Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vipriyam" has 3 results
vipriyam: neuter nominative singular stem: vipriya
vipriyam: masculine accusative singular stem: vipriya
vipriyam: neuter accusative singular stem: vipriya
Vedabase Search
9 results
vipriyam by which Mohinī-mūrti might be displeased with themSB 8.9.23
vipriyam disturbing wordsSB 10.77.23
vipriyam having not satisfiedSB 1.7.39
vipriyam not very favorableSB 9.8.15-16
vipriyam pleasingSB 1.7.13-14
vipriyam the cause of deathSB 10.11.55
vipriyam undesirablesSB 1.14.11
vipriyam unpleasantSB 10.29.28
vipriyam wrongSB 6.5.42
Wordnet Search
"vipriyam" has 1 results.

vipriyam

tāmram, tāmrakam, śulvam, mlecchamukham, dvyaṣṭam, variṣṭham, uḍumbaram, audumbaram, auḍumbaram, udumbaram, udambaram, dviṣṭham, tapaneṣṭam, ambakam, aravindam, raviloham, ravipriyam, raktam, naipālikam, raktadhātuḥ, munipittalam, arkam, sūryāṅgam, lohitāyasam   

dhātuviśeṣaḥ, vidyutavahanakṣamaḥ raktavarṇīyaḥ dhātuḥ yaḥ bhāṇḍādinirmāṇe upayujyate। (āyurvede asya śītalatva-kaphapittavibandhaśūlapāṇḍūdaragulmanāśitvādayaḥ guṇāḥ proktāḥ।);

japākusumasaṅkāśaṃ snigdhaṃ mṛduṃ ghanaṃ kṣamaṃ।lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate॥

Parse Time: 1.575s Search Word: vipriyam Input Encoding: IAST: vipriyam