Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"viśve" has 5 results
viśve: masculine nominative plural stem: viśva
viśve: neuter nominative dual stem: viśva
viśve: feminine nominative dual stem: viśva
viśve: neuter accusative dual stem: viśva
viśve: feminine accusative dual stem: viśva
Monier-Williams Search
57 results for viśve
Devanagari
BrahmiEXPERIMENTAL
viśvebhojasm. Name of indra- (see viśva-bh-). View this entry on the original dictionary page scan.
viśvedevam. plural the viśve- devāḥ- (See under viśva-) View this entry on the original dictionary page scan.
viśvedevam. sg. Name of the number"thirteen"(at the end of the saṃdeha-viṣauṣadhi-) View this entry on the original dictionary page scan.
viśvedevam. of mahāpuruṣa- View this entry on the original dictionary page scan.
viśvedevam. of an asura- View this entry on the original dictionary page scan.
viśvedevam. or another divine being View this entry on the original dictionary page scan.
viśvedevāf. Uraria Lagopodioides View this entry on the original dictionary page scan.
viśvedevṛm. the clitoris View this entry on the original dictionary page scan.
viśvekṣitṛmfn. all seeing (varia lectio viśveśitṛ-).
viśveśam. lord of the universe (Name of brahmā-, viṣṇu- or śiva-) etc. View this entry on the original dictionary page scan.
viśveśam. the Supreme Spirit View this entry on the original dictionary page scan.
viśveśam. Name of a man View this entry on the original dictionary page scan.
viśveśāf. Name of a daughter of dakṣa- and wife of dharma- View this entry on the original dictionary page scan.
viśveśan. Name of a liṅga- View this entry on the original dictionary page scan.
viśveśan. the nakṣatra- uttarāṣāḍhā- (presided over by the viśve- devāḥ-) View this entry on the original dictionary page scan.
viśveśitṛm. the lord of the universe, (see vis3vekṣitṛ-). View this entry on the original dictionary page scan.
viśveśvaram. idem or 'm. the lord of the universe, (see vis3vekṣitṛ-).' etc. View this entry on the original dictionary page scan.
viśveśvaram. Name of a form of śiva- (especially worshipped in Benares) View this entry on the original dictionary page scan.
viśveśvaram. of various authors and other persons View this entry on the original dictionary page scan.
viśveśvaran. (prob.) Name of a place View this entry on the original dictionary page scan.
viśveśvaran. the nakṣatra- uttarāṣāḍhā- View this entry on the original dictionary page scan.
viśveśvarabhaṭṭa -- (also with gāgā-bhaṭṭa-and, maunin-) m. Name of author etc. View this entry on the original dictionary page scan.
viśveśvarācāryam. Name of author View this entry on the original dictionary page scan.
viśveśvaradaivajñam. Name of author View this entry on the original dictionary page scan.
viśveśvaradattam. Name of author View this entry on the original dictionary page scan.
viśveśvaradattamiśram. Name of author View this entry on the original dictionary page scan.
viśveśvarakālīm. Name of a poet View this entry on the original dictionary page scan.
viśveśvaraliṅgan. Name of a liṅga- View this entry on the original dictionary page scan.
viśveśvaramāhātmyan. Name of work View this entry on the original dictionary page scan.
viśveśvarāmbumunim. Name of author View this entry on the original dictionary page scan.
viśveśvaramiśram. Name of a man View this entry on the original dictionary page scan.
viśveśvarānandasarasvatīm. Name of author View this entry on the original dictionary page scan.
viśveśvaranātham. Name of author View this entry on the original dictionary page scan.
viśveśvaranīrājanan. Name of work View this entry on the original dictionary page scan.
viśveśvarapaddhatif. Name of work View this entry on the original dictionary page scan.
