Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search "viyat" has 2 results. viyat: neuter accusative singular stem: viyat . viyat: neuter nominative singular stem: viyat .
Amarakosha Search
1 result
Word Reference Gender Number Synonyms Definition dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky
Monier-Williams Search
15 results for viyat
viyat A1. -yatate - , to dispose in various rows : Causal -yātayati - , to place in rows, arrange ; to do penance ; to torment, pain, punish viyat mfn. (pr. p. of vi - - 5. i - ) going apart or asunder viyat mfn. being dissolved, passing away, vanishing viyat n. the sky, heaven, air, atmosphere (prob. as"that which parts asunder or forms the intermediate region between heaven and earth") etc. viyat n. ether (as an element) viyat n. Name of the 10th mansion viyat n. a kind of metre viyat amfn. stretched out, extended, kept apart viyat amind. separately, at intervals, intermittingly viyat im. Name of one of the six sons of nahuṣa - viyat im. a bird viyat patākāf. "sky-banner", lightning, . viyat patham. "sky-path", the atmosphere viyat sthamfn. standing or being in the air adhiviyat Caus. -yātayati - , to subjoin, annex
Apte Search
3 results
viyat वियत् a. Passing away, vanishing; कुटुम्बपोषाय विय- न्निजायुर्न बुध्यते$र्थं विहतं प्रमत्तः Bhāg.7.6.14;9.21.3. -n. The sky, atmosphere, ether; पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति Ś.1.7. R.13.4; हंसपङ्क्तिरपि नाथ संप्रति प्रस्थिता वियति मानसं प्रति Ghaṭakarpara. -Comp. -गङ्गा 1 the heavenly Ganges. -2 the galaxy. -चारिन् (वियच्चारिन्) m. a kite. -पताका lightning; सौदामिनी स्फुरति नाद्य वियत्पताका Ṛs.3.12. -पथः the atmosphere. -भूतिः f. darkness. -मणिः (वियन्मणिः), -मध्यहंसः (वियन्मध्यहंसः) the sun; Dk.1.1. viyat am वियतम् ind. At intervals. viyat iḥ वियतिः A bird.
Macdonell Search
1 result
viyat a. [pr. pt. √ i: going apart, outspread], departing (rare); -yát, n. intermediate region between heaven and earth, sky, atmosphere; ether as an element (rare): (yad)-gata, pp. moving orflying in the air; n-madhya-hamsa, m. sun; n-maya, a. (î) consisting of air.
Bloomfield Vedic Concordance
7 results
agnir viyatto 'syām TS.4.4.5.1. Cf. under agnir adhipatiḥ. atṛpṇuvantaṃ viyatam abudhyam RV.4.19.3a. agnir adhipatiḥ # AVś.3.27.1; AVP.3.24.1; MS.2.8.14: 117.9. Cf. next, agniṣ ṭe 'dhipatiḥ, agnir bhūtānām adhipatiḥ, and agnir viyatto. agnir adhi viyatto asyām # KS.39.3. Cf. under prec. antarikṣam adhi dyaur brahmaṇāviṣṭaṃ rudrā rakṣitāro vāyur adhi viyatto asyām # KS.40.3. asya śloko divīyate pṛthivyām # RV.1.190.4a. tubhyaṃ śulkaḥ pra vīyatām # AVP.10.2.6b.
Vedabase Search
19 results
DCS with thanks
2 results
viyat verb (class 1 ātmanepada) to dispose in various rowsFrequency rank 39445/72933 viyat patākā noun (feminine) lightning (Monier-Williams, Sir M. (1988))Frequency rank 65963/72933
Wordnet Search
"viyat" has 10 results.
