Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "vivaram" has 3 results.
     
vivaram: neuter nominative singular stem: vivara
vivaram: masculine accusative singular stem: vivara
vivaram: neuter accusative singular stem: vivara
     Amarakosha Search  
1 result
     
WordReferenceGenderNumberSynonymsDefinition
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
     Monier-Williams
          Search  
1 result
     
Devanagari
BrahmiEXPERIMENTAL
yāvatind. sarpa-vivaraṃ yāvat-,"up to the serpent's hole" View this entry on the original dictionary page scan.
     Apte Search  
1 result
     
vivaram विवरम् 1 A fissure, hole, cavity, hollow, vacuity; यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः R.11.18;9. 61;19.7; धीरनादभरितकर्णविवरं प्रिये मदयन्तिके इति व्याहरति Māl.7. -2 An interstice, interval, intervening space; तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् Mb.3.171.29; Bhāg.5. 1.12; अयमरविवरेभ्यश्चातकैर्निष्पतद्भिः Ś.7.7. -3 A solitary place; विवरे$पि नैनमनिगूढमभिभवितुमेष पारयन् Ki.12.37. -4 A fault, flaw, defect, weak point. -5 A breach, wound. -6 The number 'nine'. -7 Expansion, opening, widening. -8 The lower region (पाताल); ज्योतिषां विवराणां च यथेदमसृजद्विभुः Bhāg.6.1.5. -रः Expansion. -Comp. -नालिका a flute, fife. -प्रवेशः entrance into a chasm (one of the means of getting one's desired object); Pt.5.
     Vedabase Search  
3 results
     
vivaram aural receptionSB 5.2.6
vivaram the scopeSB 5.10.12
vivaram within the earthSB 9.11.15
     Wordnet Search "vivaram" has 7 results.
     

vivaram

karṇavivaram, karṇaguhā, karṇarandhraḥ   

karṇasthā guhā।

karṇavivaram amalaṃ kartavyam।

vivaram

nāsārandhram, nāsikārandhram, nāsāgrarandhram, nāsāvivaram, nāsāpuṭam   

avayavaviśeṣaḥ, śvasanārthe nāsikāyāṃ vartamānaṃ nāsāgravarti chidraṃ।

nasyālaṅkāreṇa śobhate nāsārandhram।

vivaram

bhittivivaram   

dīpādisthāpanārthe bhittau vinirmitaṃ vivaram।

tena bhittivivare dīpaḥ sthāpitaḥ।

vivaram

vivaram, bilam, randhram, chidram, kuharam, śuṣiram, śuṣiḥ, śuṣī, kūpaḥ, avaḍhaḥ, avaḍhiḥ   

kasyacit vastunaḥ madhye riktam।

sarpaḥ vivarāt koṣṭhaṃ praviṣṭaḥ।

vivaram

guhā, kandaraḥ, vivaram, śvabham, gavharam, kuharam   

vanyapaśūnām vasati sthānam।

siṃhaḥ guhāyāṃ garjati sma। / guhānibaddhapratiśabdadīrgham।

vivaram

bilam, khātam, vivaram, gahvaram   

bhūmyāḥ antare khanitvā jantunā vasanārthe kṛtam sthānam।

sarpaḥ bile gataḥ।

vivaram

romarandhram, lomavivaram, tanukūpaḥ, romakūpaḥ, lomakūpaḥ, lomagartaḥ   

śarīre vartamānāḥ randhrāḥ yebhyaḥ romāḥ jāyante।

pratidinaṃ snānena romarandhrāḥ amalināḥ bhavanti।

Parse Time: 2.016s Search Word: vivaram Input Encoding: IAST: vivaram