Word | Reference | Gender | Number | Synonyms | Definition |
---|---|---|---|---|---|
![]() | |||||
bhrātṛvyaḥ | 3.3.154 | Masculine | Singular | śapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ | |
![]() | |||||
dhavaḥ | 3.3.214 | Masculine | Singular | nikṛtiḥ, aviśvāsaḥ, apahnavaḥ | |
![]() | |||||
viśvā | Feminine | Singular | upaviṣā, aruṇā, śṛṅgī, viṣā, mahauṣadham, prativiṣā, ativiṣā | ||
![]() | |||||
viśvāsaḥ | 2.8.22 | Masculine | Singular | visrambhaḥ |
|
|||||||
![]() | |||||||
viśvā | f. the earth ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvā | f. dry ginger ![]() ![]() | ||||||
![]() | |||||||
viśvā | f. Piper Longum ![]() ![]() | ||||||
![]() | |||||||
viśvā | f. Asparagus Racemosus ![]() ![]() | ||||||
![]() | |||||||
viśvā | f. equals ati-viṣā-, or viṣā- ![]() ![]() | ||||||
![]() | |||||||
viśvā | f. Name of one of the tongues of agni- ![]() ![]() | ||||||
![]() | |||||||
viśvā | f. a particular weight ![]() ![]() | ||||||
![]() | |||||||
viśvā | f. Name of a daughter of dakṣa- (the wife of dharma- and mother of the viśve- devāḥ-) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvā | f. of a river ![]() ![]() | ||||||
![]() | |||||||
viśvā | in compound for viśva-. ![]() | ||||||
![]() | |||||||
viśvābhirakṣaṇa | mfn. all defending, ![]() ![]() | ||||||
![]() | |||||||
viśvābhū | mfn. being in everything or everywhere ![]() ![]() | ||||||
![]() | |||||||
viśvācārya | m. Name of a teacher ![]() ![]() | ||||||
![]() | |||||||
viśvācī | f. (fr. viśva-+ 2. añc-) universal ![]() ![]() | ||||||
![]() | |||||||
viśvācī | f. paralysis of the arms and the back ![]() ![]() | ||||||
![]() | |||||||
viśvācī | f. a particular personification ![]() ![]() | ||||||
![]() | |||||||
viśvācī | f. Name of an apsaras- ![]() ![]() | ||||||
![]() | |||||||
viśvād | mfn. all-consuming ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvādhāra | m. support of the universe ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvādhāyas | m. a god ![]() ![]() | ||||||
![]() | |||||||
viśvādhipa | m. lord of the universe ![]() ![]() | ||||||
![]() | |||||||
viśvādhiṣṭhāna | m. Name of authors ![]() ![]() | ||||||
![]() | |||||||
viśvādṛśa | m. Name of work ![]() | ||||||
![]() | |||||||
viśvādṛśasmṛti | f. Name of work ![]() | ||||||
![]() | |||||||
viśvāhā | ind. equals viśv/ahā-, at all times ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvājina | m. a N. ![]() ![]() | ||||||
![]() | |||||||
viśvākṣa | mfn. having eyes everywhere ![]() ![]() | ||||||
![]() | |||||||
viśvāmitra | See below. ![]() | ||||||
![]() | |||||||
viśvāmitra | m. (prob.)"friend of all", Name of a celebrated ṛṣi- or Sage (having the patronymic gāthina-, gādheya-, and jāhnava-;he was at first a functionary, together with vasiṣṭha-, of su-dās-, king of the tṛtsu-s;seeing vasiṣṭha- preferred by the king, he went over to the bharata-s, but could not prevent their being defeated by su-dās-, although he caused the waters of the rivers vipāś- and śutudrī- to retire and so give the bharata-s free passage ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāmitra | m. a particular catur-aha- (equals viśvāmitrasya saṃjayaḥ-) ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāmitra | m. a particular anuvāka- (equals viśvāmitrasyā![]() ![]() | ||||||
![]() | |||||||
viśvāmitra | m. plural the family of viśvāmitra- ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrā | f. Name of a river ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrajamadagni | m. dual number viśvāmitra- and jamad-agni- ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrakalpa | m. Name of work ![]() | ||||||
![]() | |||||||
viśvāmitrakalpataru | m. Name of work ![]() | ||||||
![]() | |||||||
viśvāmitranadī | f. Name of a river ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrapriya | m. "dear to viśvāmitra-", the cocoa-nut tree ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrapriya | m. Name of kārttikeya- ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrapura | n. Name of a town ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrapurī | f. Name of a town ( viśvāmitrapurīya rīya- mfn.) ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrapurīya | mfn. viśvāmitrapurī | ||||||