viśveśvarapaṇḍitam. Name of several authors View this entry on the original dictionary page scan.
viśveśvarapattanan. Name of Benares View this entry on the original dictionary page scan.
viśveśvarapūjyapādam. Name of author etc. View this entry on the original dictionary page scan.
viśveśvarasaṃhitāf. Name of a chapter of the śiva-purāṇa- View this entry on the original dictionary page scan.
viśveśvarasarasvatīm. Name of several authors or learned men View this entry on the original dictionary page scan.
viśveśvarasmṛtif. Name of work View this entry on the original dictionary page scan.
viśveśvarāśramam. Name of author View this entry on the original dictionary page scan.
viśveśvarasthānan. Name of a place View this entry on the original dictionary page scan.
viśveśvarastutipārijātam. Name of work View this entry on the original dictionary page scan.
viśveśvarasūnum. Name of several authors or learned men View this entry on the original dictionary page scan.
viśveśvaratantran. Name of a tantra- View this entry on the original dictionary page scan.
viśveśvaratīrtham. Name of seven authors View this entry on the original dictionary page scan.
viśveśvaratīrthan. Name of a sacred place View this entry on the original dictionary page scan.
viśveśvaravedapādastavam. Name of a stotra- View this entry on the original dictionary page scan.
viśveśvarīf. the mistress of the universe View this entry on the original dictionary page scan.
viśveśvarīf. a species of plant View this entry on the original dictionary page scan.
viśveśvarīf. Name of work View this entry on the original dictionary page scan.
viśveśvarīpaddhatif. Name of work View this entry on the original dictionary page scan.
viśveśvarīyan. Name of work View this entry on the original dictionary page scan.
viśvevedasm. Name of agni- (see viśva-bh-). View this entry on the original dictionary page scan.
bhaṭṭaviśveśvaram. Name of various scholars and authors View this entry on the original dictionary page scan.
prativiśveṣuind. in all cases View this entry on the original dictionary page scan.
Apte Search
3 results
viśvebhojas विश्वेभोजस् N. of Indra.
viśvedevṛ विश्वेदेवृ The clitoris.
viśvevedas विश्वेवेदस् N. of Agni.
Macdonell Vedic Search
1 result
viśve devās víśve devá̄s, m. pl. the all-gods, vii. 49, 4; viii. 48, 1.
Macdonell Search
2 results
viśvedeva m. pl. the Visve devâs.
viśveśa m. lord of the universe (ep. of Brahman, Vishnu, and Siva); -½îsitri, m. id.; -½îsvara, m. id.; N.
Bloomfield Vedic
Concordance
2 results0 results189 results
ā viśvebhiḥ sarathaṃ yāhi devaiḥ RV.7.11.1c.
abhūta viśve agriyota vājāḥ RV.4.34.3d; N.6.16.
ādityā viśve tad devāḥ TS.1.5.3.2c; MS.1.7.1c: 108.6; KS.8.14c. Cf. prec.
ādityā viśve marutaś ca viśve RV.7.51.3a.
agne viśvebhir agnibhiḥ RV.3.24.4a; SV.2.853a; JB.2.223; śś.2.3.11; 9.24.9; 14.52.6.
agne viśvebhir ā gahi RV.5.26.4a.
agne viśvebhiḥ sumanā anīkaiḥ RV.4.10.3d; SV.2.1129d; VS.15.46d; TS.4.4.4.8d; MS.4.10.2d: 145.10; KS.20.14d.
agne viśvebhiḥ svanīka devaiḥ RV.6.15.16a; TS.3.5.11.2a; MS.4.10.4a: 152.4; KS.15.12a; AB.1.28.26a; KB.9.2; Aś.2.17.3. P: agne viśvebhiḥ svanīka śś.3.14.12.
agne viśve marutaḥ sumnam arcan RV.3.14.4b.
agniṃ viśveṣām aratiṃ vasūnām RV.1.58.7c.
ahā viśveva turvaṇiḥ RV.1.130.9g.
ahā viśveva sūryam RV.1.130.2g.
ahaṃ viśveṣu bhuvaneṣv antaḥ RV.10.183.3b; ApMB.1.11.9b; MG.1.14.16b; VārG.16.1c.
akāmā viśve vo (TB. akāmā vo viśve) devāḥ AVś.6.114.3c; TB.2.4.4.9c.
anu viśve adaduḥ somapeyam RV.5.29.5b.
anu viśve maruto ye sahāsaḥ RV.7.34.24c.
atha viśve arapā edhate gṛhaḥ TS.3.2.8.4d. See adhā viśvāhārapa.
bhajanta viśve devatvaṃ nāma RV.1.68.4a.
bharanta viśve baliṃ svar ṇaḥ RV.1.70.9b.
bhuvad viśveṣu kāvyeṣu rantā RV.9.92.3c.
