am 3.3.169 Masculine Singular y ugam , saṃśay aḥ madhy amam 2.6.80 Neuter Singular madhy aḥ , avalagnam māgadhī Feminine Singular gaṇikā , y ūthikā , ambaṣṭhā mahāraṇy am Neuter Singular araṇy ānī mahat 3.3.85 Masculine Singular rāgi , nīly ādiḥ mahecchaḥ 3.1.1 Masculine Singular mahāśay aḥ mahīdhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccay aḥ , grāvā , adriḥ , ahāry aḥ , śailaḥ mahotsāhaḥ 3.1.1 Masculine Singular mahody amaḥ makūlakaḥ Masculine Singular nikumbhaḥ , dantikā , praty akśreṇī , udumbaraparṇī māṃsam 2.6.63 Neuter Singular piśitam , tarasam , palalam , kravy am , āmiṣam manaḥśilā 2.9.109 Feminine Singular y avāgrajaḥ , pāky aḥ mandaḥ 3.3.102 Masculine Singular pary āhāraḥ , mārgaḥ mandaḥ 2.10.18 Masculine Singular alasaḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasy aḥ , śītakaḥ mandākinī Feminine Singular viy adgaṅgā , svarṇadī , suradīrghikā the river of heaven maṇḍapaḥ Masculine Singular janāśray aḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śukanāsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , sy onākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , y ojanavallī , samaṅgā , kālameśikā , maṇḍūkaparṇī manthanī 2.9.75 Feminine Singular kramelakaḥ , may aḥ , mahāṅgaḥ mantraḥ 3.3.175 Masculine Singular abhiy ogaḥ , caury am , saṃhananam mantrī 2.8.4 Masculine Singular dhīsacivaḥ , amāty aḥ manuṣy aḥ 2.6.1 Masculine Singular mānuṣaḥ , marty aḥ , manujaḥ , mānavaḥ , naraḥ mārgaśīrṣaḥ Masculine Singular sahāḥ , mārgaḥ , āgrahāy aṇikaḥ agrahayana māsavaḥ 2.10.42 Masculine Singular mairey am , śīdhuḥ masūraḥ 2.9.17 Masculine Singular maṅgaly akaḥ mātṛṣvasuḥ 2.6.25 Masculine Singular mātṛṣvasrīy aḥ mauthunam 2.7.61 Neuter Singular nidhuvanam , ratam , vy avāy aḥ , grāmy adharmaḥ meḍhraḥ 2.9.77 Masculine Singular kray avikray ikaḥ , naigamaḥ , vāṇijaḥ , vaṇik , paṇy ājīvaḥ , āpaṇikaḥ , sārthavāhaḥ meruḥ 1.1.52 Masculine Singular sumeruḥ , hemādriḥ , ratnasānuḥ , surālay aḥ mountain mithy ābhiy ogaḥ Masculine Singular abhy ākhy ānam a groundless demand mṛduḥ 3.3.101 Masculine Singular kāy aḥ , unnatiḥ mṛgaḥ 3.3.24 Masculine Singular snānīy am , rajaḥ , kausumaḥreṇuḥ mṛgaḥ 2.2.9-11 Masculine Singular hariṇaḥ , ajinay oniḥ , kuraṅgaḥ , vātāy uḥ mṛgaśīrṣam Neuter Singular mṛgaśiraḥ , āgrahāy aṇī the wing of pegasus mṛgay ā 2.10.24 Neuter Singular mṛgavy am , ākheṭaḥ , ācchodanam mṛṣā 2.4.15 Masculine Singular mithy ā mṛty uḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , aty ay aḥ , kāladharmaḥ , nāśaḥ , pralay aḥ , pañcatā , nidhanam muhuḥ 2.4.1 Masculine Singular abhīkṣṇy am , asakṛt , punaḥpunaḥ , śaśvat mūkaḥ 3.3.22 Masculine Singular indriy am mukham 2.6.90 Neuter Singular vadanam , tuṇḍam , ānanam , lapanam , vaktram , āsy am muktiḥ 1.5.6 Feminine Singular śrey aḥ , niḥśrey asam , amṛtam , mokṣaḥ , kaivaly am , apavargaḥ , nirvāṇam beatitude mūly am 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇy am , bhṛtiḥ , karmaṇy ā , nirveśaḥ , vetanam , bhṛty ā mūrcchitaḥ 3.3.89 Masculine Singular āśray aḥ , avātaḥ , śastrābhedy aṃvarma musalaḥ 2.9.26 Masculine Singular ay ograḥ nagaḥ 3.3.24 Masculine Singular sūry aḥ , pakṣī nāgaḥ 3.3.26 Masculine Singular sukham , stry ādibhṛtāvahaḥ , phaṇaḥ , kāy aḥ nāgāḥ Masculine Plural kādravey āḥ great darkness or dulusion of the mind nāma 3.3.259 Masculine Singular niścay aḥ , niṣedhaḥ nāpitaḥ 2.10.10 Masculine Singular kṣurī , muṇḍī , divākīrttiḥ , antāvasāy ī nārakaḥ Masculine Singular narakaḥ , niray aḥ , durgatiḥ hell nasy otaḥ 2.9.64 Masculine Singular y ugapārśvagaḥ nay aḥ 3.4.9 Masculine Singular nāy aḥ netram 3.3.188 Neuter Singular viṣay aḥ , kāy aḥ nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodanī , vy āghrī , kṣudrā , kaṇṭakārikā , spṛśī nidrā 1.7.36 Feminine Singular śay anam , svāpaḥ , svapnaḥ , saṃveśaḥ sleep niḥ 3.3.261 Masculine Singular vārtā , sambhāvy am nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhy aḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūy aḥ , y āpy aḥ , pratikṛṣṭaḥ , aṇakaḥ , avady aḥ , adhamaḥ nīlakaṇṭhaḥ 3.3.46 Masculine Singular atiy uvā , alpaḥ nimitam 3.3.83 Neuter Singular nistalam , pady am , caritram , atītam , dṛḍham nīpaḥ Masculine Singular priy akaḥ , kadambaḥ , halipriy aḥ nirākṛtiḥ 2.7.58 Masculine Singular asvādhy āy aḥ nirhāraḥ 2.4.17 Masculine Singular abhy avakarṣaṇam nirṇay aḥ 1.5.3 Masculine Singular niścay aḥ decision nirṇiktam 3.1.55-56 Masculine Singular anavaskaram , śodhitam , mṛṣṭam , niḥśodhy am nirvādaḥ 3.3.97 Masculine Singular goṣṭhādhy akṣaḥ nirveśaḥ 3.3.223 Masculine Singular tṛṣṇā , āy atā niry ātanam 3.3.127 Neuter Singular guhy am , akāry am niṣkaḥ 3.3.14 Masculine Singular kṛtiḥ , y ātanā niṣṭhevanam 2.4.38 Neuter Singular niṣṭhy ūtiḥ , niṣṭhīvanam , niṣṭhevaḥ nīvākaḥ 2.4.23 Masculine Singular pray āmaḥ nīvī 3.3.220 Feminine Singular vaiśy aḥ , manujaḥ niy uddham 2.8.108 Neuter Singular bāhuy uddham nṛgavādy ā 3.1.49 Masculine Singular jarāy ujaḥ nūdaḥ 2.2.41 Masculine Singular brahmadāru , tūlam , y ūpaḥ , kramukaḥ , brahmaṇy aḥ nūnam 2.4.16 Masculine Singular avaśy am ny agrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhakam , vy asanam ny āy y am 2.8.24 Masculine Singular y uktam , aupay ikam , labhy am , bhajamānam , abhinītam oghaḥ 3.3.32 Masculine Singular vipary āsaḥ , vistaraḥ ojaḥ 3.3.241 Neuter Singular vṛddhaḥ , praśasy aḥ pādaḥ Masculine Plural praty antaparvataḥ padam 3.3.100 Neuter Singular mūḍhaḥ , alpapaṭuḥ , nirbhāgy aḥ padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśay am , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasīruham a lotus paiṭharam 2.9.45 Masculine Singular ukhy am paitṛṣvasey aḥ 2.6.25 Masculine Singular paitṛṣvasrīy a pākaḥ 3.3.19 Masculine Singular deśy aḥ , guruḥ pakkaṇaḥ 2.2.20 Masculine Singular śavarālay aḥ pakṣaḥ 3.3.228 Masculine Singular vārtā , karīṣāgniḥ , kuly ā pakṣāntau Masculine Dual pañcadaśy au last day of the half month pakṣatiḥ 3.3.79 Feminine Singular y oṣit , janitāty arthānurāgāy oṣit palam 3.3.210 Neuter Singular puṇy am , śikṣitaḥ , pary āptiḥ , kṣema pāliḥ 3.3.204 Feminine Singular vilāsaḥ , kriy ā pallavaḥ Masculine Singular kisalay am paṃktiḥ 3.3.78 Feminine Singular kaiśiky ādy āḥ pañcaśākhaḥ 2.6.82 Masculine Singular pāṇiḥ , śay aḥ paṇḍitaḥ 3.3.107 Masculine Singular strī , jāy ā , snuṣā parāgaḥ 3.3.26 Masculine Singular saṃhananam , upāy aḥ , dhy ānam , saṅgatiḥ , y uktiḥ paramānnam 2.7.26 Neuter Singular pāy asam pārāvatāṅghriḥ Feminine Singular latā , kaṭabhī , paṇy ā , jy otiṣmatī paridānam 2.9.81 Neuter Singular ny āsaḥ parighaḥ 3.3.32 Masculine Singular mṛdbhedaḥ , dṛgruk , śiky am parikaraḥ 3.3.173 Masculine Singular sūry aḥ pariṇāmaḥ 3.4.15 Masculine Singular vikāraḥ , vikṝtiḥ , vikriy ā parisarpaḥ 2.4.20 Masculine Singular parikriy ā parīvāpaḥ 3.3.136 Masculine Singular śay y ā , aṭṭaḥ , dārāḥ parīvāraḥ 3.3.177 Masculine Singular dy ūtakāraḥ , paṇaḥ , dy ūtam pariveṣaḥ 1.3.32 Masculine Singular paridhiḥ , upasūry akam , maṇḍalam halo parivy ādhaḥ 2.4.30 Masculine Singular vidulaḥ , nādey ī , ambuvetasaḥ paroṣṇī 2.5.28 Feminine Singular tailapāy ikā pary aṅkaḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , paly aṅkaḥ pary aṭanam 2.7.38 Neuter Singular vrajy ā , aṭāṭy ā pary āy aḥ 3.3.155 Masculine Singular vipat , vy asanam , aśubhaṃdaivam paścād 3.3.251 Masculine Singular harṣaḥ , anukampā , vāky ārambhaḥ , viṣādaḥ patākā 2.8.102 Feminine Singular vaijay antī , ketanam , dhvajam patākī 2.8.73 Masculine Singular vaijay antikaḥ pāṭhā Feminine Singular pāpacelī , śrey asī , ambaṣṭhā , vanatiktikā , ekāṣṭhīlā , sthāpanī , prācīnā , rasā , viddhakarṇī pathikaḥ 2.8.16 Masculine Singular adhvany aḥ , pānthaḥ , adhvanīnaḥ , adhvagaḥ patiḥ 2.6.25 Masculine Singular dhavaḥ , priy aḥ , bhartā patnī 2.6.5 Feminine Singular jāy ā , dārā , pāṇigṛhītī , dvitīy ā , sahadharmiṇī , bhāry ā patram 3.3.187 Neuter Singular mukhāgram(śūkarasy a) , kroḍam , halam pattroṇam 2.6.114 Neuter Singular dhautakauśey am pātukaḥ 3.1.26 Masculine Singular patay āluḥ pauruṣam 3.3.231 Neuter Singular nṛty am , īkṣaṇam pauṣaḥ Masculine Singular sahasy aḥ , taiṣaḥ pausha peśalaḥ 3.3.213 Masculine Singular mantrī , sahāy aḥ phalam Neuter Singular sasy am phālgunaḥ Masculine Singular tapasy aḥ , phālgunikaḥ phalguna picchilā 2.2.46 Feminine Singular mocā , sthirāy uḥ , śālmaliḥ , pūraṇī pīḍā 1.9.3 Feminine Singular amānasy am , prasūtijam , kaṣṭam , bādhā , kṛcchram , vy athā , ābhīlam , duḥkham mental halu pīluḥ 3.3.201 Masculine Singular prāṇy aṅgajābaliḥ , karaḥ , upahāraḥ pinākaḥ 3.3.14 Masculine Singular mukhy aḥ , rūpī pīnasaḥ 2.6.51 Masculine Singular pratiśy āy aḥ piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasanaḥ , karahāṭakaḥ , śaly aḥ , madanaḥ pipāsā 2.9.56 Feminine Singular udany ā , tṝṭ , tarṣaḥ piśunaḥ 3.3.134 Masculine Singular paricchedaḥ , pary uptaḥ , salilasthitaḥ pītadruḥ Masculine Singular pacampacā , dāruharidrā , parjanī , kālakey aḥ , haridraḥ , dārvī pitarau 2.6.37 Masculine Dual prasūjanay itārau , mātāpitarau , mātarapitarau pītasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priy akaḥ , jīvakaḥ , sarjakaḥ , asanaḥ prabhā Feminine Singular śociḥ , dy utiḥ , bhā , ruk , rociḥ , chaviḥ , tviṭ , dīptiḥ , bhāḥ , ruciḥ light pracetāḥ 1.1.63 Masculine Singular pāśī , y ādasāmpatiḥ , appatiḥ , varuṇaḥ varuna pradhānam 3.1.58 Neuter Singular agry aḥ , agraḥ , pravarhaḥ , mukhy aḥ , pravekaḥ , agriy aḥ , prāgry aḥ , parārdhy aḥ , vareṇy aḥ , uttamaḥ , pramukhaḥ , agrīy aḥ , prāgraharaḥ , anavarārdhy aḥ , vary aḥ , anuttamaḥ pradrāvaḥ 2.8.116 Masculine Singular vidravaḥ , dravaḥ , apakramaḥ , uddrāvaḥ , apay ānam , saṃdrāvaḥ , saṃdāvaḥ pragāḍham 3.3.50 Neuter Singular atisūkṣmam , dhāny aṃśam prāghāraḥ 3.4.10 Masculine Singular ścy otaḥ praiṣaḥ 3.3.227 Masculine Singular cakram , vy avahāraḥ , kaliḥ , indriy am , drumaḥ , dy ūtāṅgam , karṣaḥ prajāvatī 2.6.30 Feminine Singular bhrātṛjāy ā prakāśaḥ 1.3.34 Masculine Singular dy otaḥ , ātapaḥ sun-shine prakāśaḥ 3.3.226 Masculine Singular kākaḥ , matsy aḥ prakramaḥ 2.4.26 Masculine Singular abhy ādānam , udghātaḥ , ārambhaḥ , upakramaḥ prakṛtiḥ 3.3.79 Feminine Singular kṣitivy udāsaḥ pramilā 3.3.184 Feminine Singular ālekhy am , āścary am praṇay aḥ 2.4.25 Masculine Singular praśray aḥ prāṅgaḥ 2.9.112 Neuter Singular try ūṣaṇam , vy oṣam prāṇī Masculine Singular jantuḥ , jany uḥ , śarīrī , cetanaḥ , janmī animal praṇidhiḥ 3.3.107 Masculine Singular ramy aḥ prapauṇḍarīkam Neuter Singular pauṇḍary am praphullaḥ Masculine Singular vikacaḥ , sphuṭaḥ , phullaḥ , utphullaḥ , vikasitaḥ , saṃphullaḥ , vy ākośaḥ prāptarūpaḥ 3.3.138 Masculine Singular valay aḥ , śaṅkhaḥ prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughnaḥ , cakramardakaḥ , padmāṭaḥ , uraṇākhy aḥ prāpy am 3.1.92 Masculine Singular gamy am , samāsādy am prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbhāṣā , kriy ākāraḥ , ājiḥ prasavaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāy āṃvipratanay aḥ prasavy aḥ 3.1.83 Masculine Singular apaṣṭhu , pratikūlam , apasavy am praśnaḥ Masculine Singular anuy ogaḥ , pṛcchā a question prasthaḥ 3.3.94 Masculine Singular aṅghriḥ , tury āṃśaḥ , raśmiḥ prasūtā 2.6.16 Feminine Singular prasūtikā , jātāpaty ā , prajātā prasūtam 3.1.62 Masculine Singular bhūy aḥ , puru , bahulam , pracuram , sphiram , puruham , adabhram , bhūri , bhūy iṣṭham , bahu , prājy am prathā 3.4.9 Feminine Singular khy ātiḥ prathamaḥ 3.3.152 Masculine Singular nilay aḥ , apacay aḥ pratigrahaḥ 2.8.81 Masculine Singular sainy apṛṣṭhaḥ pratīhāraḥ 3.3.178 Masculine Singular any aśubhadveṣaḥ , any aśubhadveṣavat , kṛpaṇaḥ pratihāsaḥ Masculine Singular karavīraḥ , śataprāsaḥ , caṇḍātaḥ , hay amārakaḥ pratīkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairaniry ātanam pratimā 2.10.36 Masculine Singular pratiy ātanā , praticchāy ā , pratikṛtiḥ , arcā , pratimānam , pratinidhiḥ , pratibimbam pratītaḥ 3.1.7 Masculine Singular vijñātaḥ , viśrutaḥ , prathitaḥ , khy ātaḥ , vittaḥ praty ādiṣṭaḥ 3.1.39 Masculine Singular nirastaḥ , praty ākhy ātaḥ , nirākṛtaḥ praty agraḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abhinavaḥ , navy aḥ , navīnaḥ praty ākhy ānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasanam , praty ādeśaḥ praty akṣam 3.1.78 Masculine Singular aindriy akam praty āsāraḥ 2.8.80 Masculine Singular vy ūhaparṣṇiḥ praty ūṣaḥ Masculine Singular aharmukham , kaly am , uṣaḥ , praty uṣaḥ , prabhātam dawn praty utkramaḥ 2.4.26 Masculine Singular pray ogārthaḥ pravaṇam 3.3.62 Masculine Singular pakṣī , tārkṣy aḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhatikā , saṃvy ānam , uttarīy am pravāraṇam 3.2.3 Neuter Singular kāmy adānam prāy aḥ 3.3.161 Masculine Singular bhavy am , guṇāśray am premā Masculine Singular prema , snehaḥ , priy atā , hārdam afllection or kindness preritaḥ 3.1.86 Masculine Singular kṣiptaḥ , nuttaḥ , nunnaḥ , astaḥ , niṣṭhy ūtaḥ , āviddhaḥ pṛthukaḥ 3.3.3 Masculine Singular nāgaḥ , vardhaky aḥ pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , matsy aḥ , mīnaḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pūḥ Feminine Singular nagarī , pattanam , puṭabhedanam , sthānīy am , nigamaḥ , purī pūjā 2.7.36 Feminine Singular namasy ā , apacitiḥ , sapary ā , arcā , arhaṇā pūjy aḥ 3.1.3 Masculine Singular pratīkṣy aḥ pūjy aḥ 3.3.158 Masculine Singular y asy ay ojñātastatraśabdādikam puṇḍarīkaḥ 3.3.11 Masculine Singular apriy am , anṛtam purā 3.3.261 Masculine Singular jijñāsā , anunay aḥ , niṣedhaḥ , vāky ālaṅkāraḥ puraḥ 3.3.191 Masculine Singular pradhānam , siddhāntaḥ , sūtravāy aḥ , paricchadaḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śay anam , āsanam puraskṛtaḥ 3.3.90 Masculine Singular abhidhey aḥ , rāḥ , vastu , pray ojanam , nivṝttiḥ purastāt 3.3.254 Masculine Singular anunay aḥ , āmantraṇam , praśnaḥ , avadhāraṇam , anujñā pūrvajaḥ 2.6.43 Masculine Singular agrajaḥ , agriy aḥ puṣy aḥ Masculine Singular sidhy aḥ , tiṣy aḥ physails feloxuosa pūtaḥ 2.7.49 Masculine Singular pavitraḥ , pray ataḥ pūtam 3.1.54 Masculine Singular pavitram , medhy am racanā 1.2.138 Feminine Singular parisy andaḥ rāḥ 3.3.173 Masculine Singular vedabhedaḥ , guhy avādaḥ rājabījī 2.7.2 Masculine Singular rājavaṃśy aḥ rājādanaḥ 2.2.45 Masculine Singular phalādhy akṣaḥ , kṣīrikā rājādanam Masculine Singular sannakadruḥ , dhanuṣpaṭaḥ , piy ālaḥ rajasvalā 2.6.20 Feminine Singular ātrey ī , malinī , puṣpavatī , ṛtumatī , strīdharmiṇī , udaky ā , aviḥ rajatam 3.3.86 Masculine Singular y uktaḥ , atisaṃskṛtaḥ , marṣī rākṣasaḥ Masculine Singular rakṣaḥ , puṇy ajanaḥ , karvuraḥ , āśaraḥ , kravy āt , y ātu , y ātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravy ādaḥ giant raṃhaḥ 1.1.64 Neuter Singular taraḥ , ray aḥ , sy adaḥ , javaḥ speed or velocity rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsy aḥ , bhay ānakaḥ , śṛṅgāraḥ , vībhatsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous rāśiḥ 3.3.222 Masculine Singular nimittam , padam , lakṣy am raśmiḥ 3.3.145 Masculine Singular upāy apūrvaḥārambhaḥ , upadhā rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tīrthaḥ , vādy abhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vy oma , khaḍgaphalam rathaḥ 2.8.51 Masculine Singular śatāṅgaḥ , sy andanaḥ rathakuṭumbinaḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , y antā , sūtaḥ , kṣattā , sārathiḥ , niy antā , savy eṣṭhaḥ , prājitā rathī 2.8.61 Masculine Singular sy andanārohaḥ ratnam 2.9.94 Neuter Singular hiraṇy am , tapanīy am , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgey am , cāmīkaram , kāñcanam , jāmbūnadam ratnam 3.3.133 Neuter Singular ūnaḥ , garhy aḥ rauhiṇey aḥ Masculine Singular budhaḥ , saumy aḥ mercury revā 1.10.32 Feminine Singular narmadā , somodbhavā , mekalakany akā narmada(river) rītiḥ 2.9.98 Feminine Singular śulbam , mlecchamukham , dvy aṣṭam , variṣṭham , udumbaram ṛṇam 2.9.3 Neuter Singular pary udañcanam , uddhāraḥ rodasī 3.3.237 Feminine Singular khagaḥ , bāly ādiḥ rogaḥ 2.6.51 Masculine Singular gadaḥ , āmay aḥ , ruk , rujā , upatāpaḥ , vy ādhiḥ rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bhiṣak , vaidy aḥ , cikitsakaḥ ṛtvijaḥ 2.7.19 Masculine Singular āgnīdhraḥ , y ājakaḥ rūkṣaḥ 3.3.233 Masculine Singular rāgaḥ , dravaḥ , śṛṅgārādiḥ , viṣam , vīry am , guṇaḥ sabhā 3.3.145 Feminine Singular śaury aḥ , parākramaḥ sabhāsadaḥ 2.7.18 Masculine Singular sabhāstāraḥ , sabhy aḥ , sāmājikaḥ sabhikā 2.10.44 Masculine Singular dy ūtakārakaḥ sādhāraṇam 3.1.81 Masculine Singular sāmāny am sādhuḥ 3.3.108 Masculine Singular kṣaudram , mady am , puṣparasaḥ sahaḥ 3.3.240 Neuter Singular nimnagāray aḥ , indriy am sahodaraḥ 2.6.34 Masculine Singular sahajaḥ , sagarbhy aḥ , samānodary aḥ , sodary aḥ saikatam Neuter Singular sikatāmay am a sand bank śailūṣaḥ 2.10.12 Masculine Singular śailālī , jāy ājīvaḥ , kṛśāśvī , bharataḥ , naṭaḥ śaiśavam 2.6.40 Neuter Singular śiśutvam , bāly am sajjanaḥ 2.7.3 Masculine Singular āry aḥ , sabhy aḥ , sādhuḥ , mahākulaḥ , kulīnaḥ sākaly avacanam 3.2.2 Neuter Singular parāy aṇam sakhī 2.6.12 Feminine Singular āliḥ , vay asy ā śaklaḥ 3.1.33 Masculine Singular priy aṃvadaḥ sakṛt 3.3.250 Masculine Singular praty akṣam , tuly am śāky amuniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodaniḥ , gautamaḥ , arkabandhuḥ , māy ādevīsutaḥ , śāky asiṃhaḥ buddha sālaḥ 2.2.44 Masculine Singular sasy asaṃvaraḥ , sarjaḥ , kārṣy aḥ , aśvakarṇakaḥ śāley aḥ Masculine Singular śītaśivaḥ , chatrā , madhurikā , misiḥ , miśrey aḥ samāhāraḥ 2.4.16 Masculine Singular samuccay aḥ samastuly aḥ 2.10.37 Neuter Singular samānaḥ , samaḥ , tuly aḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ samay aḥ 3.3.157 Masculine Singular paścādavasthāy ibalam , samavāy aḥ śāmbarī 2.10.11 Feminine Singular māy ā śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , try ambakaḥ , andhakaripuḥ , vy omakeśaḥ , sthāṇuḥ , ahirbudhny aḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛty uñjay aḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃgaraḥ 3.3.174 Masculine Singular tūry am , ravaḥ , gajendrāṇāṃgarjitam saṃgatam Masculine Singular hṛday aṅgamam proper sāmidhenī 2.7.24 Feminine Singular dhāy y ā saṃnaddhaḥ 2.8.67 Masculine Singular varmitaḥ , sajjaḥ , daṃśitaḥ , vy ūḍhakaṅkaṭaḥ śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidy ut , kṣaṇaprabhā , śatahradā , capalā , saudāminī , airāvatī lighting sampradāy aḥ 03.04.2007 Masculine Singular āmnāy aḥ saṃsaktaḥ 3.1.67 Masculine Singular avy avahitam , apaṭāntaram saṃsaraṇam 3.3.61 Neuter Singular śūny am , ūṣaram sāṃśay ikaḥ 3.1.3 Masculine Singular saṃśay āpannamānasaḥ saṃskṛtam 3.3.87 Masculine Singular mūrkhaḥ , socchray aḥ saṃstaraḥ 3.3.169 Masculine Singular dhāny aśūkam samucchray aḥ 3.3.160 Masculine Singular dainy am , kratuḥ , krudh samudraḥ 1.10.1 Masculine Singular sāgaraḥ , udadhiḥ , pārāvāraḥ , apāṃpatiḥ , ratnākaraḥ , sarasvān , udanvān , akūpāraḥ , y ādaḥpatiḥ , arṇavaḥ , sindhuḥ , saritpatiḥ , abdhiḥ , jalanidhiḥ the sea or ocean samūhaḥ 2.5.41 Masculine Singular vy ūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samuday aḥ , gaṇaḥ , nikurambam , sandohaḥ , stomaḥ , vrātaḥ , sañcay aḥ , samavāy aḥ , saṃhatiḥ , kadambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāy aḥ , kṣay aḥ , vṛndam samūhy aḥ 2.7.22 Masculine Singular paricāy y aḥ , upacāy y aḥ samūrcchanam 03.04.2006 Feminine Singular abhivy āptiḥ saṃvartaḥ Masculine Singular pralay aḥ , kalpaḥ , kṣay aḥ , kalpāntaḥ a year saṃvatsaraḥ Masculine Singular samāḥ , vatsaraḥ , abdaḥ , hāy anaḥ , śarat a year saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicay anam , mārgaṇam saṃvit 3.3.99 Feminine Singular kṛty am , pratiṣṭhā saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abhy upagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niy amaḥ agreement śamy ā 2.9.14 Feminine Singular y ugakīlakaḥ śaṅkhaḥ 3.3.23 Masculine Singular viśikhaḥ , vāy uḥ sannay aḥ 3.3.159 Masculine Singular niry āsaḥ santāpitaḥ 3.1.103 Masculine Singular dūnam , santaptaḥ , dhūpitam , dhūpāy itam santatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāy aḥ , jananam , santānaḥ , kulam , abhijanaḥ , anvay aḥ sapadi 2.4.9 Masculine Singular sady aḥ sapītiḥ 2.9.56 Feminine Singular tuly apānam śāradaḥ 3.3.102 Masculine Singular pary āhāraḥ , mārgaḥ śāraḥ 3.3.174 Masculine Singular guhy am saraḥ 3.3.235 Masculine Singular prārthanā , autsuky am śaraṇam 3.3.59 Neuter Singular asambādhaṃcamūgatiḥ , ghaṇṭāpathaḥ , prāṇy utpādaḥ śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāy aḥ , saṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhīnasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vy ālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśay aḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , advay avādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināy akaḥ , ṣaḍabhijñaḥ a gina or buddha śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśīthinī , y āminī , vibhāvarī , triy āmā , niśā the star spangled night śaśādanaḥ 2.5.16 Masculine Singular patrī , śy enaḥ śastrājīvaḥ 2.8.69 Masculine Singular kāṇḍapṛṣṭhaḥ , āy udhīy aḥ , āy udhikaḥ śastram 2.8.84 Neuter Singular astram , āy udham , praharaṇam śastram 3.3.187 Neuter Singular ācchādanam , y ajñaḥ , sadādānam , vanam śāśvataḥ 3.1.71 Masculine Singular sanātanaḥ , dhruvaḥ , nity aḥ , sadātanaḥ śatamūlī Feminine Singular śatāvarī , ṛṣy aproktā , abhīruḥ , nārāy aṇī , varī , bahusutā , aheruḥ , abhīrupatrī , indīvarī satatam 1.1.66 Neuter Singular anavaratam , aśrāntam , ajasram , santatam , aviratam , aniśam , nity am , anāratam eternal or continually sātiḥ 3.3.74 Feminine Singular uday aḥ , adhigamaḥ satīnakaḥ 2.9.16 Masculine Singular kalāy aḥ , hareṇuḥ , khaṇḍikaḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasy uḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , praty arthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ saty am 1.2.23 Masculine Singular tathy am , ṛtam , samy ak truth saty āpanam 2.9.83 Neuter Singular vikray aḥ saumy am 3.3.169 Masculine Singular sādṛṣy am , bhedaḥ śay y ā 1.2.138 Feminine Singular śay anīy am , śay anam senā 2.8.79 Feminine Singular sainy am , camūḥ , vāhinī , anīkam , balam , anīkanī , dhvajinī , cakram , varūthinī , pṛtanā sevanam 03.04.2005 Neuter Singular sīvanam , sy ūtiḥ śibikā 2.8.53 Feminine Singular y āpy ay ānam siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāy aḥ , mṛgāśanaḥ , kaṇṭhīravaḥ , hary akṣaḥ , pañcanakhaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsy aḥ sindhuḥ 3.3.108 Masculine Singular mary ādā , pratijñā sindūram 2.9.106 Neuter Singular vapram , nāgam , y ogeṣṭam śīrṣakam 2.8.65 Neuter Singular śīrṣaṇy am , śirastram śīrṣaṇy aḥ 2.6.99 Masculine Singular śirasy aḥ śitiḥ 3.3.89 Masculine Singular vṛddhimān , prody ataḥ , utpannaḥ śivā 2.2.5 Feminine Singular jambukaḥ , kroṣṭā , mṛgradhūrtakaḥ , pheravaḥ , vañcalaḥ , gomāy uḥ , pheruḥ , sṛgālaḥ , bhūrimāy aḥ śobhā 1.3.17 Feminine Singular kāntiḥ , dy utiḥ , chaviḥ beauty of splendour śoṇaḥ Masculine Singular hiraṇy abāhuḥ shona(river) śophaḥ 2.6.52 Masculine Singular śvay athuḥ , śothaḥ spaṣṭam 3.1.80 Masculine Singular pravy aktam , ulbaṇam , sphuṭam srastam 3.1.104 Masculine Singular pannam , cy utam , galitam , dhvastam , bhraṣṭam , skannam śray aṇam 3.4.12 Neuter Singular śrāy aḥ śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sattamaḥ , atiśobhanaḥ , śrey ān śrīparṇam 3.3.59 Neuter Singular vāntānnam , unnay aḥ śrīparṇikā 2.4.40 Feminine Singular kumudikā , kumbhī , kaṭary aḥ , kaṭphalaḥ śṛṅgam 3.3.31 Neuter Singular mūly am , pūjāvidhiḥ sṛṇikā 2.6.67 Feminine Singular lālā , sy andinī srotaḥ 3.3.241 Neuter Singular y uvā , alpaḥ śrutam 3.3.83 Neuter Singular rājy am śrutiḥ Feminine Singular vedaḥ , āmnāy aḥ , tray ī veda stanaṃdhay ī 2.6.41 Masculine Singular uttānaśay ā , ḍimbhā , stanapā sthānam 3.3.124 Neuter Singular dānam , ny āsārpaṇam , vairaśuddhiḥ sthāsnuḥ 3.1.72 Masculine Singular sthirataraḥ , sthey ān sthaviraḥ 2.6.42 Masculine Singular jīnaḥ , jīrṇaḥ , jaran , pravay āḥ , vṛddhaḥ sthitiḥ 2.8.26 Feminine Singular saṃsthā , mary ādā , dhāraṇā sthitiḥ 2.4.21 Feminine Singular āsanā , āsy ā sthūlam 3.3.212 Masculine Singular vanam , araṇy avahniḥ strī 2.6.2 Feminine Singular sīmantinī , abalā , mahilā , pratīpadarśinī , nārī , y oṣit , vanitā , vadhūḥ , y oṣā , vāmā śubhacchā 2.9.77 Masculine Singular uraṇaḥ , ūrṇāy uḥ , meṣaḥ , vṛṣṇiḥ , eḍakaḥ , uramraḥ subhagāsutaḥ 2.6.24 Masculine Singular saubhāginey aḥ śuddhāntaḥ 3.3.72 Masculine Singular kṣay aḥ , arcā sudhā 3.3.109 Feminine Singular garvitaḥ , paṇḍitaṃmany aḥ śūdraḥ 2.10.1 Masculine Singular avaravarṇaḥ , vṛṣalaḥ , jaghany ajaḥ śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śy etaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śukraḥ Masculine Singular bhārgavaḥ , kaviḥ , daity aguruḥ , kāvy aḥ , uśanāḥ venus śukram 2.6.62 Neuter Singular bījam , vīry am , indriy am , tejaḥ , retaḥ sukṛtī 3.1.1 Masculine Singular puṇy avān , dhany aḥ śūlākṛtam 2.9.45 Masculine Singular bhaṭitram , śūly am śūlam 3.3.204 Masculine Singular kālaḥ , mary ādā , abdhy ambuvikṛtiḥ sūnā 3.3.120 Feminine Singular javanam , āpy āy anam , pratīvāpaḥ śunakaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bhaṣakaḥ , śvā , kauley akaḥ , sāramey aḥ , kukkuraḥ sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucy am , śobhanam , cāru surā 2.10.39 Feminine Singular varuṇātmajā , halipriy ā , mady am , parisrutā , prasannā , parasrut , kaśy am , kādambarī , gandhokṣamā , hālā , madirā , irā sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāy ānāthaḥ , jagaccakṣuḥ , prady otanaḥ , lokabāndhavaḥ , ary amā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , tray ītanuḥ , khady otaḥ , sūry aḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dy umaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādity aḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun sūrmī 2.10.35 Neuter Singular sthūṇā , ay aḥpratimā sūry asūtaḥ Masculine Singular aruṇaḥ , anūruḥ , kāśy apiḥ , garuḍāgrajaḥ the dawn śuśrūṣā 2.7.37 Feminine Singular varivasy ā , paricary ā , upāsanā sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣaḥ , samaraḥ , nṛty asthānam svacchandaḥ 3.3.200 Masculine Singular caturthaṃy ugam svāduḥ 3.3.101 Masculine Singular vy āmaḥ , vaṭaḥ svādukaṇṭakaḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , granthilaḥ , vy āghrapāt , vikaṅkataḥ svaḥ 1.1.6 Masculine Singular dy auḥ , svarga: , dy auḥ , nākaḥ , triviṣṭapam , tridivaḥ , tridaśālay aḥ , suralokaḥ heaven svaḥ 3.3.262 Masculine Singular any ony am , rahaḥ svaḥ 3.3.219 Masculine Singular dravy am , asavaḥ , vy avasāy aḥ , jantuḥ svāhā 2.7.23 Feminine Singular hutabhukpriy ā , agnāy ī śvaḥśrey asam Neuter Singular śivam , kuśalam , bhāvukam , kaly āṇam , śastam , bhavy am , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right svāmī 3.1.8 Masculine Singular prabhuḥ , adhibhūḥ , īśvaraḥ , adhipaḥ , netā , īśitā , parivṛḍhaḥ , nāy akaḥ , patiḥ svapnak 3.1.31 Masculine Singular śay āluḥ , nidrāluḥ svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , madhy amaḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabhaḥ , gāndhāraḥ a note of the musical scale or gamut svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādy amāsanam svarvaidy au Masculine Dual nāsaty au , aśvinau , dasrau , āśviney au , aśvinīsutau ashvin śvasanaḥ Masculine Singular vāy uḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśanaḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind śvāvit 2.2.8 Masculine Singular śaly aḥ svay ambarā 2.6.7 Feminine Singular vary ā , patiṃvarā śy āmā 2.2.55 Feminine Singular govandanī , priy akaḥ , viśvaksenā , priy aṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvay ā , gandhaphalī , phalinī śy āmā 3.3.151 Neuter Singular kutsitaḥ , ny ūnaḥ tālamālam 2.9.104 Neuter Singular gairey am , arthy am , girijam , aśmajam tālaparṇī Feminine Singular daity ā , gandhakuṭī , murā , gandhinī talinam 3.3.134 Masculine Singular aparāddhaḥ , abhigrastaḥ , vy āpadgataḥ tamaḥ 3.3.239 Neuter Singular sadma , āśray aḥ tamas 1.3.26 Neuter Singular saiṃhikey aḥ , vidhuntudaḥ , rāhuḥ , svarbhānuḥ the acending node tamonud 3.3.96 Masculine Singular vy añjanam tāmrakam 2.9.98 Neuter Singular aśmasāraḥ , śastrakam , tīkṣṇam , piṇḍam , kālāy asam , ay aḥ tāṇḍavam 1.7.9 Masculine Singular nāṭy am , lāsy am , nṛty am , nartanam , naṭanam dancing(particularly, the frantic or violent dance of shiva) tandrī 3.3.184 Feminine Singular śroṇiḥ , bhāry ā tāraḥ 3.3.174 Masculine Singular makheṣuy ūpakhaṇḍaḥ tārkṣy aḥ 3.3.153 Masculine Singular svāmī , vaiśy aḥ taruṇī 2.6.8 Feminine Singular y uvatiḥ tāruṇy am 2.6.40 Neuter Singular y auvanam taury atrikam 1.7.10 Neuter Singular nāṭy am symphony ( dancing, singing instrumental toghether) tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , sy andanaḥ tiṣy aphalā 2.2.57 Masculine Singular āmalakī , amṛtā , vay asthā trātam 3.1.105 Masculine Singular guptam , trāṇam , rakṣitam , avitam , gopāy itam tretā 3.3.75 Feminine Singular kṣay aḥ , vāsaḥ triguṇākṛtam 2.9.8 Masculine Singular tṛtīy ākṛtam , trihaly am , trisīty am truṭiḥ 3.3.43 Feminine Singular icchā , y āgaḥ try abdā 2.9.69 Feminine Singular bandhy ā turuṣkaḥ 1.2.129 Masculine Singular piṇḍakaḥ , sihlaḥ , y āvanaḥ tuṣaḥ 2.9.23 Masculine Singular dhāny atvak tuvaraḥ Masculine Singular kaṣāy aḥ an astringent taste tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ay oghanam , kaitavaḥ , māy ā , sīrāṅgam , rāśiḥ , y antraḥ tviṭ 3.3.233 Feminine Singular sūry aḥ , vahniḥ ty āgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśanam , vitaraṇam , utsarjanam , apavarjanam , pratipādanam , viśrāṇanam , dānam , nirvapaṇam , sparśanam , visarjanam , vihāy itam ubhay edy uḥ 2.4.21 Masculine Singular ubhay ady uḥ ucchāy aḥ Masculine Singular utsedhaḥ , ucchray aḥ udgiraṇam 3.3.61 Neuter Singular sūry aḥ , devaḥ udgūrṇody ate 3.1.88 Masculine Singular udy ataḥ udumbaraḥ Masculine Singular jantuphalaḥ , y ajñāṅgaḥ , hemadugdhaḥ udy ānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajy ā , mṛtasaṃskāraḥ , gatiḥ , dravy opapādanam , nirvartanam ukṣā 2.9.60 Masculine Singular saurabhey aḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , anaḍvān , bhadraḥ uktam 3.1.108 Masculine Singular uditam , jalpitam , ākhy ātam , abhihitam , lapitam , bhāṣitam ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāy asārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kāty āy anī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āry ā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāy aṇī , karmamoṭī , carcikā bhavaani unmāthaḥ 2.10.26 Masculine Singular kūṭay antram unmattaḥ Masculine Singular kanakāhvay aḥ , mātulaḥ , madanaḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ unnay aḥ 3.4.12 Masculine Singular unnāy aḥ upādhy āy aḥ 2.7.7 Masculine Singular adhy āpakaḥ upādhy āy ānī 2.6.15 Feminine Singular upādhy āy ī upādhy āy ī 2.6.14 Feminine Singular upādhy āy ā upaghnaḥ 2.4.19 Masculine Singular antikāśray aḥ upahāraḥ 2.8.28 Masculine Singular upadā , upāy anam , upagrāhy am upalā 3.3.207 Feminine Singular sasy am , hetukṛtam upaśāy aḥ 2.4.32 Masculine Singular viśāy aḥ upāty ay aḥ 2.7.41 Masculine Singular atipātaḥ , pary ay aḥ ūrarī 3.3.262 Masculine Singular abhimukham , samīpam , ubhay ataḥ , śīghram , sākaly am ūrī 3.3.262 Masculine Singular nāma , prākāśy am uśīram Masculine Singular laghulay am , amṛṇālam , abhay am , iṣṭakāpatham , lāmajjakam , sevy am , avadāham , jalāśay am , naladam uṣṇīṣaḥ 3.3.228 Masculine Singular puṃbhāvaḥ , puṃbhāvakriy ā ūtam 3.1.101 Masculine Singular sy ūtam , utam , tantusantatam utkarṣaḥ 3.4.11 Masculine Singular atiśay aḥ utpalam Neuter Singular kuvalay am white lotus utsāhaḥ Masculine Singular adhy avasāy aḥ perseverance utsedhaḥ 3.3.103 Masculine Singular samarthanam , nīvākaḥ , niy amaḥ utsukaḥ 3.1.7 Masculine Singular iṣṭārthody uktaḥ utthānam 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tantvādy aṃśaḥ va 2.4.9 Masculine Singular evam , vā , y athā , tathā , eva vā 3.3.257 Masculine Singular arthaniścay aḥ , tarkaḥ vadāny aḥ 3.3.168 Masculine Singular pitrādy aḥ , gīrpatiḥ vādy am Neuter Singular vāditram , ātody am a musical instrument vāhanam 2.8.59 Neuter Singular dhoraṇam , y ānam , y ugy am , pattram vaidehakaḥ 2.9.79 Masculine Singular vikray ikaḥ vaiśy a 2.9.1 Masculine Singular viṭ , ūravy aḥ , ūrujaḥ , ary aḥ , bhūmispṛk valajaḥ 3.3.37 Neuter Singular nity am , svakam vallabhaḥ 3.3.145 Masculine Singular somapā , puṇy am , y amaḥ , ny āy aḥ , svabhāvaḥ , ācāraḥ vāmaḥ 3.3.152 Masculine Singular devaraḥ , śy ālaḥ vāmanaḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hrasvaḥ , ny aṅ vaṃśaḥ Masculine Singular tejanaḥ , y avaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ vāṇijy am 2.9.80 Neuter Singular vasnaḥ , avakray aḥ vanīy akaḥ 3.1.48 Masculine Singular y ācakaḥ , arthī , y ācānakaḥ , mārgaṇaḥ varaḥ 3.3.181 Masculine Singular y āpanam , gatiḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vy asanam , aṅghaḥ varṇabhedaḥ 2.9.68 Masculine Singular dvihāy anī varṣam 3.3.232 Masculine Singular adhikṛtaḥ , praty akṣam vārṣikam Neuter Singular trāy amāṇā , trāy antī , balabhadrikā varṣīy ān 2.6.43 Masculine Singular daśamī , jy āy ān vārtaḥ 2.6.58 Masculine Singular kaly aḥ , nirāmay aḥ vārtam 3.3.82 Masculine Singular y ugam , pary āptiḥ vaśā 3.3.225 Feminine Singular divy aḥ , kuḍmalaḥ , khaḍgapidhānam , arthaughaḥ vasantaḥ Masculine Singular puṣpasamay aḥ , surabhiḥ spring vasatiḥ 3.3.73 Feminine Singular pracāraḥ , sy andaḥ vāśikā Feminine Singular aṭarūpaḥ , siṃhāsy aḥ , vāsy aḥ , vaidy amātā , vājidantakaḥ , siṃhī , vṛṣaḥ vasnasā 2.6.66 Feminine Singular snāy uḥ vaśy aḥ 3.1.23 Masculine Singular praṇey aḥ vataṃsaḥ 3.3.235 Masculine Singular caury ādikarma vatsādanī Feminine Singular jīvantikā , somavallī , chinnaruhā , viśaly ā , guḍūcī , madhuparṇī , tantrikā , amṛtā vāvadūkaḥ 3.1.33 Masculine Singular vāgmī , ativaktā , vācoy uktipaṭuḥ vay aḥ 3.3.238 Neuter Singular pady am , abhilāṣaḥ vāy asolī Feminine Singular svādurasā , vay asthā vay asy aḥ 2.8.10 Masculine Singular savay ā , snigdhaḥ vedhā 3.3.236 Masculine Singular dy auḥ , bhūḥ vegaḥ 3.3.25 Masculine Singular sṛṣṭiḥ , svabhāvaḥ , nirmokṣaḥ , niścay aḥ , adhy āsaḥ velā 3.3.206 Feminine Singular śiphā , bham , ādy am veśaḥ Masculine Singular veśy ājanasamāśray aḥ veṣṭitam 3.1.90 Masculine Singular ruddham , āvṛtam , valay itam , saṃvītam vibhūtiḥ 1.1.41-43 Feminine Singular bhūtiḥ , aiśvary am super human power vicikitsā Feminine Singular saṃśay aḥ , sandehaḥ , dvāparaḥ doubt vidhā 3.3.108 Feminine Singular sampraty ay aḥ , spṛhā vidhey aḥ 3.1.23 Masculine Singular vinay agrāhī , vacanesthitaḥ , āśravaḥ vidhuḥ 3.3.106 Masculine Singular samuday aḥ vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , manīṣī , saṃkhy āvān , dhīmān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ vighnaḥ 2.4.19 Masculine Singular praty ūhaḥ , antarāy aḥ vihaṅgikā 2.10.30 Feminine Singular bhāray aṣṭiḥ vijay aḥ 2.8.112 Masculine Singular jay aḥ vikretā 2.9.80 Masculine Singular krāy akaḥ vikrey am 2.9.83 Masculine Singular saty ākṛtiḥ , saty aṅkāraḥ vilakṣaḥ 3.1.25 Masculine Singular vismay ānvitaḥ vimātṛjaḥ 2.6.25 Masculine Singular vaimātrey a vināy akaḥ 3.3.6 Masculine Singular jy otsnikā , ghoṣaḥ vipaṇaḥ 2.9.84 Masculine Singular druvy am , pāy y am , mānam vipaṇiḥ 2.2.2 Feminine Singular paṇy avīthikā vipary āsaḥ 2.4.33 Masculine Singular vy aty ay aḥ , vipary ay aḥ , vy aty āsaḥ vipralambhaḥ 2.4.28 Masculine Singular vipray ogaḥ virajastamāḥ 2.7.48 Masculine Singular dvay ātigaḥ vīrapatnī 2.6.16 Feminine Singular vīrabhāry ā virodhanam 2.4.21 Neuter Singular pary avasthā viśaly ā 3.3.163 Feminine Singular harmy ādeḥprakoṣṭhaḥ , kañcī , madhy ebhabandhanam viśāradaḥ 3.3.102 Masculine Singular y ajñitaroḥśākhā , upasūry akaḥ viṣay aḥ 3.4.11 Masculine Singular āśay aḥ viṣay aḥ 3.3.160 Masculine Singular upasthaḥ , rahasy aḥ vismay aḥ Masculine Singular adbhutam , āścary am , citram surprise viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , y ajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acy utaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāy ī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāy aṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daity āriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god