 |
eṣā | vyenī bhavati dvibarhāḥ RV.5.80.4a. |
 |
māduṣkṛtau | vyenasā (AVś. -sau) RV.3.33.13c; AVś.14.2.16c. |
 |
agniṃ | rājantaṃ divyena śociṣā # RV.3.2.4d. |
 |
agniṃ | havyebhir īḍate # RV.8.74.6b. |
 |
agne | kaviḥ kāvyenāsi viśvavit # RV.10.91.3b. |
 |
acittī | yac cakṛmā daivye jane # RV.4.54.3a; TS.4.1.11.1a; MS.4.10.3a: 149.16. P: acittī Mś.5.2.4.43. |
 |
atharvavaj | jyotiṣā daivyena # RV.10.87.12c; AVś.8.3.21c. |
 |
adhi | bravītu savitā daivyena # AVP.1.78.2b. |
 |
adhi | ṣṇunā dhanva sāno avye # RV.9.97.16d. |
 |
anumataṃ | pṛthivyemaṃ pacāmi # AVP.5.40.2a. |
 |
anvā | rapsi sahasā daivyena # AVP.4.18.6b. |
 |
apo | vasāno adhi sāno avye # RV.9.96.13b; SV.1.532b. |
 |
abhi | savyena pra mṛśa # RV.8.81.6b. |
 |
abhraṃ | bhavati yat sameti vyeti ca # AVP.13.7.3d. |
 |
arvāṅ | narā daivyenāvasā gatam # RV.7.82.8a. |
 |
avāḍ | ḍhavyeṣito havyavāhaḥ # AVś.18.4.1c. |
 |
āgneyena | śarmaṇā daivyena # Apś.4.7.2e. |
 |
ā | na spārhe bhajatanā vasavye # RV.7.56.21c. |
 |
ā | no gavyebhir aśvyaiḥ # RV.6.60.14a; 8.73.14a. |
 |
ā | no dyāvāpṛthivī daivyena # RV.7.53.2c; TS.4.1.11.4c; MS.4.10.3c: 150.17; TB.2.8.4.7c. |
 |
āpo | divyāḥ payasvatīḥ # AVś.4.8.4d,6b; 8.2.14f; AVP.4.2.5d; 4.27.4f. See divyena payasā. |
 |
āmuṃ | dade harasā daivyena # AVś.2.12.4d; AVP.2.5.4d. P: āmum Kauś.47.50. |
 |
āvataṃ | kṛtvye dhane # RV.8.8.21b. |
 |
iḍe | rante havye kāmye candre # VS.8.43a; śB.4.5.8.10. P: iḍe rante Kś.13.4.19. See ile rante mahi, havye kāmye, and prec. two. |
 |
iḍopahūtā | saha divā bṛhatādityena ... saha pṛthivyā rathaṃtareṇāgninā; ... sahāntarikṣeṇa vāmadevyena vāyunā # Aś.1.7.7. |
 |
indur | avye madacyutaḥ # RV.9.98.3b; SV.2.590b; JB.3.227. |
 |
ile | rante mahi viśruti śukre candre havye kāmye 'dite sarasvati # JB.2.251. See under iḍe rante havye. |
 |
uta | yoṣaṇe divye mahī naḥ # RV.7.2.6a. |
 |
upa | havyebhir īmahe # RV.10.24.2b. |
 |
upāsmāṃ | iḍā hvayatāṃ saha divā bṛhatādityena (also saha pṛthivyā rathaṃtareṇāgninā, and sahāntarikṣeṇa vāmadevyena vāyunā) # Aś.1.7.7. See upa mā bṛhat, upa mā rathaṃtaraṃ, and upa mā vāmadevyaṃ. |
 |
ubhe | dyāvā kāvyenā vi śaśrathe # RV.9.70.2b; SV.2.774b. |
 |
ṛbhur | dhīra uśanā kāvyena # RV.9.87.3b; SV.2.29b; JB.1.127b. Cf. BṛhD.6.135 (B). |
 |
ṛṣir | vipraḥ kāvyena # RV.8.79.1c; TB.2.4.7.6c. |