bhuvo viśvebhiḥ sumanā anīkaiḥ RV.7.8.5b.
bhuvo viśveṣu savaneṣu yajñiyaḥ RV.10.50.4b; TS.3.4.11.4b; MS.4.12.6b: 197.6; KS.23.12b.
dūto viśveṣāṃ bhuvat RV.4.9.2c; KS.40.14c.
evā viśveṣu deveṣu AVś.6.58.2c.
gantā viśve sajoṣasaḥ RV.8.27.5b.
ichanto viśve amṛtā amūrāḥ RV.1.72.2b.
indrāgnī viśve devāḥ (AVś. devās te) AVś.1.35.4c; 3.3.5c; 8.2.21c; AVP.2.74.7c; 8.15.9c.
indraṃ viśve sajoṣasaḥ RV.1.131.1d.
indrāya viśvebhyo devebhyo 'nubrūhi Apś.19.19.18.
jinvanti viśve taṃ devāḥ AVś.9.4.18c.
juṣāṇā viśve devā ājyasya menihano valagahanas trātāras trāyantāṃ svāhā AVP.2.51.4.
kṛṇvantu viśve devāḥ AVś.2.13.4c; MG.1.10.16c; 22.12c; VārG.14.15c.
kṣāṃ viśvebhir amṛtebhir (TB. ajarebhir) yajatra RV.1.189.3d; MS.4.14.3d: 218.10; TB.2.8.2.4d.
madan viśve kavitamaṃ kavīnām RV.6.18.14b; MS.4.12.3b: 183.4; KS.8.16b.
maghonāṃ viśveṣāṃ sudānavaḥ RV.8.19.34c.
navanta viśve svar dṛśīke RV.1.69.10b. Cf. prec. but one.
prajāpatir viśvebhyo devebhyaḥ VSK.2.3.2; TB.3.7.6.3; Vait.1.18; Kś.2.1.19; Apś.3.18.4.
prāvad viśveṣu śatamūtir ājiṣu RV.1.130.8b.
priyaṃ viśveṣu gotreṣu RVKh.10.128.11c.
taṃ viśve mānuṣā yugā RV.8.46.12c.
tava viśve sajoṣasaḥ RV.9.18.3a. See tve etc.
tvaṃ viśveṣāṃ varuṇāsi rājā RV.2.27.10a; 10.132.4b.
tvaṃ viśveṣāṃ janitā yathāsaḥ AVś.4.1.7c. See tvaṃ viśvasya janitā.
tvaṃ viśveṣu senyo janeṣu RV.7.30.2c.
tvāṃ viśve amṛta jāyamānam RV.6.7.4a; SV.2.491a.
tvāṃ viśve sajoṣasaḥ RV.5.21.3a.
tve viśve amṛtā mādayante RV.1.59.1b.
tve viśve sajoṣasaḥ SV.2.445a; JB.3.159a. See tava etc.
tve viśve saṃ dadhur etc. see tve iṣaḥ.
tve viśve sahasas putra devāḥ RV.5.3.1c.
urūcī viśve yajate ni pātam RV.4.56.4c.
yajñaṃ viśvebhir devebhiḥ RV.3.40.3b; AVś.20.6.3b.
yaṃ viśve devāḥ smaram asiñcann apsv antaḥ AVś.6.132.2a.
yāsāṃ viśve devā adhipatayaś ca sarve KS.16.13b.
yasya viśve himavanto mahitvā AVś.4.2.5a; AVP.4.1.6a. See yasyeme viśve, and yasyeme himavanto.
yasyeme viśve girayo mahitvā MS.2.13.23a: 168.11; KS.40.1a. P: yasyeme viśve KA.1.198.38. See next, and yasya viśve.
yathā viśve sajoṣasaḥ RV.1.43.3c.
yatra viśve kāravaḥ saṃnasanta RV.9.92.5b.
yuvaṃ viśveṣu bhuvaneṣv antaḥ RV.1.157.5b.
akāmā vo viśve # see akāmā viśve.
agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛte # GDh.26.16; Svidh.1.2.5.
agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam # śG.2.12.2.
agninā devena pṛtanā jayāmi # TS.3.5.3.1; Apś.4.14.10; 13.18.8. Cf. indrena devena, viśvebhir devebhiḥ, and sarvebhir devebhiḥ.
agnimukhān somavato ye ca viśve # TS.7.3.11.3d; KSA.3.1d.
agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā # AB.8.6.3.
agne viśvaṃbhara viśvato mā pāhi svāhā # AVP.2.43.5. Cf. agne vaiśvānara viśvair, and viśvaṃbhara viśvena.
agneṣ ṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi # MG.1.18.4. Cf. agnes tejasā sūryasya varcasā, and foll.
adha tvā viśve pura indra devāḥ # RV.6.17.8a.
adhā viśvāhārapa edhate gṛhe # VS.8.5d. See atha viśve.
anamitrair ahobhiḥ sacīmahi viśve devā anamitrā na uṣasaḥ santu nimrucaḥ # KS.37.10.
anu tvā viśve devā avantu (AVP.KS. viśve avantu devāḥ) # AVP.4.3.5c; KS.37.9c; TB.2.7.8.2c. Cf. anu māṃ mitrā-.
anu māṃ mitrāvaruṇāv ihāvatām # ā.5.1.1.11c. Cf. anu tvā viśve.
anu yaṃ viśve madanty (AVś.5.2.1d, anu yad enaṃ madanti viśva) ūmāḥ # RV.10.120.1d; AVś.5.2.1d; 20.107.4d; AVP.6.1.1d; SV.2.833d; VS.33.80d; JB.2.144; ā.5.1.6.5d; Apś.21.22.3d; Mś.7.2.6.6d; N.14.24d.
anu yad enaṃ etc. # see anu yaṃ viśve etc.
apāṃ puṣpam asy oṣadhīnāṃ rasa (TB.Apś. rasaḥ somasya priyaṃ dhāma; Lś. raso 'gneḥ priyatamā tanūr) indrasya (TB.Apś. agneḥ, indrasya, and viśveṣāṃ devānāṃ) priyatamaṃ haviḥ svāhā # PB.1.6.8; TB.3.7.14.2,3; Lś.3.2.8; Apś.14.32.1. P: apāṃ puṣpam Lś.2.11.9. Cf. apām oṣadhīnāṃ rasa.
amī ca viśve amṛtāsa ā vayaḥ # RV.1.127.8f.
asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi # VS.8.50; VSK.8.22.4; śB.11.5.9.12. See next.
asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi (MS. pāthā upehi; KS. pātha upehi) # TS.3.3.3.3; MS.1.3.36: 43.4; KS.30.6. See prec.
asmākaṃ kāmam upakāmino viśve devāḥ # Mś.9.4.1.22c.
ātiṣṭhantaṃ pari viśve abhūṣan # RV.3.38.4a; AVś.4.8.3a; AVP.4.2.3a; VS.33.22a; KS.37.9a; TB.2.7.8.1a. P: ātiṣṭhantaṃ pari TB.2.7.16.2.
ā tvādya viśve vasavaḥ sadantu # RV.10.142.6d.
ād it te viśve kratuṃ juṣanta # RV.1.68.3a.
ādityā mā viśve avantu devāḥ # ā.5.1.1.12a.
ādityās tad aṅgirasaś cinvantu # TB.3.11.6.1c. See viśve devā aṅgirasaś.
ādityās te goptāraḥ (KS. ādityā rakṣitāraḥ) # TS.4.4.5.2; KS.40.5. Cf. viśve te devā goptāraḥ.
ādityās te citim āpūrayantu # KS.40.5d; Apś.16.34.4d. See viśve te devāś citim.
ā no viśva (MS. viśvā) āskrā (TB. viśve askrā) gamantu (MS. gamanta) devāḥ # RV.1.186.2a; MS.4.14.11a: 232.2; TB.2.8.6.3a; Aś.3.7.10.
ā no viśveṣāṃ rasam # RV.8.53 (Vāl.5).3a.
ā no viśve sajoṣasaḥ # RV.8.54.3a; śś.12.6.12; 18.10.12.
āpaḥ śundhantu mainasaḥ # VS.20.20d; KS.38.5d; śB.12.9.2.7d; TB.2.6.6.4d. See viśve muñcantu etc., and viśve śumbhantu etc.
ā pyāyadhvam aghnyā devebhyo viśvebhyo devebhyo bhāgam # Mś.1.7.1.8. See under prec. but three.
idaṃ vo viśve devāḥ # AVP.10.1.11c.
idaṃ no havir abhi gṛṇantu viśve # AVś.18.1.52b. See imaṃ yajñam abhi gṛṇīta.
idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām # AVP.10.10.4--6.
indraś ca viśve ca devāḥ # RV.10.157.1b; AVś.20.63.1b; 124.4b; SV.1.452b; 2.460b; VS.25.46b; JB.3.171; KB.26.13; TA.1.27.1b; Apś.21.22.1b; Mś.7.2.6.6b.
indrāya tvā bhāgaṃ somenātanacmi # MS.1.1.3: 2.10; 4.1.3: 5.10; Mś.1.1.3.34. See under indrasya tvā bhāgaṃ, and cf. viśvebhyas tvā devebhyo bhāgaṃ.
imaṃ yajñaṃ viśve avantu devāḥ # KS.35.3d; TB.2.5.5.1d; Apś.9.17.1d.
imaṃ yajñam abhi gṛṇīta viśve # RV.10.15.6b; VS.19.62b. See idaṃ no havir, and cf. next.
imaṃ yajñam abhi viśve gṛṇantaḥ # Kauś.6.9c. See imāṃ vācam abhi, and cf. prec.
imam ādityā uta viśve ca devāḥ # AVś.1.9.1c; AVP.1.19.1c.
imāṃ vācam abhi viśve gṛṇantaḥ # VS.2.18c; TS.1.1.13.3c; MS.1.1.13c: 9.4; śB.1.8.3.25. See imaṃ yajñam abhi.
imāṃ devā ajuṣanta viśve # KS.1.9c; Apś.2.2.6c; Mś.1.2.4.19c.
ugram eṣāṃ cittaṃ viśve 'vantu devāḥ # AVP.3.19.5d. See eṣāṃ cittaṃ etc.
udīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛceṇaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya # AB.8.19.1. Cf. viśve devā udīcyāṃ.
ud u tvā viśve devāḥ # VS.12.31a; 17.53a; TS.4.2.3.1a; 6.3.1a; 5.2.2.1; 4.6.1; MS.2.7.10a: 87.9; 3.2.2: 17.2; 3.3.8: 40.13; KS.16.10a; 18.3a; 19.12; 21.8; śB.6.8.1.7; 9.2.3.7; Apś.5.13.4; 16.12.4; 17.14.6; Mś.6.1.4.27; 6.2.5.4. P: ud u tvā MS.2.10.5: 136.13; Kś.16.6.16; 18.3.18.
upa tvā sīdan viśve yajatrāḥ # RV.1.65.2b.
ete vai viśve devā yad idaṃ sarvam # AVP.9.21.12.
eṣāṃ cittaṃ viśve 'vantu devāḥ # AVś.3.19.5d. See ugram eṣāṃ etc.
aitu vasūnāṃ patir viśveṣāṃ devānāṃ samit # Aś.5.6.9.
kalpante asmai viśve devāḥ priyo viśveṣāṃ devānāṃ bhavati ya evaṃ veda # AVP.9.21.12.
kāraṃ na viśve ahvanta devāḥ # RV.5.29.8c.
kratve dakṣāya viśve ca devāḥ # RV.9.109.2b; SV.2.719b.
gīrbhir madema puruhūta viśve # RV.5.36.2d.
cītiṃ te viśve devāḥ # AVś.2.9.4c.
jakṣivāṃsaḥ papivāṃsaś (VS. erroneously, papipāṃsaś) ca viśve # VS.8.19c; TS.1.4.44.2c; MS.1.3.38c: 44.11; KS.4.12c; śB.4.4.4.11; N.12.42c. See next.
jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samit (KS. viśvarūpaṃ marutāṃ pṛṣatī) # VS.5.35; KS.3.1; śB.3.6.3.6; Apś.7.9.2. P: jyotir asi Kś.5.4.26.
tat su no viśve arya ā # RV.6.45.33a; 8.94.3a.
tad ahaṃ prabravīmīndrāya viśvebhyo devebhyo brāhmaṇebhyaḥ somyebhyaḥ somapebhyaḥ # Lś.8.3.13. Cf. next.
