Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vidhya" has 3 results
vidhya: Gerund (-ya)vidh
vidhya: Gerund (-ya)vyadh
vidhya: second person singular present imperative class 4 parasmaipadavyadh
Monier-Williams Search
19 results for vidhya
Devanagari
BrahmiEXPERIMENTAL
vidhyamfn. (from vyadh-) to be pierced or perforated, View this entry on the original dictionary page scan.
vidhyalaṃkāram. a kind of rhetorical figure View this entry on the original dictionary page scan.
vidhyalaṃkriyāf. a kind of rhetorical figure View this entry on the original dictionary page scan.
vidhyantam. a concluding act View this entry on the original dictionary page scan.
vidhyantatvan. View this entry on the original dictionary page scan.
vidhyaparādham. transgression of a rule View this entry on the original dictionary page scan.
vidhyaparādhaprāyaścittan. Name of work View this entry on the original dictionary page scan.
vidhyaparādhaprāyaścittaprayogam. Name of work View this entry on the original dictionary page scan.
vidhyaparādhaprāyaścittasūtran. Name of work View this entry on the original dictionary page scan.
vidhyapāśrayam. adherence to a rule View this entry on the original dictionary page scan.
avidhyamfn. not to be pierced or wounded, invulnerable, View this entry on the original dictionary page scan.
āvidhya ind.p. having pierced etc. View this entry on the original dictionary page scan.
cāturvidhyan. (fr. c/atur-vidha-) the being fourfold View this entry on the original dictionary page scan.
dvaividhyan. twofold state or nature or character, duplicity, variance View this entry on the original dictionary page scan.
pāñcavidhyan. (fr. pañca-vidhī-), Name of a sūtra- treating of the 5 vidhi-s of a sāman- View this entry on the original dictionary page scan.
ṣāḍvidhyan. (fr. ṣaḍ-vidha-) sixfoldness on View this entry on the original dictionary page scan.
tādvidhyan. the being such like (tad-vidha-) View this entry on the original dictionary page scan.
traividhyan. triplicity etc. View this entry on the original dictionary page scan.
traividhyamfn. triple View this entry on the original dictionary page scan.
Macdonell Search
3 results
vidhyaparādha m. transgres sion of a rule; -½apâsraya, m. adherence to a rule; -½alamkâra, m., -½alamkriyâ, f. kind of rhetorical figure; -½âtmaka, a. having a positive (opp. negative) form.
tādvidhya n. the being such.
ṣāḍvidhya n. sixfoldness.
Bloomfield Vedic
Concordance
3 results0 results52 results
abhūtyainaṃ vidhyāmi AVś.16.7.1.
agnir vidhyatv astayā AVś.5.31.12d.
aśmeva vidhya diva ā sṛjānaḥ RV.10.89.12c.
astāsi vidhya rakṣasas tapiṣṭhaiḥ RV.4.4.1d; VS.13.9d; TS.1.2.14.1d; MS.2.7.15d: 97.8; KS.16.15d; N.6.12d.
avājuṣṭān vidhyati karte avratān RV.9.73.8d.
kāmo vidhyatu (AVP.9.28.5d, bidhyatu) tvā hṛdi (AVP. tvā mama) AVś.3.25.2d; AVP.9.28.5d; 9.29.1d. Note that in AVP.9.28.5d the Kashmir ms. reads vidyatu.
kṛtavyadhani vidhya tam AVś.5.14.9a; AVP.2.71.1a. P: kṛtavyadhani Kauś.39.11.
tābhir vidhya hṛdaye yātudhānān RV.10.87.4c; AVś.8.3.6c.
tāṃ vidhyata tamasāpavratena AVś.3.2.6c. See tāṃ gūhata.
tayā vidhyati pīyataḥ (AVP. pīyakaḥ) AVś.5.18.15d; AVP.9.18.1d.
tayā vidhya hṛdaye yātudhānān RV.10.87.13d; AVś.8.3.12d; 10.5.48d.
tayā vidhyāmi tvā hṛdi AVś.3.25.1d,3d.
akṣyau ni vidhya hṛdayaṃ ni vidhya # AVś.5.29.4a; AVP.12.18.5a. P: akṣyau ni vidhya Kauś.25.24.
agnīṣomā vi vidhyatām (AVP. -tam) # AVś.1.8.2d; AVP.4.4.10d.
aghasya tvā dhārayā vidhyāmi # TA.4.38.1.
ati kṣipreva vidhyati # RV.4.8.8c.
anārambhaṇe tamasi pra vidhyatam (RV.1.182.6b, praviddham) # RV.1.182.6b; 7.104.3b; AVś.8.4.3b.
apa śatrūn vidhyatāṃ (MS. vidhyataḥ) saṃvidāne # RV.6.75.4c; AVP.15.10.4c; VS.29.41c; TS.4.6.6.2c; MS.3.16.3c: 185.17; KSA.6.1c; N.9.40c.