 |
etya | pretya vikṣipaḥ # TA.4.25.1. Cf. vijye vivye, and vijre. |
 |
evā | devāṃ indro vivye nṝn # RV.10.49.11a. |
 |
aindreṇa | śarmaṇā daivyena # Apś.4.7.2e. |
 |
kadā | no gavye aśvye vasau dadhaḥ # RV.8.13.22c. |
 |
kaviḥ | kāvyena pari pāhi rājan (AVś. pāhy agne) # RV.10.87.21b; AVś.8.3.20b. |
 |
kavir | gīrbhiḥ kāvyenā (SV.JB. kāvyena) kaviḥ san # RV.9.96.17c; SV.2.525c; JB.3.205. |
 |
kena | nu tvam atharvan kāvyena # AVś.5.11.2c. See kena mat tvam etc. |
 |
kena | mat tvam atharvan kāvyena # AVP.8.1.2c. See kena nu tvam etc. |
 |
gharma | yā te 'ntarikṣe śug yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīyaṃ te tām avayaje # MS.4.9.10: 130.12. See under prec. |
 |
ghṛtaṃ | te agne divye sadhasthe # AVś.7.82.6a. P: ghṛtaṃ te agne Vait.2.7. |
 |
citrā | navyeṣu raśmiṣu # RV.1.134.4c. |
 |
jayo | me savya āhitaḥ # AVś.7.50.8b. See savye me jaya. |
 |
jāgatena | chandasā saptadaśena stomena vāmadevyena sāmnā vaṣaṭkāreṇa vajreṇāparajān # TS.3.5.3.2. Cf. under ānuṣṭubhena chandasai-. |
 |
tam | anajmi madhunā daivyena # AVP.1.66.2c. |
 |
tasmād | avyeṣyad enasaḥ # AVś.12.4.9d. |
 |
te | asya yoṣaṇe divye (KS. divyaḥ) # VS.27.17a; TS.4.1.8.2a; MS.2.12.6a: 150.10; KS.18.17a. See next. |
 |
tena | divyena brahmaṇā # TB.1.4.8.3c. |
 |
te | vy ūrṇuvantu sūtave # AVP.1.5.2d. See tāṃ vyetc. |
 |
triḥ | suprāvye tredheva śikṣatam # RV.1.34.4b. |
 |
tvaṃ | ratham etaśaṃ kṛtvye dhane # RV.1.54.6c. |
 |
tvam | uttaro bhrātṛvyebhyaḥ # AVP.10.2.1c. |
 |
tvayā | vayaṃ maghavan pūrvye dhane # RV.1.132.1a. P: tvayā vayaṃ maghavan śś.10.7.11; 12.4.16. |
 |
dakṣiṇena | prakramya savyenānuprakrāma # HG.1.20.10. Cf. GG.2.2.13. |
 |
daśa | kṣipo avyata sāno avye # RV.9.97.12d; SV.2.371d. |
 |
daśa | svadhābhir adhi sāno avye # RV.9.92.4c. Cf. daśa svasāro adhi. |
 |
daśa | svasāro adhi sāno avye # RV.9.91.1c; SV.1.543c. Cf. daśa svadhābhir. |
 |
dṛḍhaṃ | naro vacasā daivyena # RV.4.1.15c. |
 |
devā | amuñcann asṛjan vyenasaḥ # TB.2.5.6.3b; HG.2.3.10b; ApMB.2.12.10b. See devā muñcanto. |
 |
devā | daivyena dhāvata (AVP. -ena māvata) # AVś.19.27.6d; AVP.10.7.6d. |
 |
devānāṃ | pūrvye yuge # RV.10.72.2c. |
 |
dyaur | majmanā pṛthivī kāvyena # RV.10.29.6b; AVś.20.76.6b. |
 |
drapsaṃ | skannaṃ brahmaṇā daivyena # RV.7.33.11c; N.5.14c. |