![]() | |||||||
viśvāmitrarāśi | m. Name of a man ![]() ![]() | ||||||
![]() | |||||||
viśvāmitrasaṃhitā | f. Name of several works. ![]() | ||||||
![]() | |||||||
viśvāmitrasmṛti | f. Name of work ![]() | ||||||
![]() | |||||||
viśvāmitrasṛṣṭi | f. viśvāmitra-'s creation (in allusion to several things fabled to have been created by this saint in rivalry of brahmā- exempli gratia, 'for example' the fruit of the Palmyra in imitation of the human skull, the buffalo in imitation of the cow, the ass of the horse etc.) ![]() ![]() | ||||||
![]() | |||||||
viśvāmṛta | mfn. (perhaps) immortal for all times ![]() ![]() | ||||||
![]() | |||||||
viśvānandanātha | m. Name of authors ![]() ![]() | ||||||
![]() | |||||||
viśvānara | mfn. (viśv/ā--) relating to or existing among or dear to all men (applied to savitṛ-, indra- etc.) ![]() ![]() | ||||||
![]() | |||||||
viśvānara | mfn. Name of a man, bidā![]() | ||||||
![]() | |||||||
viśvānara | mfn. of the father of agni- ![]() ![]() | ||||||
![]() | |||||||
viśvānara | mfn. equals vallabhā![]() ![]() | ||||||
![]() | |||||||
viśvāṇḍa | n. the world-egg ![]() ![]() | ||||||
![]() | |||||||
viśvāṅga | mfn. all-membered ![]() ![]() | ||||||
![]() | |||||||
viśvāṅgya | mfn. being in all members ![]() ![]() | ||||||
![]() | |||||||
viśvānna | n. "food for all"or"all-eating" ![]() ![]() | ||||||
![]() | |||||||
viśvāntara | m. Name of a king ![]() ![]() | ||||||
![]() | |||||||
viśvāntara | m. of a son of su-ṣadman- ![]() ![]() | ||||||
![]() | |||||||
viśvāpsu | (viśv/ā--) mfn. having all forms ![]() ![]() | ||||||
![]() | |||||||
viśvāpuṣ | mfn. all-sustaining ![]() ![]() | ||||||
![]() | |||||||
viśvārāj | mfn. all-ruling ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāsa | m. confidence, trust, reliance, faith or belief in (locative case genitive case instrumental case with or without saha-,or compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāsa | m. a confidential communication, secret ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāsabhaṅga | m. violation of confidence, breach of faith ![]() ![]() | ||||||
![]() | |||||||
viśvāsabhūmi | f. "ground for confidence", a trustworthy person ![]() ![]() | ||||||
![]() | |||||||
viśvāsadevī | f. Name of the patroness of vidyā-pati- (to whom he dedicated his gaṅgā-vākyāvalī-, a work on the worship of the water of the Ganges) ![]() ![]() | ||||||
![]() | |||||||
viśvāsaghāta | m. destruction of confidence, violation of trust, treachery ![]() ![]() | ||||||
![]() | |||||||
viśvāsaghātaka | mfn. one who destroys confidence, a traitor ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāsaghātin | mfn. one who destroys confidence, a traitor ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāsah | (strong form s/āh-) mfn. all-conquering ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāsahantṛ | m. "destroyer or stealer of confidence", a traitor (![]() ![]() | ||||||
![]() | |||||||
viśvāsahartṛ | m. "destroyer or stealer of confidence", a traitor (![]() ![]() | ||||||
![]() | |||||||
viśvāsaikabhū | f. "sole ground for confidence", sole trustworthy person ![]() ![]() | ||||||
![]() | |||||||
viśvāsaikasāra | m. "one whose sole essence is confidence", Name of a man ![]() ![]() | ||||||
![]() | |||||||
viśvāsajanman | mfn. produced from confidence ![]() ![]() | ||||||
![]() | |||||||
viśvāsakāraka | mf(ikā-)n. inspiring confidence, causing trust ![]() ![]() | ||||||
![]() | |||||||
viśvāsakāraṇa | n. reason for confidence ![]() ![]() | ||||||
![]() | |||||||
viśvāsakārya | n. a confidential matter of business ![]() ![]() | ||||||
![]() | |||||||
viśvāsakṛt | mfn. equals -kāraka- ![]() ![]() | ||||||
![]() | |||||||
viśvāsamaya | mf(ī-)n. consisting in confidence ![]() ![]() | ||||||
![]() | |||||||
viśvāsana | n. inspiring confidence ( viśvāsanārtham nā![]() ![]() | ||||||
![]() | |||||||
viśvāsanārtham | ind. viśvāsana | ||||||
![]() | |||||||
viśvāsaparama | mfn. wholly possessed of confidence, thoroughly trustful ![]() ![]() | ||||||