visrambhaḥ 3.3.143 Masculine Singular adhy akṣaḥ viśrāvaḥ 2.4.28 Masculine Singular pravikhy ātiḥ viṣṭaraḥ 3.3.177 Masculine Singular mahāraṇy am , durgapathaḥ vistāraḥ 2.4.22 Masculine Singular vigrahaḥ , vy āsaḥ viśvakarmā 3.3.116 Masculine Singular prabhā , sūry aḥ vitānam 3.3.120 Masculine Singular avay avaḥ , lāñchanam , śmaśru , niṣṭhānam viṭapaḥ 3.3.138 Masculine Singular divy agāy anaḥ , antarābhavasattvaḥ vivādaḥ Masculine Singular vy avahāraḥ a dispute vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛty ādivinaśvaraḥ(vy ākaraṇe) , mukhy ānuy āy īśiśuḥ , prakṛtasy ānuvartanam vivāhaḥ 2.7.60 Masculine Singular pariṇay aḥ , udvāhaḥ , upay āmaḥ , pāṇipīḍanam , upay amaḥ viviktaḥ 3.3.89 Masculine Singular pūjitaḥ , arātiḥ , abhiy uktaḥ , agrataḥkṛtaḥ vratatiḥ 3.3.73 Feminine Singular janma , sāmāny am vṛddhiḥ Feminine Singular y ogy am , ṛddhiḥ , siddhiḥ , lakṣmīḥ vṛjinam 3.3.116 Masculine Singular arthādidarpaḥ , ajñānam , praṇay aḥ , hiṃsā vṛndārakaḥ 3.3.16 Masculine Singular sūcy agram , kṣudraśatruḥ , romaharṣaḥ vṛṣākapāy ī 3.3.164 Feminine Singular kriy ā , devatā , dhanādibhiḥbhedy aḥ vṛtāntaḥ 3.3.70 Masculine Singular kāsū , sāmarthy am vṛttiḥ 3.3.79 Feminine Singular dhairy aḥ , dhāraṇam vy āḍāy udham Neuter Singular cakrakārakam , vy āghranakham , karajam vy ādhaḥ 2.10.19 Masculine Singular mṛgavadhājīvaḥ , mṛgay uḥ , lubdhakaḥ vy ādhiḥ Masculine Singular utpalam , kuṣṭham , paribhāvy am , vy āpy am , pākalam vy āghrapucchaḥ 2.2.50 Masculine Singular vy aḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gandharvahastakaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ vy agraḥ 3.3.198 Masculine Singular kaṭhinaḥ , nirday aḥ vy ājaḥ Masculine Singular apadeśaḥ , lakṣy am disguise vy aktaḥ 3.3.69 Masculine Singular y amaḥ , siddhāntaḥ , daivam , akuśalakarma vy añjakaḥ Masculine Singular abhinay aḥ gesture vy ūḍhaḥ 3.3.51 Masculine Singular dy ūtāsiṣuutsṛṣṭam , bhṛtiḥ , mūly am , dhanam vy ūhaḥ 3.3.246 Masculine Singular pragṛhy am , smṛtiḥ y ācitaḥ2.9.3 Neuter Singular mṛtam y ādaḥMasculine Singular jalajantuḥ aquatic animals y adṛcchā3.2.2 Feminine Singular y āgaḥ3.5.11 Masculine Singular y ajamānaḥ2.7.9 Masculine Singular vratī , y aṣṭā y ajñaḥ2.7.15 Masculine Singular kratuḥ , savaḥ , adhvaraḥ , y āgaḥ , saptatantuḥ , makhaḥ y ajñiy am2.7.29 Masculine Singular y ajvā2.7.10 Masculine Singular y akṛt2.6.67 Neuter Singular kālakhaṇḍam y akṣadhūpaḥ2.6.128 Masculine Singular sarjarasaḥ , rālaḥ , sarvarasaḥ , bahurūpaḥ y akṣakardamaḥ1.2.134 Masculine Singular y amaḥ2.7.52 Masculine Singular y amaḥ2.4.18 Masculine Singular saṃy āmaḥ , saṃy amaḥ , viy āmaḥ , viy amaḥ , y amaḥ y āmaḥMasculine Singular praharaḥ a watch y āñcā03.04.2006 Neuter Singular bhikṣā , arthanā , ardanā y āñcā2.7.35 Feminine Singular abhiśastiḥ , y ācanā , arthanā y āñcay āptaḥ2.9.4 Neuter Singular y antā3.3.66 Masculine Singular pārthivaḥ , tanay aḥ y aśaḥNeuter Singular kīrtiḥ , samajñā fame y āsaḥMasculine Singular durālabhā , kacchurā , dhanvay āsaḥ , samudrāntā , rodanī , duḥsparśaḥ , anantā , kunāśakaḥ , y avāsaḥ y aśaḥpaṭahaḥMasculine Singular ḍhakkā a doble drum y aṣṭiḥ3.5.38 Ubhaya-linga Singular y āṣṭīkaḥ2.8.70 Masculine Singular y at2.4.2 Masculine Singular tat , y ataḥ , tataḥ y ātā2.6.30 Feminine Singular y ātay āmam3.3.153 Masculine Singular abdaḥ , indraḥ , rasad y athārtham2.4.15 Masculine Singular y athātatham y athāy atham2.4.14 Masculine Singular y athāsvam y atiḥ2.7.47 Masculine Singular nirjitendriy agrāmaḥ , y atī y atnaḥ3.3.117 Masculine Singular mṛgāṅkaḥ , kṣatriy aḥ , nṛpaḥ y ātrā3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vy aṅgā , adhanaḥ , naṭī , alpaḥ , veśy ā y ātrā2.8.97 Feminine Singular gamanam , gamaḥ , vrajy ā , abhiniry āṇam , prasthānam y autakam2.8.29 Neuter Singular sudāy aḥ , haraṇam y autavam2.9.86 Neuter Singular y auvatam2.6.22 Neuter Singular y āvāgū2.9.50 Feminine Singular śrāṇā , vilepī , taralā , uṣṇikā y avaḥ2.9.16 Masculine Singular sitaśakaḥ y avakṣāraḥ2.9.109 Masculine Singular sauvarcalam , rucakam , kāpotaḥ , sukhavarcakaḥ y āvat3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbhāvanā , garhā , samuccay aḥ y avy am2.9.7 Masculine Singular y avaky am , ṣaṣṭiky am y oddhā2.8.62 Masculine Singular bhaṭaḥ , y odhaḥ y ogaḥ3.3.27 Masculine Singular y ānādy aṅgam y ogy amNeuter Singular ṛddhiḥ , siddhiḥ , lakṣmīḥ y ojanam3.5.30 Neuter Singular y uddham2.8.107 Neuter Singular āy odhanam , pravidāraṇam , saṃkhy am , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃy ogaḥ , saṃgrāmaḥ , saṃy at , samit , jany am , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhy āmardaḥ , āhavaḥ , samitiḥ , y ut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāy aḥ , ājiḥ y ugaḥ3.3.29 Masculine Singular guhy am , mūrdhā y ugam3.3.29 Neuter Singular y atnaḥ , arkaḥ , śrīḥ , kīrtiḥ , kāmaḥ , māhātmy am , vīry am y ugaṃdharam3.5.35 Masculine Singular y ugmam2.5.41 Neuter Singular y ugalam , y ugam y ūpāgram2.7.21 Neuter Singular tarma y ūpaḥ3.5.19 Masculine Singular y ūṣam3.5.35 Masculine Singular y ūtham2.5.44 Masculine Singular y ūthanāthaḥ2.8.36 Masculine Singular y ūthapaḥ y uvā2.6.42 Masculine Singular vay asthaḥ , taruṇaḥ devay onay aḥ 1.1.11 Feminine Plural demigods śāky amuniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodaniḥ , gautamaḥ , arkabandhuḥ , māy ādevīsutaḥ , śāky asiṃhaḥ buddha pāñcajany aḥ Masculine Singular counch of krishna murāry aśvāḥ Masculine Plural vināy akaḥ Masculine Singular gaṇādhipaḥ , ekadantaḥ , herambaḥ , lambodaraḥ , vighnarājaḥ , gajānanaḥ , dvaimāturaḥ ganesh kārtikey aḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuley aḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik vaijay antaḥ Masculine Singular the palace of indra jay antaḥ Masculine Singular pākaśāsaniḥ the son of indra vy omay ānam 1.1.49 Neuter Singular vimānam the car of indra pīy ūṣam 1.1.51 Neuter Singular amṛtam , sudhā the food of gods svarvaidy au Masculine Dual nāsaty au , aśvinau , dasrau , āśviney au , aśvinīsutau ashvin atiśay aḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , aty artham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive dy auḥ 1.2.1 Feminine Singular vy oma , nabhaḥ , anntam , viy at , vihāy aḥ , dy uḥ , meghādhvā , dy auḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāy asaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky diśy am Neuter Singular relating to the quarters of the sky or to the horizon dikpatay aḥ 1.3.2 Masculine Plural the lord of quarters and the points dikkariṇy aḥ 1.3.4 Feminine Plural the female elephant abhy antaram Neuter Singular antarālam included space abhriy am Masculine Singular belonging to clouds meghajy otiḥ Masculine Singular irammadaḥ a flash of lighting indrāy udham Neuter Singular śakradhanuḥ , rohitam rainbow avaśy āy aḥ Masculine Singular tuṣāraḥ , tuhinam , himam , prāley am , mahikā , nīhāraḥ frost agasty aḥ Masculine Singular kumbhasambhavaḥ , maitrāvaruṇiḥ agyasta, the sage dākṣāy aṇy aḥ Feminine Plural star in the southern scale aśvay uk 1.3.21 Feminine Singular aśvinī the head of aries puṣy aḥ Masculine Singular sidhy aḥ , tiṣy aḥ physails feloxuosa rauhiṇey aḥ Masculine Singular budhaḥ , saumy aḥ mercury sūry asūtaḥ Masculine Singular aruṇaḥ , anūruḥ , kāśy apiḥ , garuḍāgrajaḥ the dawn praty ūṣaḥ Masculine Singular aharmukham , kaly am , uṣaḥ , praty uṣaḥ , prabhātam dawn sandhy ā 1.4.3-4 Feminine Singular pitṛprasūḥ evening trisandhy am Neuter Singular periods of the day jy autsnī Feminine Singular a moonlit night amāvāsy ā Feminine Singular amāvasy ā a year agny utpātaḥ Masculine Singular upāhitaḥ meteor ay anam Neuter Singular a year jy aiṣṭhaḥ 1.4.16 Masculine Singular śukraḥ jaishtha nabhasy aḥ 1.4.17 Masculine Singular prauṣṭhapadaḥ , bhādraḥ , bhādrapadaḥ foggy, misty śvaḥśrey asam Neuter Singular śivam , kuśalam , bhāvukam , kaly āṇam , śastam , bhavy am , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right ay aḥ Masculine Singular good luck vy aktiḥ 1.5.1 Feminine Singular pṛthagātmatā individual adhy āhāraḥ Masculine Singular tarkaḥ , ūhaḥ reasoning nirṇay aḥ 1.5.3 Masculine Singular niścay aḥ decision midhy ādṛṣṭiḥ Feminine Singular nāstikatā heterodox or kerssry vy āpādaḥ Masculine Singular drohacintanam malice viṣay āḥ 1.5.7 Masculine Plural one object of sense karmendriy am Neuter Singular pādaḥ , pāy uḥ , upasthaḥ , vāk , pāṇiḥ organ of action dhīndriy am 1.5.8 Neuter Singular ghrāṇaḥ , rasanā , tvak , manaḥ , netram , śrotram an intellectual organ śy āvaḥ Masculine Singular kapiśaḥ brown vy āhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bhāṣitam , vacanam speech vāky am Neuter Singular sentence tray ī Feminine Singular the rig the yajuand the sama veda ākhy āy ikā Feminine Singular upalabdhārthā tale samasy ā Feminine Singular samāsārthā a part of a stanza to be completed āhvay aḥ 1.6.8 Masculine Singular nāma , ākhy ā , āhvā , abhidhānam , nāmadhey am name upany āsaḥ 1.6.9 Masculine Singular vāṅmukham statement prativāky am 1.6.10 Neuter Singular uttaram an answer mithy ābhiy ogaḥ Masculine Singular abhy ākhy ānam a groundless demand mithy ābhiśaṃsanam Neuter Singular abhiśāpaḥ a false acqusition pāruṣy am 1.6.14 Neuter Singular ativādaḥ harshness kaly ā 1.6.18 Masculine Singular good grāmy am 1.6.19 Masculine Singular aślīlam rustic saty am 1.2.23 Masculine Singular tathy am , ṛtam , samy ak truth vādy am Neuter Singular vāditram , ātody am a musical instrument aṅky aḥ 1.7.5 Masculine Singular āliṅgy aḥ , ūrdhvakaḥ drum, a synonm of mridanga vādy aprabhedāḥ Masculine Plural paṇavaḥ , ḍamaruḥ , maḍḍuḥ , ḍiṇḍimaḥ , jharjharaḥ , mardavaḥ a sort of small drum shaped like an hour-glass and generally used by kaapaalikas nṛty aḥ Neuter Singular the name of low spped regarding dance lay aḥ Masculine Singular time in music (of three kinds - druta, madhya, and vilambita) taury atrikam 1.7.10 Neuter Singular nāṭy am symphony ( dancing, singing instrumental toghether) abrahmaṇy am Neuter Singular sacred rāṣṭriy aḥ Masculine Singular king's brother in law vy añjakaḥ Masculine Singular abhinay aḥ gesture kāruṇy am Neuter Singular kṛpā , day ā , anukampā , anukrośaḥ , karuṇā , ghṛṇā pity vismay aḥ Masculine Singular adbhutam , āścary am , citram surprise abhidhy ā Feminine Singular coveting another property asūy ā 1.7.24 Feminine Singular envy many uḥ Masculine Singular śokaḥ , śuk greif or sorrow vīry am 1.7.29 Neuter Singular vigour vy ājaḥ Masculine Singular apadeśaḥ , lakṣy am disguise pralay aḥ 1.7.33 Masculine Singular naṣṭaceṣṭatā fainting āhay am Masculine Singular belonging of a snake viṣavaidy aḥ Masculine Singular jāṅgulikaḥ a dealer in antidotes vy ālagrāhī 1.8.11 Masculine Singular ahituṇḍakaḥ a snake charmer āpy am Masculine Singular ammay am watery nāvy am Neuter Singular navigable sāṃy ātrikaḥ Masculine Singular potavaṇik a voyaging merchant niy āmakaḥ Masculine Singular potavāhaḥ the crew samudriy am Masculine Singular objects of sea ānāy aḥ Masculine Singular jālam a net matsy ādhānī Feminine Singular kuveṇī a fish basket jalāśay aḥ Masculine Singular jalādhāraḥ a lake or pond khey am Neuter Singular parikhā a moat or ditch karatoy ā Feminine Singular sadānīrā karatoya(river) kuly ā Feminine Singular a canal prācy aḥ 2.1.6 Masculine Singular udīcy aḥ Masculine Singular praty antaḥ Masculine Singular mlecchadeśaḥ madhy adeśaḥ 2.1.7 Masculine Singular madhy amaḥ āry āvartaḥ Masculine Singular puṇy abhūmiḥ jalaprāy am 2.1.10 Masculine Singular anūpam , kacchaḥ pary antabhūḥ Feminine Singular parisaraḥ ay anam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , pady ā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ vy adhvaḥ 2.1.16 Masculine Singular kāpathaḥ , duradhvaḥ , vipathaḥ , kadadhvā gavy ūtiḥ Feminine Singular dy āvāpṛthivy au Feminine Dual rodasī , divaspṛthivy au , rodasy au , dy āvābhūmī rathy ā Feminine Singular pratolī , viśikhā cay aḥ Masculine Singular vapram caity am Neuter Singular āy atanam vātāy anam Neuter Singular gavākṣaḥ harmy am Masculine Singular upakāry ā Feminine Singular upakārikā uday aḥ 2.3.2 Masculine Singular