 |
namaḥ | kaviḥ kāvyenā kṛṇomi (AVP. kāvyenākṛṇot) # AVś.5.1.5b; AVP.6.2.5b. |
 |
naro | havyebhir īḍate sabādhaḥ # RV.7.8.1c; SV.1.70c. |
 |
nainaṃ | jahāty ahassu pūrvyeṣu # TA.3.14.2d. |
 |
pari | ṣṇunā dhanva sāno avye # RV.9.97.19b. |
 |
pavasva | soma divyeṣu dhāmasu # RV.9.86.22a. |
 |
pavitre | stho vaiṣṇavyau (TB.Apś. -ṣṇavī; VārG. -ṣṇavye) # VS.1.12; 10.6; śB.1.1.3.1; 5.3.5.15; TB.3.7.4.11; Apś.1.11.7; śG.1.8.14; GG.1.7.22; KhG.1.2.12; JG.1.2; VārG.1.12. P: pavitre sthaḥ Kś.2.3.31. Cf. oṣadhyā. |
 |
pāmnā | bhrātṛvyeṇa saha (AVP. omits saha) # AVś.5.22.12c; AVP.12.2.1c. |
 |
pṛthivyāṃ | vāmadevye śrayasva svāhā # TB.3.7.10.1; Apś.14.31.4. See vāmadevye śrayasva. |
 |
pauruṣeyeṇa | daivyena # TS.4.7.15.5b; MS.3.16.5b: 191.16. Cf. prec. but one. |
 |
pra | ṇo navyebhis tirataṃ deṣṇaiḥ # TB.3.6.9.1d. See pra no etc. |
 |
prati | prajāyāṃ prati tiṣṭhāmi bhavye (MS. pṛṣṭhe; śG. tiṣṭhāmy anne) # MS.3.11.8: 152.13; TB.3.7.10.3c; Apś.9.14.2; śG.4.18.11; ApMB.2.18.5. |
 |
pra | no navyebhis tirataṃ deṣṇaiḥ # RV.7.93.4d; MS.4.13.7d: 208.9; KS.4.15d. See pra ṇo etc. |
 |
prabādhitā | sahasā daivyena # RV.10.108.9b. |
 |
pra | savyena maghavan yaṃsi rāyaḥ # RV.5.36.4c. |
 |
prehi-prehi | pathibhiḥ pūrvyebhiḥ (AVś. pūryāṇaiḥ) # RV.10.14.7a; AVś.18.1.54a; MS.4.14.16a: 242.12; Aś.6.10.19; AG.4.4.6. Ps: prehi-prehi Mś.8.19.5; prehi MS.4.9.18: 135.10. Cf. BṛhD.6.158 (B). |
 |
bārhaspatyena | (Kauś. -patyeṣṭiḥ) śarmaṇā daivyena # Apś.4.7.2d; Kauś.3.10d. |
 |
bṛhatā | vimuñce vāmadevyena vimuñce rathaṃtareṇa vimuñce # JB.2.54. |
 |
bhuvad | viśveṣu kāvyeṣu rantā # RV.9.92.3c. |
 |
bhuvanasya | goptā # TA.10.1.14b. See bhavye bhuvanasya. |
 |
bhūtena | gupto bhavyena cāham # AVś.17.1.29b. |
 |
mandiṣṭa | yad uśane kāvye sacā # RV.1.51.11a. |
 |
mahādevam | antaḥpārśvena (VS. -parśavyena) # VS.39.8; TS.1.4.36.1; TA.3.21.1. |
 |
mā | naḥ saṃ srā divyenāgninā # AVś.11.2.26b. |
 |
mā | no gavyebhir aśvyaiḥ # RV.8.73.15a. |
 |
mā | no vadhīr vidyutā deva sasyam # AVś.7.11.1c. Cf. mā no hiṃsīr divyenāgninā. |
 |
mā | no hiṃsiṣṭaṃ harasā daivyena (text devyena) # AVP.12.9.9d. See mā no hiṃsīr harasā. |
 |
mā | no hiṃsīr divyenāgninā sasyāṃ (followed by y-, read sasyān) # AVP.15.22.5c. Cf. mā no vadhīr vidyutā. |
 |