![]() | |||||||
viśvāsapātra | n. "receptacle of confidence", a trustworthy person ![]() ![]() | ||||||
![]() | |||||||
viśvāsaprada | mfn. inspiring confidence ![]() ![]() | ||||||
![]() | |||||||
viśvāsapratipanna | mfn. possessed of confidence, trustful ![]() ![]() | ||||||
![]() | |||||||
viśvāsarāya | m. Name of a minister ![]() ![]() | ||||||
![]() | |||||||
viśvāsasthāna | n. "place for or object of confidence", a hostage, surety ![]() ![]() | ||||||
![]() | |||||||
viśvāsika | mfn. trusty, confidential ( viśvāsikatara -tara- mfn.more trusty) ![]() ![]() | ||||||
![]() | |||||||
viśvāsikatara | mfn. viśvāsika | ||||||
![]() | |||||||
viśvāsin | mfn. confiding, trustful ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāsin | mfn. trusty, confidential, trustworthy, honest ![]() ![]() | ||||||
![]() | |||||||
viśvāsita | mfn. (fr. Causal) made to trust, inspired with confidence ![]() ![]() | ||||||
![]() | |||||||
viśvāsojjhitadhī | mfn. "one whose mind has abandoned confidence", distrustful, suspicious ![]() | ||||||
![]() | |||||||
viśvāsopagama | m. access of confidence ![]() ![]() | ||||||
![]() | |||||||
viśvāsya | mfn. to be trusted or confided in, trustworthy ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāsya | mfn. to be inspired with confidence, liable to be consoled or encouraged or comforted ![]() ![]() | ||||||
![]() | |||||||
viśvāsyatara | mfn. viśvāsya | ||||||
![]() | |||||||
viśvātīta | mfn. all-surpassing ![]() ![]() | ||||||
![]() | |||||||
viśvātithi | m. a universal guest id est going everywhere ![]() ![]() | ||||||
![]() | |||||||
viśvātmāka | mfn. constituting the essence of all things ![]() ![]() | ||||||
![]() | |||||||
viśvātman | m. the Soul of the Universe, the Universal Spirit ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvātman | m. the sun ![]() ![]() | ||||||
![]() | |||||||
viśvātman | m. Name of brahmā- ![]() ![]() | ||||||
![]() | |||||||
viśvātman | m. of śiva- ![]() ![]() | ||||||
![]() | |||||||
viśvātman | m. of viṣṇu- ![]() ![]() | ||||||
![]() | |||||||
viśvātmanas | ind. (knowing any one) in his whole nature, thoroughly ![]() ![]() | ||||||
![]() | |||||||
viśvāvarta | m. Name of a man ![]() ![]() | ||||||
![]() | |||||||
viśvāvāsa | m. a receptacle for everything ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | mfn. (viśv/ā--) beneficent to all (said of viṣṇu-) ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. Name of a gandharva- (regarded as the author of the hymn ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of a sādhya- ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of a marut-vat- ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of a son of purū-ravas- (said to be one of the viśve- devāḥ-) ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of a prince of the siddha-s ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of a son of jamad-agni- ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of one of the manu-s ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of a poet ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of the 39th year in Jupiter's cycle of 60 years ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | m. of the 7th muhūrta- ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | f. night ![]() ![]() | ||||||
![]() | |||||||
viśvāvasu | f. Name of a particular night ![]() ![]() | ||||||
![]() | |||||||
viśvāvasumantra | m. Name of work ![]() | ||||||
![]() | |||||||
viśvāvat | mfn. (v/iśvā--) (perhaps) universal ![]() ![]() | ||||||
![]() | |||||||
viśvāvatī | f. (atī-) Name of the gaṅgā- ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāvaṭva | (?) m. Name of a man ![]() ![]() | ||||||
![]() | |||||||
viśvāyana | mfn. penetrating every where, all-knowing ![]() ![]() | ||||||
![]() | |||||||
viśvāyu | mfn. equals viśv/a-kṛṣṭi- ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāyu | m. Name of a son of purū-ravas- ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāyu | n. all people ![]() ![]() | ||||||
![]() | |||||||
viśvāyupoṣas | mfn. (viśvā![]() ![]() | ||||||
![]() | |||||||
viśvāyus | m. See viśvā![]() | ||||||