pūrvaparvataḥ upaty akā Feminine Singular adhity akā 2.3.7 Feminine Singular mahāraṇy am Neuter Singular araṇy ānī vany ā Feminine Singular vānaspaty aḥ Masculine Singular abandhy aḥ 2.4.5 Masculine Singular phalegrahiḥ bandhy aḥ Masculine Singular aphalaḥ , avakeśī ucchāy aḥ Masculine Singular utsedhaḥ , ucchray aḥ parivy ādhaḥ 2.4.30 Masculine Singular vidulaḥ , nādey ī , ambuvetasaḥ ny agrodhaḥ 2.4.32 Masculine Singular vaṭaḥ , bahupāt nādey ī Feminine Singular bhūmijambukā prakīry aḥ 2.2.48 Masculine Singular pūtikarajaḥ , pūtikaḥ , kalimārakaḥ gāy atrī 2.2.49 Feminine Singular bālatanay aḥ , khadiraḥ , dantadhāvanaḥ vy āghrapucchaḥ 2.2.50 Masculine Singular vy aḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gandharvahastakaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ śy āmā 2.2.55 Feminine Singular govandanī , priy akaḥ , viśvaksenā , priy aṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvay ā , gandhaphalī , phalinī tiṣy aphalā 2.2.57 Masculine Singular āmalakī , amṛtā , vay asthā abhay ā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avy athā , śrey asī , harītakī , kāy asthā , cetakī , amṛtā , pathy ā cāmpey aḥ 2.2.63 Masculine Singular campakaḥ , hemapuṣpakaḥ cāmpey aḥ 2.2.65 Masculine Singular kesaraḥ , nāgakesaraḥ , kāñcanāhvay aḥ jay ā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijay antikā , jay antī , jay aḥ , agnimanthaḥ , nādey ī , gaṇikārikā , śrīparṇam tṛṇaśūny am Neuter Singular mallikā , bhūpadī , śītabhīruḥ mādhy am Masculine Singular kundam sairey akaḥ Masculine Singular jhiṇṭī cavy am Neuter Singular cavikam śāley aḥ Masculine Singular śītaśivaḥ , chatrā , madhurikā , misiḥ , miśrey aḥ śy āmā Feminine Singular pālindī , suṣeṇikā , kālā , masūravidalā , ardhacandrā , kālameṣikā jy autsnī Feminine Singular jālī , paṭolikā kālānusāry am Feminine Singular śailey am , vṛddham , aśmapuṣpam , śītaśivam gajabhakṣy ā Feminine Singular suvahā , hlādinī , surabhī , rasā , maheraṇā , kundurukī , sallakī vy ādhiḥ Masculine Singular utpalam , kuṣṭham , paribhāvy am , vy āpy am , pākalam vy āḍāy udham Neuter Singular cakrakārakam , vy āghranakham , karajam taṇḍulīy aḥ Masculine Singular alpamāriṣaḥ viśaly ā Feminine Singular agniśikhā , anantā , phalinī , śakrapuṣpī hay apucchī Feminine Singular māṣaparṇī , mahāsahā , kāmbojī vāy asolī Feminine Singular svādurasā , vay asthā avy athā Feminine Singular cāraṭī , padmacāriṇī , aticarā , padmā kāmpily aḥ Feminine Singular rocanī , karkaśaḥ , candraḥ , raktāṅgaḥ viṣvaksenapriy ā Feminine Singular badarā , gṛṣṭiḥ , vārāhī tṛṇy ā Feminine Singular naḍy ā 1.4.168 Feminine Singular vy āghraḥ 2.5.2 Masculine Singular śārdūlaḥ , dvīpī aiṇey am Masculine Singular paśujātay aḥ Feminine Plural dāty ūhaḥ Masculine Singular kālakaṇṭhakaḥ atāy ī Masculine Singular cillaḥ dākṣāy y aḥ 2.5.24 Masculine Singular gṛdhraḥ khady otaḥ 2.5.31 Masculine Singular jy otiriṅgaṇaḥ may ūraḥ 2.5.32 Masculine Singular meghanādānulāsī , nīlakaṇṭhaḥ , bhujaṅgabhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī khagagatikriy ā 2.5.39 Feminine Plural kulāy aḥ 2.5.40 Masculine Singular nīḍam nikāy aḥ 2.5.44 Masculine Singular māy ūram 2.5.45 Neuter Singular manuṣy aḥ 2.6.1 Masculine Singular mānuṣaḥ , marty aḥ , manujaḥ , mānavaḥ , naraḥ bhoginy aḥ 2.6.5 Feminine Plural svay ambarā 2.6.7 Feminine Singular vary ā , patiṃvarā kany ā 2.6.8 Feminine Singular kumārī madhy amā 2.6.8 Feminine Singular dṛṣṭarajāḥ ary āṇī 2.6.14 Feminine Singular ary ā kṣattriy ā 2.6.14 Feminine Singular kṣatriy āṇī upādhy āy ī 2.6.14 Feminine Singular upādhy āy ā ācāry ā 2.6.14 Feminine Singular ācāry ānī 2.6.15 Feminine Singular ary ī 2.6.15 Feminine Singular kṣatriy ī 2.6.15 Feminine Singular upādhy āy ānī 2.6.15 Feminine Singular upādhy āy ī kāty āy anī 2.6.17 Feminine Singular gāṇikay aḥ 2.6.22 Neuter Singular pārastraiṇey aḥ 2.6.24 Masculine Singular paitṛṣvasey aḥ 2.6.25 Masculine Singular paitṛṣvasrīy a bāndhakiney aḥ 2.6.26 Masculine Singular bandhulaḥ , asatīsutaḥ , kaulaṭeraḥ , kaulaṭey aḥ kaulaṭiney aḥ 2.6.26 Masculine Singular kaulaṭey aḥ apaty am 2.6.28 Neuter Singular tokam pitṛvy aḥ 2.6.31 Masculine Singular śy ālaḥ 2.6.32 Masculine Singular bhāginey aḥ 2.6.32 Masculine Singular svasrīy a jñātey am 2.6.35 Neuter Singular garbhāśay aḥ 2.6.38 Masculine Singular jarāy uḥ , ulbam tāruṇy am 2.6.40 Neuter Singular y auvanam stanaṃdhay ī 2.6.41 Masculine Singular uttānaśay ā , ḍimbhā , stanapā varṣīy ān 2.6.43 Masculine Singular daśamī , jy āy ān anāmay am 2.6.50 Neuter Singular ārogy am kṣay aḥ 2.6.51 Masculine Singular śoṣaḥ , y akṣmā āmay āvī 2.6.58 Masculine Singular āturaḥ , abhy amitaḥ , abhy āntaḥ , vikṛtaḥ , vy ādhitaḥ , apaṭuḥ ny ubjaḥ 2.6.61 Masculine Singular māy uḥ 2.6.63 Masculine Singular pittam hṛday am 2.6.65 Neuter Singular hṛt many ā 2.6.65 Feminine Singular madhy amam 2.6.80 Neuter Singular madhy aḥ , avalagnam madhy amā 2.6.83 Feminine Singular vy āmaḥ 2.6.88 Masculine Singular śīrṣaṇy aḥ 2.6.99 Masculine Singular śirasy aḥ nepathy am 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhanam bālapāśy ā 2.6.104 Feminine Singular pāritathy ā patrapāśy ā 2.6.104 Feminine Singular lalāṭikā graivey akam 2.6.105 Neuter Singular kaṇṭhabhūṣā śatay aṣṭikaḥ 2.6.106 Masculine Singular devacchandaḥ key ūram 2.6.108 Neuter Singular aṅgadam aṅgalīy akaḥ 2.6.108 Masculine Singular ūrmikā vastray oniḥ 2.6.111 Feminine Singular kauśey am 2.6.112 Masculine Singular kṛmikośottham udgamanīy am 2.6.113 Neuter Singular bahumūly am 2.6.114 Neuter Singular mahādhanam āy āmaḥ 2.6.115 Masculine Singular dairghy am , ārohaḥ antarīy am 2.6.118 Neuter Singular paridhānam , adhoṃśukam , upasaṃvy ānam dūṣy am 2.6.121 Neuter Singular jāy akam 2.6.126 Neuter Singular kālīy akam , kālānusāry am maṅgaly ā 2.6.128 Feminine Singular pāy asaḥ 1.2.129 Masculine Singular saraladravaḥ , śrīvāsaḥ , vṛkadhūpaḥ , śrīveṣṭaḥ māly am 1.2.136 Neuter Singular mālā , srak śay y ā 1.2.138 Feminine Singular śay anīy am , śay anam pary aṅkaḥ 1.2.138 Masculine Singular khaṭvā , mañcaḥ , paly aṅkaḥ vy ajanam 1.2.140 Neuter Singular tālavṛntakam śrotriy aḥ 2.7.6 Masculine Singular chāndasaḥ upādhy āy aḥ 2.7.7 Masculine Singular adhy āpakaḥ ācāry aḥ 2.7.9 Masculine Singular ijy āśīlaḥ 2.7.10 Masculine Singular satīrthy aḥ 2.7.14 Masculine Singular ekaguruḥ aitihy am 2.7.14 Masculine Singular itiha samajy ā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat adhvary uḥ 2.7.19 Masculine Singular tray oऽgnay aḥ 2.7.21 Masculine Plural samūhy aḥ 2.7.22 Masculine Singular paricāy y aḥ , upacāy y aḥ ānāy y aḥ 2.7.22 Masculine Singular pṛṣadājy am 2.7.26 Neuter Singular havy am 2.7.26 Neuter Singular kavy am 2.7.26 Neuter Singular ty āgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśanam , vitaraṇam , utsarjanam , apavarjanam , pratipādanam , viśrāṇanam , dānam , nirvapaṇam , sparśanam , visarjanam , vihāy itam anvāhāry am 2.7.33 Neuter Singular pary eṣaṇā 2.7.34 Feminine Singular parīṣṭiḥ adhy eṣaṇā 2.7.35 Feminine Singular saniḥ arghy am 2.7.35 Masculine Singular pādy am 2.7.35 Masculine Singular ātithy am 2.7.35 Masculine Singular pary aṭanam 2.7.38 Neuter Singular vrajy ā , aṭāṭy ā cary ā 2.7.38 Feminine Singular upāty ay aḥ 2.7.41 Masculine Singular atipātaḥ , pary ay aḥ niy amaḥ 2.7.41 Masculine Singular vratam puṇy akam 2.7.41 Neuter Singular mukhy aḥ 2.7.44 Masculine Singular vācaṃy amaḥ 2.7.46 Masculine Singular muniḥ sthaṇḍilaśāy ī 2.7.48 Masculine Singular sthāṇḍilaḥ svādhy āy aḥ 2.7.51 Masculine Singular japaḥ niy amaḥ 2.7.53 Masculine Singular kāy am 2.7.55 Neuter Singular brāhmy am 2.7.55 Neuter Singular prāy aḥ 2.7.57 Masculine Singular vrāty aḥ 2.7.58 Masculine Singular saṃskārahīnaḥ jany aḥ 2.7.62 Masculine Singular kṣatriy aḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājany aḥ , bāhujaḥ adhy akṣaḥ 2.8.6 Masculine Singular adhikṛtaḥ sthāy ukaḥ 2.8.7 Masculine Singular kanakādhy akṣaḥ 2.8.7 Masculine Singular bhaurikaḥ rūpy ādhy akṣaḥ 2.8.7 Masculine Singular naiṣkikaḥ vay asy aḥ 2.8.10 Masculine Singular savay ā , snigdhaḥ sakhy am 2.8.12 Neuter Singular sāptapadīnam dūty am 2.8.16 Neuter Singular rājy āṅgāni 2.8.16 Neuter Singular upāy acatuṣṭay am 2.8.19 Neuter Singular rahasy am 2.8.21 Masculine Singular ny āy aḥ 2.8.23 Masculine Singular abhreṣaḥ , kalpaḥ ny āy y am 2.8.24 Masculine Singular y uktam , aupay ikam , labhy am , bhajamānam , abhinītam dvipādy aḥ 2.8.27 Masculine Singular āy atiḥ 2.8.29 Feminine Singular ahibhay am 2.8.31 Neuter Singular niry āṇam 2.8.38 Neuter Singular dūṣy ā 2.8.42 Feminine Singular kakṣy ā , varatrā ājāney aḥ 2.8.44 Masculine Singular hay āḥ 2.8.45 Masculine Singular aśvamedhīy aḥ 2.8.45 Masculine Singular y ay uḥ pṛṣṭhy aḥ 2.8.46 Masculine Singular sthaurī rathy aḥ 2.8.46 Masculine Singular kaśy am 2.8.47 Neuter Singular āśvīy am 2.8.48 Neuter Singular āśvam hasty ārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , hastipakaḥ , niṣādī jay y aḥ 2.8.75 Masculine Singular jey aḥ 2.8.76 Masculine Singular abhy amitry aḥ 2.8.76 Masculine Singular abhy amitrīy aḥ , abhy amitrīṇaḥ aty antīnaḥ 2.8.77 Masculine Singular sāṃy ugīnaḥ 2.8.79 Masculine Singular vy ūhaḥ 2.8.80 Masculine Singular praty āsāraḥ 2.8.80 Masculine Singular vy ūhaparṣṇiḥ jy ā 2.8.86 Feminine Singular maurvī , śiñjinī , guṇaḥ lakṣy am 2.8.87 Neuter Singular lakṣam , śaravy am śarābhy āsaḥ 2.8.87 Masculine Singular upāsanam śaly am 2.8.94 Masculine Singular śaṅkuḥ niy uddham 2.8.108 Neuter Singular bāhuy uddham abhy avaskandanam 2.8.112 Neuter Singular abhy āsādanam vijay aḥ 2.8.112 Masculine Singular jay aḥ parājay aḥ 2.8.117 Masculine Singular bhaṅgaḥ mṛty uḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , aty ay aḥ , kāladharmaḥ , nāśaḥ , pralay aḥ , pañcatā , nidhanam āy uḥ Masculine Singular jīvitakālaḥ vaiśy a 2.9.1 Masculine Singular viṭ , ūravy aḥ , ūrujaḥ , ary aḥ , bhūmispṛk saty ānṛtam 2.9.3 Neuter Singular amṛtam pray ogaḥ 2.9.4 Masculine Singular vṛddhajīvikā , kusīdam pray oktṛ 2.9.5 Masculine Singular vraihey aśāley am 2.9.6 Masculine Singular tily am 2.9.7 Masculine Singular tailīnam śamy ā 2.9.14 Feminine Singular y ugakīlakaḥ dhāny am 2.9.22 Neuter Singular vrīhiḥ , stambakariḥ dhāny am 2.9.24 Masculine Singular ṛddham , āvasitam śamīdhāny aḥ 2.9.24 Neuter Singular śūkadhāny aḥ 2.9.24 Neuter Singular śālay aḥ 2.9.25 Masculine Singular kalamaḥ sy ūta 2.9.27 Masculine Singular prasevaḥ karkay ā 2.9.31 Feminine Singular āluḥ , galantikā pāky am 2.9.43 Neuter Singular biḍam matsy aṇḍī 2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ sy ādrasālā 2.9.44 Feminine Singular kṣīravikṛtiḥ pray astam 2.9.46 Masculine Singular susaṃskṛtam tuly am 2.9.47 Masculine Singular bhāvitam pūy aḥ 2.9.48 Masculine Singular apūpaḥ , piṣṭakaḥ gavy am 2.9.51 Masculine Singular pay asy a 2.9.52 Masculine Singular ghṛtamājy am 2.9.53 Neuter Singular ājy am , haviḥ , sarpiḥ haiy aṅgavīnam 2.9.53 Neuter Singular pīy ūṣaḥ 2.9.55 Masculine Singular sauhity am 2.9.57 Neuter Singular tarpaṇam , tṛptiḥ ārṣabhy aḥ 2.9.63 Masculine Singular gopatiḥ , iṭcaraḥ nasy otaḥ 2.9.64 Masculine Singular y ugapārśvagaḥ māhey ī 2.9.67 Feminine Singular ekahāy anī 2.9.69 Feminine Singular caturhāy aṇī try abdā 2.9.69 Feminine Singular bandhy ā bandhy ā 2.9.70 Feminine Singular baṣkay aṇī 2.9.72 Feminine Singular sukhasaṃdohy ā kray ikaḥ 2.9.80 Masculine Singular vaṇijy ā vāṇijy am 2.9.80 Neuter Singular vasnaḥ , avakray aḥ mūly am 2.9.80 Neuter Singular paripaṇaḥ , mūladhanam kray aḥ 2.9.82 Masculine Singular krey am 2.9.82 Masculine Singular paṇitavy am , paṇy am vikrey am 2.9.83 Masculine Singular saty ākṛtiḥ , saty aṅkāraḥ saty āpanam 2.9.83 Neuter Singular vikray aḥ pādastrīy aḥ 2.9.90 Masculine Singular bhāgaḥ , vaṇṭakaḥ dravy am 2.9.90 Neuter Singular kośaḥ hiraṇy am 2.9.92 Neuter Singular rupy am 2.9.92 Neuter Singular harinmaṇiḥ , gārutmatam , aśmagarbhaḥ pady arāgaḥ 2.9.93 Masculine Singular mauktikam cakṣuṣy ā 2.9.103 Feminine Singular puṣpakam , kusumāñjanam , puṣpaketu māhiṣy aḥ 2.10.3 Masculine Singular tantuvāy aḥ 2.10.6 Masculine Singular kuvindaḥ māy ākāraḥ 2.10.11 Masculine Singular prātihārakaḥ bhṛty aḥ 