abhikhyāya taṃ tigitena vidhya # RV.2.30.9b.
amitrān no vi vidhyatām (AVP.1.20.2d, -ta; 1.20.3d, -tu) # AVś.11.9.23b; AVP.1.20.2d,3d. Cf. mamāmitrān vi.
amitrān me dviṣato 'nu vidhyatu # Kauś.98.2d.
idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ śucā vidhyāmi # KS.34.18.
ugro marmaṇi vidhya # AVś.5.8.9b; AVP.7.18.9b.
ūrdhvo bhava prati vidhyādhy asmat # RV.4.4.5a; AVP.1.76.1a; VS.13.13a; TS.1.2.14.2a; MS.2.7.15a: 97.15; KS.16.15a.
kāmo bidhyatu etc. # see kāmo vidhyatu etc.
kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi # AVP.1.76.4d.
grāhyāmitrāṃs tamasā vidhya śatrūn # AVś.3.2.5d; AVP.3.5.5d. See andhenāmitrās.
tat taṃ mṛga iva vidhyatu # AVP.7.1.4c. Cf. sā taṃ mṛgam.
taṃ tvā sīsena vidhyāmaḥ # AVś.1.16.4c. See sīsena vidhyāmas.
tam astā vidhya śarvā śiśānaḥ # RV.10.87.6d; AVś.8.3.5d.
taṃ pratyañcam arciṣā vidhya marman (AVś. marmaṇi) # RV.10.87.17d; AVś.8.3.17d.
tasya kāmaṃ vi vidhyata # AVP.1.37.3f,5f.
tāṃ gūhata (AVP. guhata) tamasāpavratena # RVKh.10.103.1c; AVP.3.5.6c; SV.2.1210c; VS.17.47c. See tāṃ vidhyata.
tiraś carmātividhyasi # AVP.1.98.1b.
tenainaṃ vidhāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi # AVś.16.7.1.
tebhir brahmā vidhyati devapīyūn # AVś.5.18.8c; AVP.9.18.3c.
teṣām ahaṃ pratividhyāmi cakṣuḥ # MG.1.11.9c.
dhanur enam ātatyedhvā vidhya # JB.1.129.
nama āvyādhinībhyo vividhyantībhyaś (KS. vividhyadbhyaś) ca vo namaḥ # VS.16.24; TS.4.5.4.1; MS.2.9.4: 123.14; KS.17.13.
namo visṛjadbhyo vidhyadbhyaś ca vo namaḥ # VS.16.23; KS.17.13. See namo 'syadbhyo.
namo 'syadbhyo vidhyadbhyaś ca vo namaḥ # TS.4.5.3.2; MS.2.9.4: 123.11. See namo visṛjadbhyo.
ni parśāne vidhyataṃ yantu nisvaram # RV.7.104.5d; AVś.8.4.5d.
nir āvidhyad giribhya ā # RV.8.77.6a; N.6.34a.
ny āvidhyad ilībiśasya dṛḍhā # RV.1.33.12a; N.6.19.
padā pra vidhya pārṣṇyā # AVś.8.6.17e.
bṛhaspate tapuṣāśneva vidhya # RV.2.30.4a.
mamādhibhir vi vidhyatam # AVP.9.29.2d.
mamāmitrān vi vidhyata (AVś.1.19.3e, -tu) # AVś.1.19.2d,3e. Cf. amitrān no vi.
mūrdhānaṃ prati vidhyatām # AVP.10.11.5d.
yuṣmāṃs tu pāpmanā tamasā vidhyāni # ṣB.1.4.9. See yuṣmān eva tamasā pāpmanā vidhyāni.
yuṣmān eva tamasā pāpmanā vidhyāni # JB.1.76. See yuṣmāṃs tu pāpmanā tamasā vidhyāni.
ye anneṣu vividhyanti # TS.4.5.11.1a; MS.2.9.9a: 129.5; VārG.15.8. See ye 'nneṣu.
Vedabase Search
22 results
vidhyanti pierceSB 5.26.24
vidhyati tormentsSB 11.28.28
anuvidhyamānā being saturatedSB 5.16.20-21
āvidhya twirlingSB 6.12.2
āvidhya whirlingSB 6.12.24
āvidhya whirling aroundSB 8.10.56
āvidhya whirlingSB 10.55.19
āvidhya whirling aboutSB 10.59.8
avidhyan struckSB 4.10.10
avidhyat piercedSB 9.3.4
avidhyat has brokenSB 10.23.42
avidhyat he shotSB 10.58.15
avidhyat He struckSB 10.77.14
avidhyat attempted to pierceSB 11.4.7
parāvidhyati piercesSB 4.29.54
parividhya whirling aroundSB 10.37.4
trai-vidhyam three kinds of attributesSB 6.1.46
trai-vidhyam under the three modes of material natureSB 6.3.4
trai-vidhyam threefold variety (of high, middle and low class)SB 11.22.42
trai-vidhyam three kinds of attributesSB 6.1.46
trai-vidhyam under the three modes of material natureSB 6.3.4
trai-vidhyam threefold variety (of high, middle and low class)SB 11.22.42
Wordnet Search
"vidhya" has 2 results.

vidhya

anuṣṭhānam, vidhiḥ, vaidhikam, naiyamikam, śāstroktam, kriyāvidhiḥ, kriyāpaddhatiḥ, śāstroktakriyā, vidhyanurūpam   

phalecchayā kṛtā devapūjā।

varṣāyāḥ abhāve janāḥ anuṣṭhānaṃ kurvanti।

vidhya

vaividhyapūrṇa   

vividhatayā yuktaḥ।

bhāratadeśaḥ sāṃskṛtikaparamparārūpeṇa nyāsena vaividhyapūrṇayā aitihāsikyā pṛṣṭhabhūmyā ca yuktaḥ deśaḥ asti।

Parse Time: 1.576s Search Word: vidhya Input Encoding: IAST: vidhya