taṃ tvaṃ viśvebhyo devebhyaḥ kratūn (KS. devebhya ṛtūn) kalpaya # KS.2.6; Apś.10.25.1.
taṃ tvā viśve 'vantu (AVP.ApMBḥG. avantu) devāḥ # AVś.2.13.5b; AVP.15.6.9b; ApMB.2.6.15b; HG.1.7.17b.
taṃ no viśve abhisaṃyantu devāḥ # TB.3.1.2.7b.
taṃ no viśve (!) upaśṛṇvantu devāḥ # TB.3.1.2.4a.
tan no viśve varivasyantu devāḥ # RV.1.122.3d,14b; TS.2.1.11.1d; KS.23.11d.
tan me devā anu jānantu viśve # AVś.10.5.50d. Cf. tubhyaṃ devā anu.
tam asmai viśve tvāṃ devāḥ # AVP.12.22.11c. See tvām asmai etc.
tam īṃ viśve amṛtāso juṣāṇāḥ # Aś.4.7.4c; śś.5.10.23c. See tam u viśve.
tam u viśve amṛtāso juṣāṇāḥ # AVś.7.73.3c. See tam īṃ viśve.
tam eva viśve papire svardṛśaḥ # RV.2.24.4c; N.10.13c.
tasmā id viśve dhunayanta sindhavaḥ # RV.2.25.5a.
tasmāt tvā viśve devāḥ # AVP.2.24.2c.
tasmin devā adhi viśve samotāḥ # AVś.11.5.24b.
tasmai no devāḥ paridatteha (Mś. -datta, but mss. -dhatta; KS. -dhatta; PG. -dhatteha) sarve (Mś. viśve) # TS.5.7.2.3d; KS.13.15d; Mś.1.6.4.21d; SMB.2.1.10d; PG.3.1.2d; BDh.2.6.11.11d. See tasmai mā devāḥ.
tāṃ viśvair devair (KS. viśve devā) ṛtubhiḥ saṃvidānaḥ (KS. -nāḥ) # VS.12.61c; TS.4.2.5.2c; MS.2.7.11c: 90.13; KS.16.11c; śB.7.1.1.43; Apś.16.10.8c.
tāṃ tvā viśve abhigṛṇantu devāḥ # VS.14.4b; 15.3b; TS.4.3.4.2b; MS.2.8.1b: 107.1; 2.8.7b: 111.10; KS.17.1b,6b; śB.8.2.1.7.
tisraḥ paṣṭhauhyo viśveṣāṃ devānām # TS.5.6.17.1; KSA.9.7.
tubhyaṃ devā anu jānantu viśve # AVś.6.112.1d. Cf. tan me devā.
tena no 'dya viśve devāḥ # RVKh.10.191.3c.
tyajanaṃ me viśve devāḥ # AVP.3.40.4c.
tribhiḥ pātrair uta viśve ca devāḥ # AVP.1.101.3d.
tvaṃ viśvasya janitā dhāsy agre # AVP.5.2.7c. See tvaṃ viśveṣāṃ janitā.
tvām adhvareṣu puruhūta viśve # RV.10.98.9b.
tvām asmai viśve tvāṃ devāḥ # AVś.19.30.2c. See tam asmai etc.
tviṣir yā viśveṣu deveṣu # AVP.2.18.5c.
tve agne viśve amṛtāso adruhaḥ # RV.2.1.14a.
tve iṣaḥ (KS. viśve) saṃ dadhur bhūrivarpasaḥ (TS. bhūriretasaḥ) # RV.10.140.3c; SV.2.1168c; VS.12.108c; TS.4.2.7.3c; KS.16.14c; śB.7.3.1.31. See tva eṣaḥ.
tve kratum api vṛñjanti (AVP.AVś.5.2.3a, pṛñcanti) viśve (AVś.5.2.3a, bhūri) # RV.10.120.3a; AVś.5.2.3a; 20.107.6a; AVP.6.1.3a; SV.2.835a; TS.3.5.10.1a; JB.2.144; ā.1.3.4.9; Apś.21.22.4; Mś.7.2.7.18a. P: tve kratum Kauś.21.21. Designated as rasaprāśanī Vait.21.20; 30.6; Kauś.21.21.
devānāṃ manve adhi no bruvantu # TS.4.7.15.5a; MS.3.16.5a: 191.14. See viśveṣāṃ devānāṃ manve.
devāś ca viśva ṛbhavaś ca viśve # RV.7.51.3b.
devebhiḥ sarvaiḥ proktam # AVP.8.3.8c. See viśvebhir devair dattam.
devebhyaḥ svāhā # VS.6.11; TS.3.1.4.4; 5.2; KS.3.6; śB.3.8.1.16; Tā.10.67.2; Kś.6.5.24; Apś.7.21.2; MahānU.19.2. See svāhā devebhyaḥ, and cf. viśvebhyo devebhyaḥ svāhā.
dvāro devīr anv asya (AVP. devīr annasya) viśve (MS.KS. viśvāḥ) # AVś.5.27.7a; AVP.9.1.5a; VS.27.16a; TS.4.1.8.2a; MS.2.12.6a: 150.8; KS.18.17a.
dhiyaṃjinvo bhuvane viśve (TB. -jinvo viśve bhuvane) arpitaḥ # RV.6.58.2b; MS.4.14.16b: 244.2; TB.2.8.5.4b.
dhiyā yad viśve amṛtā akṛṇvan # RV.4.1.10c.
nama ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ # ChU.2.24.14. See under prec. but one.
niviśante suvate cādhi viśve # RV.1.164.22b; AVś.9.9.21b.
pari yad eṣām eko viśveṣām # RV.1.68.2a.
pibanty asya viśve devāsaḥ # RV.9.109.15a.
punas tvā dur viśve devāḥ # AVś.6.111.4c. Cf. punas tvā viśve.
punas tvā viśve devāḥ # KS.8.14c. Cf. punas tvā dur viśve.
pra sa viśvebhir agnibhiḥ # SV.2.854a.
premāṃ vācaṃ viśvām avantu viśve # TS.4.7.15.4b,5b; MS.3.16.5b (bis): 191.10,14; KS.22.15b (bis). See premaṃ vājaṃ.
bahu dugdhi viśvebhyo devebhyo haviḥ # Mś.1.7.1.11.
bṛhaspatiś ca mā viśve ca mā devā dyauś copariṣṭād gopāyatām # MG.2.15.1.
brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhyaḥ # Kauś.74.3.
bhuvan yathā no viśve vṛdhāsaḥ # RV.1.186.2c; MS.4.14.11c: 232.4; TB.2.8.6.3c.