2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopy akaḥ , dāsey aḥ , bhujiṣy aḥ , niy ojy aḥ , dāsaḥ , praiṣy aḥ , ceṭakaḥ , dāseraḥ vy ādhaḥ 2.10.19 Masculine Singular mṛgavadhājīvaḥ , mṛgay uḥ , lubdhakaḥ grāmy asūkaraḥ 2.10.23 Masculine Singular mṛgay ā 2.10.24 Neuter Singular mṛgavy am , ākheṭaḥ , ācchodanam ghaṭīy antram 2.10.27 Neuter Singular udghāṭanam vy ūtiḥ 2.10.28 Feminine Singular vāṇiḥ śiky aṃ 2.10.30 Feminine Singular kācaḥ padāy atā 2.10.31 Feminine Singular anupadīnā samastuly aḥ 2.10.37 Neuter Singular samānaḥ , samaḥ , tuly aḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ mūly am 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇy am , bhṛtiḥ , karmaṇy ā , nirveśaḥ , vetanam , bhṛty ā dy ūtaḥ 2.10.45 Masculine Singular paṇaḥ , akṣavatī , kaitavam pariy āṇaḥ 2.10.46 Masculine Singular hṛday āluḥ 3.1.1 Masculine Singular suhṛday aḥ pūjy aḥ 3.1.3 Masculine Singular pratīkṣy aḥ sāṃśay ikaḥ 3.1.3 Masculine Singular saṃśay āpannamānasaḥ dakṣaṇīy aḥ 3.1.3 Masculine Singular dakṣiṇy aḥ , dakṣiṇārhaḥ kuṭumbavy āpṛtaḥ 3.1.11 Masculine Singular abhy āgārikaḥ , upādhiḥ nivāry aḥ 3.1.11 Masculine Singular sattvasampattiḥ day āluḥ 3.1.14 Masculine Singular kāruṇikaḥ , kṛpāluḥ , sūrataḥ kriy āvān 3.1.16 Masculine Singular ādy ūnaḥ 3.1.20 Masculine Singular audarikaḥ vidhey aḥ 3.1.23 Masculine Singular vinay agrāhī , vacanesthitaḥ , āśravaḥ vaśy aḥ 3.1.23 Masculine Singular praṇey aḥ gṛhay āluḥ 3.1.25 Masculine Singular grahītā śay itaḥ 3.1.32 Masculine Singular nidrāṇaḥ viṣvady ūṅ 3.1.33 Masculine Singular tiry aṅ 3.1.33 Masculine Singular garhy avādī 3.1.34 Masculine Singular kadvadaḥ praty ādiṣṭaḥ 3.1.39 Masculine Singular nirastaḥ , praty ākhy ātaḥ , nirākṛtaḥ bhay adrutaḥ 3.1.41 Masculine Singular kāndiśīkaḥ vy asanārtaḥ 3.1.42 Masculine Singular uparaktaḥ vy ākulaḥ 3.1.42 Masculine Singular vihastaḥ kaśy aḥ 3.1.43 Masculine Singular kaśy aḥ dveṣy aḥ 3.1.43 Masculine Singular kaśārhaḥ badhy aḥ 3.1.44 Masculine Singular śīrṣacchedy aḥ musaly aḥ 3.1.44 Masculine Singular vanīy akaḥ 3.1.48 Masculine Singular y ācakaḥ , arthī , y ācānakaḥ , mārgaṇaḥ śubhaṃy uḥ 3.1.49 Masculine Singular śūbhānvitaḥ divy opādukaḥ 3.1.49 Masculine Singular nṛgavādy ā 3.1.49 Masculine Singular jarāy ujaḥ śūny am 3.1.57 Masculine Singular vaśikam , tuccham , riktakam aty alpam 3.1.62 Masculine Singular aṇīy aḥ , alpiṣṭham , alpīy aḥ , kanīy aḥ gaṇanīy am 3.1.64 Masculine Singular gaṇey am dvīy aḥ 3.1.67 Masculine Singular sudūram , daviṣṭham dīrghamāy atam 3.1.68 Masculine Singular āy atam vy astaḥ 3.1.71 Masculine Singular apraguṇaḥ , ākulaḥ kālavy āpī 3.1.72 Masculine Singular kūṭasthaḥ praty agraḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abhinavaḥ , navy aḥ , navīnaḥ praty akṣam 3.1.78 Masculine Singular aindriy akam apraty akṣam 3.1.78 Masculine Singular atīndriy am prasavy aḥ 3.1.83 Masculine Singular apaṣṭhu , pratikūlam , apasavy am savy aṃ 3.1.83 Masculine Singular apasavy aṃ 3.1.83 Masculine Singular ny astaḥ 3.1.87 Masculine Singular nisṛṣṭam udgūrṇody ate 3.1.88 Masculine Singular udy ataḥ saṃy ojitaḥ 3.1.91 Masculine Singular upahitaḥ prāpy am 3.1.92 Masculine Singular gamy am , samāsādy am sy annam 3.1.92 Masculine Singular snutam , rīṇam , srutam anāy asakṛtam 3.1.94 Masculine Singular phāṇṭam ty aktam 3.1.108 Masculine Singular vidhutam , samujjhitam , dhūtam , utsṛṣṭam , hīnam kriy ā 3.2.1 Feminine Singular sākaly avacanam 3.2.2 Neuter Singular parāy aṇam hetuśūny ā 3.2.2 Feminine Singular vilakṣaṇam kāmy adānam 3.2.3 Neuter Singular vaśakriy ā 3.2.4 Feminine Singular saṃvananam prary āptiḥ 03.04.2005 Feminine Singular paritrāṇam , hastavāraṇam sampradāy aḥ 03.04.2007 Masculine Singular āmnāy aḥ kṣay aḥ 03.04.2007 Feminine Singular kṣiy ā kṣiy ā 03.04.2007 Masculine Singular vy adhaḥ 03.04.2008 Masculine Singular vedhaḥ nay aḥ 3.4.9 Masculine Singular nāy aḥ jy āniḥ 3.4.9 Feminine Singular nirjīrṇiḥ viṣay aḥ 3.4.11 Masculine Singular āśay aḥ udy amaḥ 3.4.11 Neuter Singular guraṇam unnay aḥ 3.4.12 Masculine Singular unnāy aḥ śray aṇam 3.4.12 Neuter Singular śrāy aḥ jay aḥ 3.4.12 Masculine Singular jay anam abhiy ogaḥ 3.4.13 Masculine Singular abhigrahaḥ praty āhāraḥ 2.4.16 Masculine Singular upādānam vy ay aḥ 2.4.17 Masculine Singular jāgary ā 2.4.19 Feminine Singular jāgarā abhiprāy aḥ 2.4.20 Masculine Singular āśay aḥ , chandaḥ parisary ā 2.4.21 Feminine Singular parīsāraḥ vy āsaḥ 2.4.22 Masculine Singular paricay aḥ 2.4.23 Masculine Singular saṃstavaḥ praṇay aḥ 2.4.25 Masculine Singular praśray aḥ praty utkramaḥ 2.4.26 Masculine Singular pray ogārthaḥ avanāy aḥ 2.4.27 Masculine Singular nipātanam praty ākhy ānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasanam , praty ādeśaḥ upaśāy aḥ 2.4.32 Masculine Singular viśāy aḥ vipary āsaḥ 2.4.33 Masculine Singular vy aty ay aḥ , vipary ay aḥ , vy aty āsaḥ māṇavy am 2.4.40 Neuter Singular sahāy atā 2.4.40 Feminine Singular haly ā 2.4.41 Feminine Singular brāhmaṇy am 2.4.41 Neuter Singular vāḍavy am mānuṣy akam 2.4.42 Neuter Singular bhuvanam , janaḥ sāy akaḥ 3.3.2 Masculine Singular utsaṅgaḥ , cihnaḥ vināy akaḥ 3.3.6 Masculine Singular jy otsnikā , ghoṣaḥ piṇy ākaḥ 3.3.9 Masculine Singular śaśāṅkaḥ vy alīkam 3,.3.12 Neuter Singular śalalaḥ , ainasaḥ , dambhaḥ nāy akaḥ 3.3.19 Masculine Singular grāmaḥ , phalakaḥ pary aṅkaḥ 3.3.19 Masculine Singular dhīvaraḥ may ūkhaḥ 3.3.23 Masculine Singular śailaḥ , vṛkṣaḥ vy uṣṭiḥ 3.3.44 Feminine Singular dakṣaḥ , amandaḥ , agadaḥ jy eṣṭhaḥ 3.3.47 Masculine Singular gauḥ , bhūḥ , vāk vy āḍaḥ 3.3.48 Masculine Singular ninditaḥ , vargaḥ , avasaraḥ , vāri , daṇḍaḥ , bāṇaḥ vy ūḍhaḥ 3.3.51 Masculine Singular dy ūtāsiṣuutsṛṣṭam , bhṛtiḥ , mūly am , dhanam avy aktaḥ 3.3.68 Masculine Singular prakaraṇam , prakāraḥ , kārtsny am , vārtā vy aktaḥ 3.3.69 Masculine Singular y amaḥ , siddhāntaḥ , daivam , akuśalakarma āy atiḥ 3.3.78 Feminine Singular bālukā aty āhitam 3.3.84 Neuter Singular rupy am abhiprāy aḥ 3.3.95 Masculine Singular candraḥ , agniḥ , arkaḥ dāy ādaḥ 3.3.95 Masculine Singular trātā , dāruṇaḥraṇaḥ , sārāvaḥ , ruditam ny agrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhakam , vy asanam pratiy atnaḥ 3.3.114 Masculine Singular candraḥ , agniḥ , arkaḥ hāy anaḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣukābdaḥ vy añjanam 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tantram , sanniviṣṭhaḥ udy ānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajy ā , mṛtasaṃskāraḥ , gatiḥ , dravy opapādanam , nirvartanam vy utthānam 3.3.125 Neuter Singular tithibhedaḥ , kṣaṇaḥ niry ātanam 3.3.127 Neuter Singular guhy am , akāry am vy asanam 3.3.127 Neuter Singular saṅgatiḥ , ratiḥ śy āmaḥ 3.3.151 Masculine Singular pratīpaḥ , valguḥ śy āmā 3.3.151 Neuter Singular kutsitaḥ , ny ūnaḥ tārkṣy aḥ 3.3.153 Masculine Singular svāmī , vaiśy aḥ kṣay aḥ 3.3.153 Masculine Singular puṣy aḥ , kaliy ugam śvaśury aḥ 3.3.154 Masculine Singular avasaraḥ , kramaḥ bhrātṛvy aḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ parjany aḥ 3.3.154 Masculine Singular dīrghadveṣaḥ , anutāpaḥ ary aḥ 3.3.154 Masculine Singular asākaly am , gajānāṃmadhy amaṃgatam tiṣy aḥ 3.3.155 Masculine Singular śapathaḥ , ācāraḥ , kālaḥ , siddhāntaḥ , saṃvit pary āy aḥ 3.3.155 Masculine Singular vipat , vy asanam , aśubhaṃdaivam praty ay aḥ 3.3.155 Masculine Singular atikramaḥ , kṛcchraḥ , doṣaḥ , daṇḍaḥ anuśay aḥ 3.3.156 Masculine Singular āpat , y uddhaḥ , āy atiḥ sthūloccay aḥ 3.3.156 Masculine Singular śvaśuraḥ samay aḥ 3.3.157 Masculine Singular paścādavasthāy ibalam , samavāy aḥ anay aḥ 3.3.157 Masculine Singular saṅghātaḥ , sanniveśaḥ aty ay aḥ 3.3.158 Masculine Singular viśrambhaḥ , y ācñā , premā samparāy aḥ 3.3.158 Masculine Singular virodhaḥ pūjy aḥ 3.3.158 Masculine Singular y asy ay ojñātastatraśabdādikam sannay aḥ 3.3.159 Masculine Singular niry āsaḥ saṃsty āy aḥ 3.3.159 Masculine Singular sabhā praṇay aḥ 3.3.159 Masculine Singular bhūmniantagamanam samucchray aḥ 3.3.160 Masculine Singular dainy am , kratuḥ , krudh viṣay aḥ 3.3.160 Masculine Singular upasthaḥ , rahasy aḥ kaṣāy aḥ 3.3.161 Masculine Singular śapathaḥ , tathy aḥ pratiśray aḥ 3.3.161 Masculine Singular balam , prabhāvaḥ prāy aḥ 3.3.161 Masculine Singular bhavy am , guṇāśray am many uḥ 3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣatram) , agniḥ guhy am 3.3.162 Neuter Singular śubhāśubhaṃkarma saty am 3.3.162 Neuter Singular kaśerū , hema vīry am 3.3.162 Neuter Singular dantikā dravy am 3.3.162 Neuter Singular gaurī , śrīḥ ghiṣṇy am 3.3.163 Neuter Singular nāma , śobhā bhāgy am 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāy aḥ , śikṣā , ceṣṭā , saṃpradhāraṇam gāṅgey am 3.3.163 Neuter Singular pratibimbam , anātapaḥ , sūry apriy ā , kāntiḥ viśaly ā 3.3.163 Feminine Singular harmy ādeḥprakoṣṭhaḥ , kañcī , madhy ebhabandhanam vṛṣākapāy ī 3.3.164 Feminine Singular kriy ā , devatā , dhanādibhiḥbhedy aḥ abhikhy ā 3.3.164 Feminine Singular janavādaḥ kriy ā 3.3.165 Feminine Singular antaḥ , adhamaḥ chāy ā 3.3.165 Feminine Singular sajjaḥ , nirāmay aḥ kakṣy ā 3.3.166 Feminine Singular ātmavān , arthātanapetaḥ kṛty ā 3.3.166 Feminine Singular cāru jany am 3.3.167 Masculine Singular praśasty aḥ , rūpam jaghany aḥ 3.3.167 Masculine Singular valguḥ , vāk kaly aḥ 3.3.167 Masculine Singular ny āy y am arthy aḥ 3.3.168 Masculine Singular sundaraḥ , somadaivatam puṇy am 3.3.168 Masculine Singular nivahaḥ , avasaraḥ rūpy am 3.3.168 Masculine Singular prastaraḥ , adhvaraḥ vadāny aḥ 3.3.168 Masculine Singular pitrādy aḥ , gīrpatiḥ madhy am 3.3.169 Masculine Singular y ugam , saṃśay aḥ saumy am 3.3.169 Masculine Singular sādṛṣy am , bhedaḥ pay odharaḥ 3.3.171 Masculine Singular ajātaśṛṅgaḥgauḥ , kāleऽpiaśmaśruḥnā vy agraḥ 3.3.198 Masculine Singular kaṭhinaḥ , nirday aḥ vy ālaḥ 3.3.204 Masculine Singular śilpam , kālabhedaḥ ny akṣam 3.3.233 Masculine Singular tarkaṇaḥ , varṣam adhy akṣaḥ 3.3.233 Masculine Singular sāraṅgaḥ jy otiḥ 3.3.238 Neuter Singular mahaḥ , utsavaḥ vay aḥ 3.3.238 Neuter Singular pady am , abhilāṣaḥ pay aḥ 3.3.241 Neuter Singular hiṃsraḥ jy āy ān 3.3.243 Masculine Singular dalam kanīy ān 3.3.243 Masculine Singular nirbandhaḥ , parāgaḥ , arkāday aḥ varīy ān 3.3.243 Masculine Singular nāgadantakam , dvāram , āpīḍam , kvātharasaḥ sādhīy ān 3.3.243 Masculine Singular tulāsūtram , aśvādiraśmiḥ sādhīy aḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijanaḥ nirvy ūhaḥ 3.3.244 Masculine Singular vṛndaḥ vy ūhaḥ 3.3.246 Masculine Singular pragṛhy am , smṛtiḥ samay ā 3.3.260 Masculine Singular vistāraḥ , aṅgīkṛtiḥ samay ā 2.4.7 Masculine Singular nikaṣā , hiruk prety a 2.4.8 Masculine Singular amutra diṣṭy ā 2.4.10 Masculine Singular samupajoṣam prasahy a 2.4.10 Masculine Singular sāy aṃ 2.4.19 Masculine Singular ady a 2.4.20 Masculine Singular ubhay edy uḥ 2.4.21 Masculine Singular ubhay ady uḥ vidy ut 3.5.2 Feminine Singular niry āsaḥ 3.5.13 Masculine Singular ny uṅkhaḥ 3.5.17 Masculine Singular niy utam 3.5.24 Neuter Singular rājasūy am 3.5.31 Neuter Singular vājapey am 3.5.31 Neuter Singular gady am 3.5.31 Neuter Singular pady am 3.5.31 Neuter Singular māṇiky am 3.5.31 Neuter Singular bhāṣy am 3.5.31 Neuter Singular lokāy atam 3.5.32 Neuter Singular piṇy ākam 3.5.32 Neuter Singular udy ogaḥ 3.5.33 Masculine Singular avy ay am 3.5.34 Masculine Singular kaviy am 3.5.35 Masculine Singular pūy am 3.5.35 Masculine Singular chāy ā 3.5.40 Masculine Singular
