 |
abhūtyainaṃ | vidhyāmi AVś.16.7.1. |
 |
agnir | vidhyatv astayā AVś.5.31.12d. |
 |
aśmeva | vidhya diva ā sṛjānaḥ RV.10.89.12c. |
 |
astāsi | vidhya rakṣasas tapiṣṭhaiḥ RV.4.4.1d; VS.13.9d; TS.1.2.14.1d; MS.2.7.15d: 97.8; KS.16.15d; N.6.12d. |
 |
avājuṣṭān | vidhyati karte avratān RV.9.73.8d. |
 |
kāmo | vidhyatu (AVP.9.28.5d, bidhyatu) tvā hṛdi (AVP. tvā mama) AVś.3.25.2d; AVP.9.28.5d; 9.29.1d. Note that in AVP.9.28.5d the Kashmir ms. reads vidyatu. |
 |
kṛtavyadhani | vidhya tam AVś.5.14.9a; AVP.2.71.1a. P: kṛtavyadhani Kauś.39.11. |
 |
tābhir | vidhya hṛdaye yātudhānān RV.10.87.4c; AVś.8.3.6c. |
 |
tāṃ | vidhyata tamasāpavratena AVś.3.2.6c. See tāṃ gūhata. |
 |
tayā | vidhyati pīyataḥ (AVP. pīyakaḥ) AVś.5.18.15d; AVP.9.18.1d. |
 |
tayā | vidhya hṛdaye yātudhānān RV.10.87.13d; AVś.8.3.12d; 10.5.48d. |
 |
tayā | vidhyāmi tvā hṛdi AVś.3.25.1d,3d. |
 |
akṣyau | ni vidhya hṛdayaṃ ni vidhya # AVś.5.29.4a; AVP.12.18.5a. P: akṣyau ni vidhya Kauś.25.24. |
 |
agnīṣomā | vi vidhyatām (AVP. -tam) # AVś.1.8.2d; AVP.4.4.10d. |
 |
aghasya | tvā dhārayā vidhyāmi # TA.4.38.1. |
 |
ati | kṣipreva vidhyati # RV.4.8.8c. |
 |
anārambhaṇe | tamasi pra vidhyatam (RV.1.182.6b, praviddham) # RV.1.182.6b; 7.104.3b; AVś.8.4.3b. |
 |
apa | śatrūn vidhyatāṃ (MS. vidhyataḥ) saṃvidāne # RV.6.75.4c; AVP.15.10.4c; VS.29.41c; TS.4.6.6.2c; MS.3.16.3c: 185.17; KSA.6.1c; N.9.40c. |
 |
abhikhyāya | taṃ tigitena vidhya # RV.2.30.9b. |
 |
amitrān | no vi vidhyatām (AVP.1.20.2d, -ta; 1.20.3d, -tu) # AVś.11.9.23b; AVP.1.20.2d,3d. Cf. mamāmitrān vi. |
 |
amitrān | me dviṣato 'nu vidhyatu # Kauś.98.2d. |
 |
idam | aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ śucā vidhyāmi # KS.34.18. |
 |
ugro | marmaṇi vidhya # AVś.5.8.9b; AVP.7.18.9b. |
 |
ūrdhvo | bhava prati vidhyādhy asmat # RV.4.4.5a; AVP.1.76.1a; VS.13.13a; TS.1.2.14.2a; MS.2.7.15a: 97.15; KS.16.15a. |
 |
kāmo | bidhyatu etc. # see kāmo vidhyatu etc. |
 |
kṛtyākṛtaṃ | duṣkṛtaṃ hṛdaye vidhya marmaṇi # AVP.1.76.4d. |
 |
grāhyāmitrāṃs | tamasā vidhya śatrūn # AVś.3.2.5d; AVP.3.5.5d. See andhenāmitrās. |
 |
tat | taṃ mṛga iva vidhyatu # AVP.7.1.4c. Cf. sā taṃ mṛgam. |
 |
taṃ | tvā sīsena vidhyāmaḥ # AVś.1.16.4c. See sīsena vidhyāmas. |
 |
tam | astā vidhya śarvā śiśānaḥ # RV.10.87.6d; AVś.8.3.5d. |
 |
taṃ | pratyañcam arciṣā vidhya marman (AVś. marmaṇi) # RV.10.87.17d; AVś.8.3.17d. |
 |
tasya | kāmaṃ vi vidhyata # AVP.1.37.3f,5f. |
 |
tāṃ | gūhata (AVP. guhata) tamasāpavratena # RVKh.10.103.1c; AVP.3.5.6c; SV.2.1210c; VS.17.47c. See tāṃ vidhyata. |
 |
tiraś | carmātividhyasi # AVP.1.98.1b. |
 |
tenainaṃ | vidhāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi # AVś.16.7.1. |
 |
tebhir | brahmā vidhyati devapīyūn # AVś.5.18.8c; AVP.9.18.3c. |
 |
teṣām | ahaṃ pratividhyāmi cakṣuḥ # MG.1.11.9c. |
 |
dhanur | enam ātatyedhvā vidhya # JB.1.129. |
 |
nama | āvyādhinībhyo vividhyantībhyaś (KS. vividhyadbhyaś) ca vo namaḥ # VS.16.24; TS.4.5.4.1; MS.2.9.4: 123.14; KS.17.13. |
 |
namo | visṛjadbhyo vidhyadbhyaś ca vo namaḥ # VS.16.23; KS.17.13. See namo 'syadbhyo. |
 |
namo | 'syadbhyo vidhyadbhyaś ca vo namaḥ # TS.4.5.3.2; MS.2.9.4: 123.11. See namo visṛjadbhyo. |
 |
ni | parśāne vidhyataṃ yantu nisvaram # RV.7.104.5d; AVś.8.4.5d. |
 |
nir | āvidhyad giribhya ā # RV.8.77.6a; N.6.34a. |
 |
ny | āvidhyad ilībiśasya dṛḍhā # RV.1.33.12a; N.6.19. |
 |
padā | pra vidhya pārṣṇyā # AVś.8.6.17e. |
 |
bṛhaspate | tapuṣāśneva vidhya # RV.2.30.4a. |
 |
mamādhibhir | vi vidhyatam # AVP.9.29.2d. |
 |
mamāmitrān | vi vidhyata (AVś.1.19.3e, -tu) # AVś.1.19.2d,3e. Cf. amitrān no vi. |
 |
mūrdhānaṃ | prati vidhyatām # AVP.10.11.5d. |
 |
yuṣmāṃs | tu pāpmanā tamasā vidhyāni # ṣB.1.4.9. See yuṣmān eva tamasā pāpmanā vidhyāni. |
 |
yuṣmān | eva tamasā pāpmanā vidhyāni # JB.1.76. See yuṣmāṃs tu pāpmanā tamasā vidhyāni. |
 |
ye | anneṣu vividhyanti # TS.4.5.11.1a; MS.2.9.9a: 129.5; VārG.15.8. See ye 'nneṣu. |