bhūta no viśve 'vase sajoṣāḥ # RV.7.48.4b.
mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūḥ # TS.3.2.6.1.
mahe bharāya puruhūta viśve # RV.3.51.8d.
mahyaṃ devā uta viśve tapojāḥ # AVś.6.61.1c.
no viśve devāḥ # Kauś.128.4c.
māṃ devā anu viśve tapojāḥ # KS.40.9c.
mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.3.
mitrāvaruṇābhyāṃ vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyo brāhmaṇebhyaḥ saumyebhyaḥ somapebhyaḥ # Aś.6.11.16.
ya ātmadā baladā yasya viśve # RV.10.121.2a; AVś.4.2.1a; 13.3.24a; VS.25.13a; TS.4.1.8.4a; 7.5.17.1a; NṛpU.2.4a. P: ya ātmadā TB.3.8.18.5; Vait.8.22; 28.5; Apś.16.7.11; 20.12.6; 13.2; Kauś.44.1; 45.1. See ya ojodā baladā.
ya ojodā baladā yasya viśve (AVP. yaś ca viśve) # AVP.4.1.2a; MS.2.13.23a: 168.9; KS.40.1a. P: ya ojodāḥ KA.1.198.35. See ya ātmadā.
yato devā udajāyanta viśve # RV.4.18.1b.
yatra devāso (KS. devā) ajuṣanta viśve # VS.4.1b; KS.2.4b; śB.3.1.1.11; Mś.2.1.1.6b. See viśve devā yad.
yatra devāḥ samagachanta viśve # RV.10.82.6b; VS.17.30b; TS.4.6.2.3b,3d.
yatra devāḥ samapaśyanta viśve # RV.10.82.5d; VS.17.29d; MS.2.10.3b: 134.14; 2.10.3d: 134.13; KS.18.1b,1d.
yad devā devam ayajanta viśve # RV.10.130.3d. Cf. next but one.
yady asi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi # GG.2.6.7.
yam ā cid viśve vasavo gṛṇanti # RV.7.38.3b.
yavena (AVś.7.50.7b, yavena vā) kṣudhaṃ puruhūta viśvām (AVś.7.50.7b, viśve) # RV.10.42.10b; 43.10b; 44.10b; AVś.7.50.7b; 20.17.10b; 89.10b; 94.10b.
yasmād devā jajñire bhuvanaṃ ca viśve # TB.3.12.3.2b.
yasmād vṛkṣāso na viyanti viśve # AVP.5.22.6b.
yasmin devā adhi viśve niṣeduḥ # RV.1.164.39b; AVś.9.10.18b; TB.3.10.9.14b; TA.2.11.1b; 10.1.1b; MahānU.1.2b; śvetU.4.8b; NṛpU.4.2b; 5.2b; N.13.10b.
yasya grāmā yasya viśve rathāsaḥ # RV.2.12.7b; AVś.20.34.7b; AVP.12.14.7b.
yasya śarmann upa viśve janāsaḥ # RV.7.6.6a.
yāṃ tvā devā asṛjanta viśve # AVś.1.13.4a.
Dictionary of Sanskrit Search
"viśve" has 1 results
viśveśvaratīrthaa grammarian who has written a gloss on the Siddhāntakaumudī.
Vedabase Search
30 results
viśve the ViśvadevasSB 6.6.15
viśve the ViśvedevasBG 11.22
viśve ViśvāsuSB 6.3.14-15
viśve within the material universeCC Madhya 20.264
viśve within this cosmic manifestationCC Adi 13.76
viśve sādhyāḥ known as Viśvedevas and SādhyasSB 11.6.2-4
viśve sādhyāḥ known as Viśvedevas and SādhyasSB 11.6.2-4
viśve-devāḥ the demigods named the ViśvadevasSB 6.6.7
viśve-devāḥ the demigods named the ViśvadevasSB 6.6.7
viśve-devaiḥ by the ViśvadevasSB 6.10.17-18
viśve-devaiḥ by the ViśvadevasSB 6.10.17-18
viśvedevāḥ the Viśvedeva demigodsSB 8.10.32-34
SB 9.23.38
viśvedevāḥ the ViśvedevasSB 8.13.4
viśvedevāḥ universal demigodsSB 9.2.28
viśvedevaiḥ ca and by the ViśvadevasSB 6.7.2-8
viśvedevaiḥ ca and by the ViśvadevasSB 6.7.2-8
viśvera of the entire material worldCC Adi 6.16
viśvera of the material universeCC Madhya 20.271
viśvera of the universesCC Adi 6.27
viśvera the cosmic manifestationCC Adi 13.75
viśveṣām of all the gopīsCC Adi 4.224
CC Madhya 8.144
viśveśvara the deity of VārāṇasīCC Adi 7.157
viśveśvara-daraśane or to see the Deity of Lord ViśveśvaraCC Madhya 25.175
viśveśvara-daraśane or to see the Deity of Lord ViśveśvaraCC Madhya 25.175
viśveśvara-daraśane to visit the temple of ViśveśvaraCC Madhya 17.86
viśveśvara-daraśane to visit the temple of ViśveśvaraCC Madhya 17.86
sarva-viśvera of all the universesCC Adi 2.94
sarva-viśvera of all the universesCC Adi 2.94
8 results
viśvedeva noun (masculine) another divine being (Monier-Williams, Sir M. (1988))
name of an Asura (Monier-Williams, Sir M. (1988))
name of Mahāpuruṣa (Monier-Williams, Sir M. (1988))
name of the number "thirteen" (Monier-Williams, Sir M. (1988))
the Viśve Devāḥ (Monier-Williams, Sir M. (1988))