y athe 1st semivowel (corresponding to the vowels i - and ī - ,and having the sound of the English y - ,in Bengal usually pronounced j - ). y am. (in prosody) a bacchic ($) y athe actual base of the relative pronoun in declension ([ confer, compare y/ad - and Greek , ]) . y am. (in some senses fr. 1. yā - ,only ) a goer or mover y am. wind y am. joining y am. restraining y am. fame y am. a carriage (?) y am. barley y am. light y am. abandoning y āf. going, a car y āf. restraining, religious meditation y āf. attaining y āf. pudendum muliebre y āf. Name of lakṣmī - . y ā (collateral form of 5. i - ) cl.2 P. ( ) y/āti - (1. plural yāmahe - ; imperfect tense 3. plural ayuḥ - ; ayān - Scholiast or Commentator ; perfect tense yay/au - , yay/ātha - , yay/a - , yay/uḥ - etc.; yaye - ; Aorist ayāsam - or ayāsiṣam - ; subjunctive y/āsat - , yeṣam - , yāsiṣat - ; preceding yāsiṣīṣṭhās - ; future yātā - etc.; yāsyati - ; te - ; infinitive mood yātum - etc.;Ved. infinitive mood y/ai - , y/ātave - or v/ai - ; ind.p. yātv/ā - ; -y/āya - , -yāyam - ), to go, proceed, move, walk, set out, march, advance, travel, journey (often with instrumental case or accusative of the way, especially with gatim - , mārgam - , adhvānam - , panthānam - , padavīm - , yātrām - ) etc. ; to go away, withdraw, retire etc. ; (also with palā yya - ) to flee, escape (with kṣemeṇa - or svasti - ,to escape unscathed ) ; to go towards or against, go or come to, enter, approach, arrive at, reach etc. etc. (with accusative often followed by prati - exempli gratia, 'for example' with gṛham - ,to enter a house;with ripum prati - ,to march against the enemy;with mṛgayām - ,to go out hunting;with śirasāmahīm - ,to bow down to the ground with the head;with prakṛtim - ,to return to one's natural state;with karṇau - ,to come to the ears, be heard;with utsavād utsavam - ,to go from one festival to another;with hastam - in fine compositi or 'at the end of a compound' ,to fall into the hands of;with patham - or gocaram - in fine compositi or 'at the end of a compound' ,to come within range of; especially with the accusative of an abstract noun = to go to any state or condition, become, be exempli gratia, 'for example' vināśaṃ yāti - ,he goes to destruction id est he is destroyed; kāṭhinyaṃ yāti - ,it becomes hard; dveṣyatāṃ yāti - ,he becomes hated;similarly nidhanaṃ - yā - ,to die; nidrāṃ - yā - ,to fall asleep; udayaṃ - yā - ,to rise, said of stars etc.;sometimes also with locative case exempli gratia, 'for example' yāhi rājñah sakāśe - ,go into the presence of the king ;or even with dative case exempli gratia, 'for example' yayatuḥ sva -niveśāya - ,both went home ; na cā tmane kṛpaṇasya dhanaṃ yāti - ,nor does the wealth of the miser go to [i.e. benefit] himself. ; phalebhyo yāti - ,he goes to [fetch] fruits Scholiast or Commentator ) ; to go to for any request, implore, solicit (with two accusative ) ; (with striyam - ) to go to a woman for sexual intercourse ; to go to for any purpose (infinitive mood ) ; often with adverbs exempli gratia, 'for example' with bahir - , to go out ; with adho - , to go down, sink ; with khaṇḍaśo - or dalaśo - , to fall to pieces ; with śata -dhā - , to fall into a hundred pieces ; to extend to (accusative ) ; to last for (accusative ) ; to pass away, elapse (said of time) etc. ; to vanish, disappear (as wealth) ; to come to pass, prosper, succeed ; to proceed, behave, act ; to find out, discover ; to receive or learn (a science) from (ablative ) ; to undertake, undergo (accusative ) ; imperative yātu - , be it as it may : Passive voice yāyate - , to be gone or moved : Causal yāp/ayati - (Aorist ayīyapat - ), to cause to depart, cause to go or march, dismiss ; to cause to go towards (accusative ) (see yāpita - ) ; to direct (the gaze) towards (locative case ) (varia lectio pātayati - ) ; to drive away remove, cure (a disease) ; to cause to pass or elapse, pass or spend (time) etc. ; to live (pāli - yāpeti - ) ; to cause to subsist, support, maintain ; to induce : Desiderative yiyāsati - , to intend or be about to go, desire to proceed etc.: Intensive īyāyate - (?) , to move ; yāyayate - , yāyeti - , yāyāti - grammar y ā(in fine compositi or 'at the end of a compound' ) going, moving (See ṛṇa - - eva - - , tura - - , deva -yā - ). y āf. of 3. ya - q.v y abh cl.1 P. ( ) y/abhati - (or A1. te - ; perfect tense yayābha - grammar ; Aorist ayāpsīt - ; future -yapsy/ati - ; infinitive mood yabhitum - , -yabdhum - ), to have sexual intercourse, futuere etc. etc.: Desiderative yiyapsati - , te - , to desire sexual intercourse y ābham. ( yabh - ) sexual intercourse y abhanan. copulation, sexual intercourse y ābhavatmfn. having sexual intercourse y ābhisind. (instrumental case plural f. of 3. ya - ) whereby, that, in order that y abhy āf. to be carnally known (See /a - - and s/uyabhyā - ). y acin compound for yad - y āc cl.1 P. A1. ( ) y/ācati - , te - (usually A1. in sense of"asking for one's self"; perfect tense yayāca - grammar , yayāce - etc.; Aorist ayācīt - , ciṣṭa - subjunctive yāciṣat - , ṣāmahe - ; preceding yācyāt - grammar ; future yācitā - ; yāciṣyati - , te - etc.; infinitive mood yācitum - etc.; ind.p. yācitvā - , -y/ācya - etc.), to ask, beg, solicit, entreat, require, implore (with double accusative ;or with ablative ,rarely genitive case of Persian ;the thing asked may also be in accusative with prati - ,or in dative case ,or in the beginning of a compound with arthe - ,or artham - ) etc. ; (with p/unar - ) to ask anything back ; (with kanyām - ) to be a suitor for a girl, to ask a girl in marriage from (ablative ,rarely accusative ) or for (kṛte - or arthe - ;also with vivāhā rtham - ) etc. ; to offer or tender anything (accusative ) to (dative case ) ; to promise (?) : Passive voice yācyate - , to be asked ("for", accusative ;rarely of things) etc. ; Causal yāc/ayati - (te - ; Aorist ayayācat - ), to cause to ask or woo ; to request anything (accusative ) for (arthe - ) : Desiderative yiyāciṣate - Va1rtt. 3 : Intensive yāyācyate - , yāyākti - grammar y ācakam. a petitioner, asker, beggar etc. y ācakavṛttif. the occupation or profession of a beggar y ācakīf. a female beggar y ācanan. begging, soliciting, asking (also in marriage) y ācanāf. asking, soliciting, request, petition, entreaty for or solicitation of (compound ) (nām - kṛ - ,to fulfil a request) . y ācanakam. an asker, petitioner, beggar , y ācanīy amfn. to be asked, to be desired or requested (n. also impersonal or used impersonally ) y acchandasmfn. having which metre y acchīla(for -śīla - ) mfn. having which disposition y acchraddha(for -śraddha - ) mfn. having which faith or belief y ācchreṣṭhaSee under 2. yāt - . y ācchreṣṭhamf(/ā - )n. (yāt - + śr - ) the best possible (see yāvac -chr - ). y āci f. a petition, request on y ācikāf. a petition, request on y ācinmfn. (in fine compositi or 'at the end of a compound' ) asking, requesting y āciṣṇumfn. habitually asking or begging, importuning, an importunate person y āciṣṇutāf. the habit of soliciting favours y ācitamfn. asked, begged (borrowed) etc. y ācitamfn. solicited or asked for (anything, accusative ), entreated, importuned y ācitamfn. asked in marriage y ācitamfn. required, requisite, necessary y ācitan. alms obtained by begging y ācitakamfn. borrowed y ācitakan. anything borrowed y ācitavy amfn. to be asked y ācitavy amfn. to be asked for (a girl accusative ) by (instrumental case ) y ācitṛm. an asker, petitioner y ācitṛm. a suitor, wooer y ācñāf. begging, asking for (compound ), asking alms, mendicancy, any petition or request, prayer, entreaty etc. (yācñāṃ - kṛ - ,to fulfil a request) y ācñāf. the being a suitor, making an offer of marriage y ācñābhaṅgam. failure of a request, useless request y ācñājīvanan. subsisting by begging or mendicancy y ācñāprāptamfn. obtained by begging or asking y ācñāvacasn. plural words used in begging or entreating, y ācñy am. ( ) yācñy/ā - f. ( ) equals yācñā - , asking, begging, request. y ācy amfn. to be asked (especially for alms) y ācy amfn. to be wooed ( yācyatā -tā - f. ) y ācy amfn. to be required y ācy an. asking, making a request y ācy atāf. yācya y ad(Nominal verb and accusative sg. n. and base in compound of 3. ya - ), who, which, what, whichever, whatever, that etc. etc. (with correlatives tad - , tyad - , etad - , idam - , adas - , tad etad - , etad tyad - , idaṃ tad - , tad idam - , tādṛśa - , īdṛśa - , īdṛś - , etāvad - ,by which it is oftener followed than preceded;or the correl. is dropped exempli gratia, 'for example' yas tu nā rabhate karma kṣipram bhavati nirdravyaḥ - ,"[he] indeed who does not begin work soon becomes poor" ;or the rel. is dropped exempli gratia, 'for example' andhakam bhartāraṃ na tyajet sā mahā -satī - ,"she who does not desert a blind husband is a very faithful wife" yad - is often repeated to express"whoever","whatever","whichever", exempli gratia, 'for example' yo yaḥ - ,"whatever man"; yā yā - ,"whatever woman"; yo yaj jayati tasya tat - ,"whatever he wins [in war] belongs to him" ; yad yad vadati tad tad bhavati - ,"whatever he says is true", or the two relatives may be separated by hi - ,and are followed by the doubled or single correl. tad - exempli gratia, 'for example' upyate yad dhi yad bījam tat tad eva prarohati - ,"whatever seed is sown, that even comes forth" ;similar indefinite meanings are expressed by the relative joined with tad - exempli gratia, 'for example' yasmai tasmai - ,"to any one whatever", especially in yadvā tadvā - ,"anything whatever";or by yaḥ - with kaśca - , kaścana - , kaścit - ,or [in later language, not in manu - ] ko'pi - exempli gratia, 'for example' yaḥ kaścit - ,"whosoever"; yāni kāni ca mitrāṇi - ,"any friends whatsoever"; yena kenā py upā yena - ,"by any means whatsoever." yad - is joined with tvad - to express generalization exempli gratia, 'for example' śūdrāṃs tvad yāṃs tvad - ,"either the śūdra - s or anybody else" ;or immediately followed by a Persian pronoun on which it lays emphasis exempli gratia, 'for example' yo 'ham - ,"I that very person who"; yas tvaṃ kathaṃ vettha - ,"how do you know?" ;it is also used in the sense of"si quis" exempli gratia, 'for example' striyaṃ spṛśed yaḥ - ,"should any one touch a woman." yad - is also used without the copula exempli gratia, 'for example' andho jaḍaḥ pīṭha sarpī saptatyā sthaviraśca yaḥ - ,"a blind man, an idiot, a cripple, and a man seventy years old" ;sometimes there is a change of construction in such cases exempli gratia, 'for example' ye ca mānuṣāḥ - for mānuṣāṃś -ca - ;the Nominal verb sg. n. yad - is then often used without regard to gender or number and may be translated by"as regards","as for", exempli gratia, 'for example' kṣatraṃ vā etad vanaspatīnāṃ yan nyag -rodhaḥ - ,"as for the nyag -rodha - , it is certainly the prince among trees" ;or by"that is to say","to wit" exempli gratia, 'for example' tato devā etaṃ vajraṃ dadṛśur yad apaḥ - ,"the gods then saw this thunderbolt, to wit, the water" yad - as an adverb conjunction generally ="that", especially after verbs of saying, thinking etc., often introducing an oratio directa with or without iti - ; iti yad - ,at the end of a sentence ="thinking that","under the impression that" exempli gratia, 'for example' yad - also ="so that","in order that","wherefore","whence","as","in as much as","since","because"[the correlative being tad - ,"therefore"],"when","if" etc.; /adha y/ad - ,"even if","although" yad api - idem or ' yathā ṃśa -tas - etc. See p.841, columns 2 and 3 etc.' yad u - - evam - ,"as - so" ; yad uta - ,"that" ;"that is to say","scilicet" ; yat kila - ,"that" ; yac ca - ,"if","that is to say" ; yac ca -yac ca - ,"both - and" ;"that"[accord. to after expressions of"impossibility","disbelief","hope","disregard","reproach"and,"wonder"]; yad vā - ,"or else","whether" ;[ yad vā - ,"or else", is very often in commentators];"however" ; yad vā - - yadi vā - ,"if-or it" ; yad bhūyasā - ,"for the most part" ; yat satyam - ,"certainly","indeed","of course" ; yan nu - ,with 1st Persian ,"what if I","let me" ) y adm. equals puruṣa - y ād (only pr. p. A1. y/ādamāna - ), to be closely united or connected with (instrumental case ), meet in (locative case ) (The meaning of this root, as well as its connection with the following words, is very doubtful.) y adāind. (fr. 3. ya - ) when, at what time, whenever (generally followed by the correlatives tadā - , tatas - , tarhi - ,in veda - also by /āt - , /ād /īt - , /atha - , /adha - and t/ad - ) etc. (yadā yadā - ,followed by tadā - or tadā tadā - ,"as often as - so often","whenever"; yadā - - tadā - idem or '( ) ind. in a suitable manner, according to propriety, fitly, suitably, duly.' ,with repeated verbs exempli gratia, 'for example' ; yadai va -tadai va - ,"when indeed - then indeed" yadā prabhṛti - - tadā prabhṛti - ,"from