mā | no hiṃsīr harasā daivyena # AVP.11.5.10d. See mā no hiṃsiṣṭaṃ harasā. |
 |
mā | yutsmahi manasā daivyena # AVś.7.52.2b. |
 |
mārutena | śarmaṇā daivyena # TB.3.7.6.11c; Apś.4.7.2c. |
 |
mā | savyena dakṣiṇam atikrāma (HG. atikrāmīḥ) # GG.2.2.13; HG.1.20.10. |
 |
yaṃ | kāvyena caturo vicakra # RV.4.35.4b. |
 |
yat | kiṃ cedaṃ varuṇa daivye jane # RV.7.89.5a; AVś.6.51.3a; TS.3.4.11.6a; MS.4.12.6a: 197.11; KS.23.12a; Aś.4.11.6. Ps: yat kiṃ cedaṃ varuṇa śś.9.26.3 (comm.); Rvidh.2.29.1; yat kiṃ cedam TB.2.8.1.6; śG.5.2.6; MDh.11.252. |
 |
yat | tālavye dati # AVP.1.44.3a. |
 |
yatrādhi | sūra udito vibhāti (TS. uditau vyeti) # RV.10.121.6c; VS.32.7c; VSK.29.34c; TS.4.1.8.5c; KA.1.198.39c. See yasminn adhi. |
 |
yathā | prāva etaśaṃ kṛtvye dhane # RV.8.50 (Vāl.2).9c. |
 |
yathota | kṛtvye dhane # RV.8.5.26a. |
 |
yadi | devā daivyenedṛg āra # AVś.4.27.6b; AVP.4.35.6b. |
 |
ya(d) | dvyekaṃ ya(t) tryekam # AVP.9.23.9a. |
 |
yad | vihavyenejire # AVś.7.5.4d. |
 |
yan | na vyeti tad avyayam # GB.1.1.26d; Mahābhāṣya 1.96d. |
 |
yan | madhuno madhavyaṃ paramaṃ rūpam annādyaṃ (ApMB. paramam annādyaṃ vīryaṃ; HG. paramam annādyaṃ rūpaṃ) tenāhaṃ madhuno madhavyena parameṇa rūpeṇānnādyena (ApMB. parameṇānnādyena vīryeṇa; HG. parameṇa rūpeṇa) paramo madhavyo 'nnādo (ApMB. paramo 'nnādo madhavyo) 'sāni (HG. bhūyāsam) # PG.1.3.20; ApMB.2.10.5 (ApG.5.13.13); HG.1.13.8. |
 |
yavaṃ | na vṛṣṭir divyena dānunā # RV.10.43.7d; AVś.20.17.7d. |
 |
ya | stomebhir vāvṛdhe pūrvyebhiḥ # RV.3.32.13c. |
 |
yasyāḥ | parvāṇi sakhyāya vivye # RV.4.22.2d. |
 |
yā | te agne pāvakā tanūr antarikṣam anvāviveśa yā vāte yā vāmadevye yā traiṣṭubhe chandasi yā pañcadaśe stome yā paśuṣu tāṃ ta etad avarundhe # KS.7.14. Cf. next but one. |
 |
yā | te agne pāvakā yā manasā preyasī priyā tanūs tayā sahāntarikṣam āviśa vāmadevyena sāmnā traiṣṭubhena ca chandasā # Apś.5.26.5. Quasi-metrical. |
 |
yā | te agne 'psu pāvakā priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. but one. |
 |
yunajmi | tvā brahmaṇā daivyena # AVś.7.78.2b; TS.1.6.2.1a; 10.1; MS.1.4.1a: 47.6; 1.4.5: 52.18; KS.4.14a; 31.15; Apś.4.6.4; Mś.1.4.1.16; Kauś.3.1a. P: yunajmi tvā VārG.1.21. |
 |
yuvaṃ | tugrāya pūrvyebhir evaiḥ # RV.1.117.14a. |
 |
yuvaṃ | devā kratunā pūrvyeṇa # RV.8.57 (Vāl.9).1a; Aś.9.11.14. |