Frequency rank 7739/72933
viśvedevya adjective [rel.] belonging to the Viśve Devas
Frequency rank 66174/72933
viśvedevā noun (feminine) Uraria Lagopodioides (Monier-Williams, Sir M. (1988))

Frequency rank 66173/72933
viśveśa noun (masculine) name of a man (Monier-Williams, Sir M. (1988))
the Supreme spirit (Monier-Williams, Sir M. (1988))
[rel.] name of Brahmā (Monier-Williams, Sir M. (1988))
[rel.] name of Viṣṇu (Monier-Williams, Sir M. (1988))
[rel.] name of Śiva
Frequency rank 7343/72933
viśveśvara noun (masculine) name of a form of Śiva (esp. worshipped in Benares) (Monier-Williams, Sir M. (1988))
name of Viṣṇu name of various authors and other persons (Monier-Williams, Sir M. (1988))
[rel.] name of Śiva
Frequency rank 6935/72933
viśveśvara noun (neuter) name of a place the Nakṣatra Uttarashāḍhā (Monier-Williams, Sir M. (1988))

Frequency rank 25448/72933
viśveśvarī noun (feminine) a species of plant (Monier-Williams, Sir M. (1988))
name of a place (Monier-Williams, Sir M. (1988))
name of a work (Monier-Williams, Sir M. (1988))