viyat
nabhaḥ, gaganam, ākāśaḥ, ambaram, abhram, dyoḥ, dyauḥ, puṣkaram, antarīkṣam, antarikṣam, anantam, yuravartmam, khaṃ, viyat , viṣṇupadam, vihāyaḥ, nākaḥ, anaṅgaḥ, nabhasam, meghaveśma, mabāvilam, marudvartama, meghavartma, triviṣṭapam, abbhaṃ
pṛthivyāḥ ūrdhvaṃ dṛśyamānaḥ avakāśaḥ।
vidyādharāḥ nabhasi carantiḥ।
viyat
ḍī, praḍī, uḍḍī, khe visṛp, viyat i visṛp, pat, utpat, protpat, samutpat, sampat, ākāśena gam, ākāśena yā
ākāśamārgeṇa ekasthānāt anyasthānam utpatanānukūlavyāpāraḥ।
vimānaḥ samudropari ḍayate adhunā।
viyat
ḍāya, praḍāya, uḍḍāya, khe visarpaya, viyat i visarpaya, pātaya, utpātaya, protpātaya, samutpātaya, sampātaya, ākāśena gamaya, ākāśena yāpaya
ākāśamārgeṇa ekasmāt sthānāt anyasthānasaṃyogāya utpatanapreraṇānukūlavyāpāraḥ।
vaimānikaḥ vimānaṃ ḍāyayati।
viyat
khe visarpaya, viyat i visarpaya
vāyugatim anu viyati khe vā vastuviśeṣakarmakaḥ vidhūnanapreraṇānukūlaḥ vyāpāraḥ।
bālakāḥ cillābhāsaṃ viyati visarpayanti।
viyat
soviyat asaḍa़्ghaḥ
yuropakhaṇḍasya pūrve tathā eśiyāmahādvīpasya uttare sthitaḥ ekaḥ sāmyavādī deśaḥ।
raśiyādeśena soviyatasaḍa़ghasya nirmitiḥ caturdaśaiḥ anyaiḥ deśaiḥ saha militvā ūnaviṃśe khristābdhe dvāviṃśe varṣe kṛtā।
viyat
viyat anāmadeśaḥ
eśiyāmahādvīpasya āgneye sthitaḥ ekaḥ deśaḥ।
viyatanāmadeśe pracalitaṃ yuddham atīva bhayaḍa़karam āsīt।
viyat
viyat anāmadeśīyaḥ
viyatanāmadeśasya nivāsī।
raṇabaddhāḥ viyatanāmadeśīyāḥ pramucyante।
viyat
viyat anāmadeśīya-bhāṣā
viyatanāmadeśe bhāṣitā bhāṣā।
viyatanāmadeśīyabhāṣāyāḥ śikṣaṇaṃ tasya duṣkaram abhavat।
viyat
viyat anāmadeśīya
viyatanāmadeśena sambaddhaṃ viyatanāmadeśasya vā।
eṣaḥ viyatanāmadeśīyaḥ dhvajaḥ।
viyat
viyat anāmīya
viyatanāmadeśasya bhāṣayā sambaddham।
asmin viyatanāmīye pustake raṇabaddhānāṃ janānām anubhavāḥ varṇitāḥ।
Help
Input Methods:
Sanskrit Dictionary understands and transcodes देवनागर्-ई IAST, Harvard-Kyoto, SLP1, ITRANS. You can type in any of the Sanskrit transliteration systems you are familiar with and we will detect and convert it to IAST for the purpose of searching.
Using the Devanagari and IAST Keyboards
Click the icon to enable a popup keybord and you can toggle between देवनागरी and IAST characters. If you want a system software for typing easily in देवनागरी or IAST you can download our software called SanskritWriter
Wildcard Searches and Exact Matching
To replace many characters us * example śakt* will give all words starting with śakt. To replace an individual character use ? for example śakt?m will give all words that have something in place of the ?. By default our search system looks for words “containing” the search keyword. To do an exact match use “” example “śaktimat” will search for this exact phrase.
Special Searches
Type sandhi: and a phrase to search for the sandhi of the two words example.
sandhi:sam yoga will search for saṃyoga
Type root: and a word to do a root search only for the word. You can also use the √ symbol, this is easily typed by typing \/ in SanskritWriter software.