whatever time - from that time forward" ; yadai va khalu - - tadā prabhrity eva - ,"as soon as - thence forward" ; yadā kad/ā ca - ,"as often as","whenever" ; yadā kadā cit - ,"at any time" ; yadā tadā - ,"always" ;the copula after yadā - is often dropped, especially after a participle, exempli gratia, 'for example' yadā kṣayaṃ gataṃ sarvam - ,"when all had gone to ruin" yadā - is sometimes joined with other relatives used indefinitely, exempli gratia, 'for example' yo 'tti yasya yadā māṃsam - ,"when any one eats the flesh of any one" ) y ada equals yad - (only in the form yadam - at the end of an adverbial compound ) gaRa śarad -ādi - . y adāSee . y ādain compound for yādas - . y adabhāveind. in the absence or in default of which y ādaḥin compound for yādas - . y adaharind. y/ad /ahar - accusative on which day y ādaḥpatim. equals yādaīśa - y ādaḥpatim. Name of varuṇa - y ādaīśam. "lord of marine animals", the sea y adānikāmamind. when it pleases y adannamfn. eating which food y adārṣey amfn. of which divine descent y adarthamfn. having which object or intention y adarthamind. on which account, for which purpose, wherefore, why etc. y adarthamind. as, since, because, whereas y adartheind. on which account, for which purpose, wherefore, why etc. y adartheind. as, since, because, whereas y ādasn. "close union (?)", voluptuousness y ādasn. any large aquatic animal, sea monster etc. (sāṃ nāthaḥ - ,"lord of aquatic animal", Name of varuṇa - ; sāṃ prabhuḥ - idem or 'n. "close union (?)", voluptuousness ' ; sām patiḥ - idem or 'n. "close union (?)", voluptuousness ' or"the sea" ) y ādasn. water y ādasn. semen y ādasn. a river y adaśanamfn. equals -anna - y adaśanīy an. anything that may be eaten y ādaspatim. equals yādasām pati - y adātmakamfn. having which essence or existence y ādavamf(ī - )n. (fr. yadu - ) relating to or descended from yadu - etc. y ādavam. a descendant of yadu - (also plural ) y ādavam. Name of kṛṣṇa - y ādavam. Name of various authors (see compound ) y ādavam. Name of durgā - y ādavan. a stock of cattle y ādavābhy uday am. "rise of the yadu - s", Name of a history of kṛṣṇa - . y ādavacampūf. Name of an artificial poem. y ādavācāry am. Name of a teacher y adavadhiind. since which time y ādavagirim. Name of a place y ādavagirimāhātmy an. Name of work y adāvājadāvarīf. plural Name of a sāman - y ādavakam. plural the descendants of yadu - y ādavakośam. Name of a dictionary (equals vaijayantī - ; see yādava -prakāśa - ). y ādavapaṇḍitam. Name of an author (also called yādava -vyāsa - ). y ādavaprakāśam. Name of an ascetic and author (also called govinda -dāsa - ) y ādavaprakāśam. of the author of the vaijayantī - (See yādava -kośa - ) y ādavaprakāśasvāminm. Name of a poet y ādavaputram. "son of yadu - ", Name of kṛṣṇa - y ādavarāghavapāṇḍavīy an. y ādavarāghavīy an. Name of two poems. y ādavarāy am. Name of a king y adavasānamfn. terminating in which y ādavaśārdūlam. "tiger or chief of the yadu - ", Name of kṛṣṇa - y ādavavy āsam. Name of an author y ādavendram. "lord of the yadu - ", Name of kṛṣṇa - y ādavendram. of various authors (also with bhaṭṭa - and purī - ) y ādavīf. a female descendant of yadu - y ādavīputram. metron. of yudhi -ṣṭhira - y ādavoday am. "rise of the yādava - s", Name of a drama. y ādāy anim. a patronymic fr. yad - y adbalamfn. of which strength or power y adbhaviṣy amfn. one who says,"what will be will be", Fatalist (Name of a fish) y adbhūy as(in the beginning of a compound ) the greatest part ( yadbhūyasā sā - ind. See column 2) y adbhūy asāind. yadbhūyas y adbhūy askārinmfn. doing anything for the most part y addevata( ) mfn. having which godhead or divinity. y addevaty a( ) mfn. having which godhead or divinity. y addhetos(for -hetos - ) ind. from which reason, on which account y addvaṃdvan. Name of a sāman - y adgotramfn. belonging to which family y adiind. (in veda - also y/adī - ,sometimes yadi cit - , yadi ha vai - , y/ad/ī t - , y/ady u - , yady u vai - ) if, in case that etc. etc. In the earlier language yadi - may be joined with Indic. subjunctive or leṭ - Potential , or future , the consequent clause of the conditional sentence being generally without any particle. In the later language yadi - may be joined with present tense (followed in consequent clause by another present tense exempli gratia, 'for example' yadi jīvati bhadrāṇi paśyati - ,"if he lives he beholds prosperity", or by future or by imperative or by Potential or by no verb) ; or it may be joined with Potential (exempli gratia, 'for example' yadi rājā daṇḍaṃ na praṇayet - ,"if the king were not to inflict punishment", followed by another Potential or by Conditional or by present tense or by imperative or by future or by no verb) ; or it may be joined with future (exempli gratia, 'for example' yadi na kariṣyanti tat - ,"if they will not do that", followed by another future or by present tense or by imperative or by no verb) ; or it may be joined with Conditional (exempli gratia, 'for example' yady anujñām adāsyat - ,"if he should give permission", followed by another Conditional or by Potential or by Aorist ) ; or it may be joined with Aorist (exempli gratia, 'for example' yadi prajā -patir na vapur arsrākṣīt - ,"if the Creator had not created the body", followed by Conditional or by Potential or by perfect tense ) ; or it may be joined with imperative or even with perfect tense (exempli gratia, 'for example' yady āha - ,"if he had said") . There may be other constructions, and in the consequent clauses some one of the following may be used: atha - , atra - , tad - , tena - , tatas - , tataḥ param - , tadā - , tarhi - , tadānīm - . Observe that yadi - may sometimes = "as sure as"(especially in asseverations, followed by imperative with or without tathā - or tena - or followed by Potential with tad - ) etc.; or it may ="whether"(followed by present tense or Potential or no verb exempli gratia, 'for example' yadi -na vā - ,"whether-or not", and sometimes kim - is added) ; or it may ="that"(after verbs of"not believing"or"doubting" , with present tense or Potential exempli gratia, 'for example' nā śaṃse yadi jīvanti - ,"I do not expect that they are alive" see ) ; or if placed after duṣkaraṃ - or kathaṃ cid - it may ="hardly","scarcely" ; or it may = "if perchance","perhaps"(with Potential with or without iti - ,or with future or present tense ) etc. The following are other combinations: yadi tāvat - ,"how would it be if"(with present tense or imperative ) y adiind. yadi nāma - ,"if ever" y adiind. yadi ce t - (ce t - being added redundantly) ="if" (exempli gratia, 'for example' yadi ce t syāt - ,"if it should be") y adiind. purā yadi - ="before" (exempli gratia, 'for example' purā yadi paśyāmi - ,"before that I see") y adiind. y/ady /api - (rarely api yadi - ),"even if","although"(followed by tathā pi - or tad api - or sometimes by no particle in the correlative clause) y adiind. yadi - - yadi ca -yady api - ,"if - and if - if also" y adiind. y/adi - - y/adi -vā - , or y/adi vā - - y/adi vā - , or y/adi vā - - y/adi - , or yadi vā - - vā - , or vā - - yadi vā - , or yad vā - - yadi vā - ,"if - or if","whether - or" y adiind. y/adi vā - - n/a vā - ,"whether - or not" y adiind. vā - - yadi vā - - yadi vā -tathā pi - ,"whether - or - or - yet" y adiind. vā yadi - ="or if","or rather" y adiind. yadi vā - idem or 'ind. vā yadi - ="or if","or rather"' or ="yet","however." y adīy amfn. relating to whom, belonging to which or what, whose y ādoin compound for yādas - . y ādonātham. "lord of sea animals", Name of varuṇa - y ādonātham. the sea y ādonivāsam. "abode of sea animals", the sea y ādrādhy amind. (prob.) as far or as well or as quickly as possible y ādrādhy amSee under 2. y/āt - . y adṛcchamf(ā - )n. spontaneous, accidental y adṛcchāf. self-will, spontaneity, accident, chance (in the beginning of a compound or yadṛcchayā cchayā - ind. spontaneously, by accident, unexpectedly) etc. y adṛcchāf. (in gram.) See -śabda - , below y adṛcchā yad -gotra - etc. See . y adṛcchābhijñam. a voluntary or self-offered witness y adṛcchalābhasaṃtuṣṭamfn. satisfied with obtaining what comes spontaneously, easily satisfied y adṛcchamātratasind. only quite by accident y adṛcchaśabadam. "chance-word", a word neither derived from authority nor possessing meaning y adṛcchasaṃvādam. accidental or spontaneous conversation y adṛcchatasind. by chance, accidentally y adṛcchay āind. yadṛcchā y adṛcchikam. (scilicet putra - ) a son who offers himself for adoption y ādṛcchikamf(ī - )n. (fr. yadṛcchā - ) spontaneous, accidental, unexpected etc. y ādṛcchikamf(ī - )n. having no particular object, acting at random y ādṛcchikam. an officiating priest who does as he pleases y ādṛgin compound for yādṛś - . y ādṛgguṇamfn. of whatever qualities y adriy añc( ) ( ) mfn. moving or turning in which direction, reaching whither. y adriy añc yadryañc - , yadvan - See column 1. y ādṛkṣamf(ī - )n. (for yad -dṛ2 - ) looking or appearing like which, which like, as like (used correlatively to tādṛkṣa - , q.v ) y ādṛśmfn. (for yad -dṛś - ; Nominal verb in veda - yādṛṅ - ; yādṛk - ; locative case yādṛśmin - ) , which like, as like, of whatever kind or nature etc. y ādṛśmfn. yādṛk kīd/ṛk ca - , quale tale y ādṛśamf(ī - )n. equals prec. etc. y ādṛśamf(ā - )n. yādṛśa tādṛśa - ( ) or yādṛśa -t - ( ),"any one whatever","anybody whatsoever." y adrūpavicāram. Name of work y adry añc( ) mfn. moving or turning in which direction, reaching whither. y adum. Name of an ancient hero (in the veda - often mentioned together with turvaśa - [or turvasu - ] q.v ,and described as preserved by indra - during an inundation;in epic poetry he is a son of yayāti - and brother of puru - and turvasu - , kṛṣṇa - being descended from yadu - , and bharata - and kuru - from puru - ; yadu - is also called a son of vasu - , king of cedi - , or a son of hary -aśva - ) y adum. Name of a country on the west of the Jumna river (about mathurā - and vṛndā -vana - , over which yadu - ruled;according to others the Deccan or Southern peninsula of India) y adum. plural the people of yadu - or the descendants of king yadu - (see yādava - ) y ādum. water y adubharatam. Name of an author y adudhram. Name of a ṛṣi - y adūdvaham. "supporter of the yadu - s", Name of kṛṣṇa - y adugirīsāṣṭottaraśatan. Name of a stotra - . y adukulodvaham. "supporter of the yadu - family", Name of kṛṣṇa - y adumaṇim. Name of a man (father of parama - ) y adunandanam. Name of akrūra - y adunātham. "lord of the yadu - s", Name of kṛṣṇa - y adunātham. (also with miśra - ) Name of an author y adupatim. "lord of the yadu - s", Name of kṛṣṇa - , y adupatim. of various authors y adupuṃgavam. a chief of the yadu - s y āduramf(ī - )n. embracing voluptuously (with copious effusion) ( yādurī - equals bahu -reto -yuktā - ). y aduśreṣṭham. "best of yadu - s", Name of kṛṣṇa - y aduvaṃśam. the family of yadu - y aduvaṃśakāvy an. Name of a poem. y aduvīramukhy am. "leader of the yadu - heroes", Name of kṛṣṇa - y advāf. equals buddhi - , perception, mind, intelligence (?) y/antave - (See under yam - below), yantavy/a - , yanti - etc. (See column 3) . y ādvamfn. belonging to the family of yadu - y ādvam. a descendant of yadu - y ādvaSee above. y advadamfn. talking anything, saying no matter what y advāhiṣṭhīy an. (fr. yad vāhiṣṭham - ,the first two words of ) Name of a sāman - (also agner -yadv - ). y advanm. plural Name of a class of ṛṣi - s y advatind. in which way, as (correlative of tad -vat - and evam - ) y advidhamfn. of which kind y advidvasmfn. knowing which, y advīry amfn. of which valour y advṛttan. anything that has occurred, event, adventure y advṛttan. any form of yad - y āgam. ( 1. yaj - ) an offering, oblation, sacrifice y āgam. any ceremony in which offerings or oblations are presented etc. y āgam. presentation, grant, bestowal y āgakālam. time of sacrifice y āgakaṇṭakam. "sacrifice-thorn", a bad sacrificer (who does not know the god, metre, glossarial explanation, Brahman, ṛṣi - , kṛt - and taddhita - affixes of the Vedic verses) y āgakarmann. a sacrificial rite or ceremony