Frequency rank 39546/72933
viśveśā noun (feminine) name of a daughter of Dakṣa and wife of Dharma (Monier-Williams, Sir M. (1988))

Frequency rank 39545/72933
Wordnet Search
"viśve" has 7 results.

viśve

śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ   

devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।

śivasya arcanā liṅgarūpeṇa pracalitā asti।

viśve

uttarāṣāḍhā, viśveśaḥ, viśvaśvaraḥ   

aśvinyādisaptaviṃśatinakṣatrāntargataikaviṃśannakṣatram।

uttarāṣāḍhā candrapathe ekaviṃśatitamaṃ nakṣatraṃ bhavati।

viśve

pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivallikā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham   

auṣadhopayogī latāviśeṣaḥ।

pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।

viśve

viśveśvarakālī   

kaviviśeṣaḥ ।

viśvevarakālyāḥ ullekhaḥ vivaraṇapustikāyām asti

viśve

viśveśvaratīrthaḥ   

lekhakaviśeṣaḥ ।

viśveśvaratīrthaḥ iti nāmakānāṃ sapta lekhakānām ullekhaḥ vivaraṇapustikāyām asti

viśve

bhaṭṭaviśveśvaraḥ   

vividhānāṃ paṇḍitānāṃ tathā ca lekhakānāṃ nāmaviśeṣaḥ ।

kośeṣu bhaṭṭaviśveśvaraḥ nirdiṣṭaḥ āsīt

viśve

viśveśvaratīrthaḥ   

lekhakanāmaviśeṣaḥ ।

viśveśvaratīrthaḥ iti nāmakānāṃ sapta lekhakānām ullekhaḥ vivaraṇapustikāyām asti

Parse Time: 1.737s Search Word: viśve Input Encoding: IAST: viśve