![]() | |||||||
viśvāyus | n. universal life, universal health (in a formula) ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvāyuvepas | mfn. exciting or terrifying all men ![]() ![]() | ||||||
![]() | |||||||
aviśvāsa | m. mistrust, suspicion ![]() ![]() ![]() | ||||||
![]() | |||||||
aviśvāsa | mfn.not inspiring with confidence, mistrusted ![]() ![]() | ||||||
![]() | |||||||
aviśvāsā | f. a cow calving after long intervals ![]() ![]() | ||||||
![]() | |||||||
aviśvāsin | mfn. mistrustful ![]() ![]() | ||||||
![]() | |||||||
jātaviśvāsa | mfn. equals -pratyaya-. ![]() | ||||||
![]() | |||||||
premaviśvāsabhūmi | f. an object of love and confidence ![]() ![]() | ||||||
![]() | |||||||
saviśvāsam | ind. with confidence ![]() ![]() | ||||||
![]() | |||||||
upajātaviśvāsa | mfn. inspired with confidence, confident, trusting, believing ![]() ![]() |
![]() | |
viśvācī | विश्वाची Paralysis of the arms and the back. |
![]() | |
viśvādhāyas | विश्वाधायस् m. A god, deity. |
![]() | |
viśvāmitraḥ | विश्वामित्रः [विश्वं मित्रं यस्य, विश्वस्य मित्रं वा पूर्वपददीर्घः; P.VI.3.13] N. of a celebrated sage. [He was originally a Kṣatriya, being the king of Kānyakubja and son of Gādhi. One day while out hunting, he went to the hermitage of the great sage Vasiṣṭha, and seeing there the cow of plenty, offered him untold treasures in exchange for it, but being refused he tried to take it by force. A long contest thereupon ensued, in which king Viśvāmitra was signally defeated; and so great was his vexation, and withal so greatly was he impressed with the power inherent in Brāhmanism that he devoted himself to the most rigorous austerities till he successively got the titles Rājarṣi, Riṣi, Maharṣi, and Brahmarṣi, but he was not contented till Vasiṣṭha himself called him by the name Brahmarṣi, which, however, took place after several thousands of years. Viśvāmitra several times tried to excite Vasiṣṭha -for example by killing his one hundred sons--but the great sage was not in the least perturbed. His power, even before he finally became a Brahmarśi, was very great, as was seen in his transporting Triśaṅku to the skies, in saving Sunahśepa from the hands of Indra, in creating things after the style of Brahman &c. &c. He was the companion and counsellor of young Rāma to whom he gave several miraculous missiles.] -Comp. -प्रियः Cocoanut (tree and fruit); L. D. B. -सृष्टिः the thing created by विश्वामित्र (these are several as Palmyra, buffalo, ass &c.). |
![]() | |
viśvānaraḥ | विश्वानरः An epithet of Savitṛi. |
![]() | |
viśvārāj | विश्वाराज् m. [विश्वस्य राजा] A king of the universe, universal monarch. |
![]() | |
viśvāsaḥ | विश्वासः 1 Trust, confidence, faith, reliance; दुर्जनः प्रियवादीति नैतद्विश्वासकारणम्; विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः Ś.1.14; R.1.51; H.4.13; न मातरि न दारेषु न सोदर्ये न चात्मनि । विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे Pt. -2 A secret, confidential communication. -Comp. -कार्यम् a confidential matter of business. -घातः, -भङ्गः breach of faith, treachery, perfidy. -घातकः, -घातिन् m. a treacherous fellow, traitor. -पात्रम्, -भूमिः, -स्थानम् an object of confidence, a reliable or trusty person, a confidant. |
![]() | |
viśvāsanam | विश्वासनम् Producing confidence. |
![]() | |
viśvāvasuḥ | विश्वावसुः N. of a Gandharva; Bhāg.7.4.14. |
![]() | |
viśvāhā | viśvá̄hā, adv. always, i. 160, 3 [víśvā áhā all days]. |
![]() | |
viśvācī | a. f. (of visva½añk, all-pervading), general (RV.); f. paralysis of arms and back (C.). |
![]() | |
viśvāhā | ad. always (V.). |
![]() | |
viśvāsa | m. confidence, trust, faith, in (lc., sts. in. ± saha, g., or --°ree;); secret confided to (--°ree;, rare): -kâraka, a. (ikâ) inspiring confidence; -kârana, n. reason for confidence; -kârya, n.confidential matter; -ghâta, m. breach of confidence; -ghâtaka, -ghâtin, a. betraying confidence, treacherous. |
![]() | |
viśvāsana | n. inspiring of confidence: -½artham, ad. for the sake of inspiring confidence. |
![]() | |
viśvāsapātra | n. object of con fidence; trustworthy person; -bhûmí, f. id.; -sthâna, n. surety; -hantri, m. traitor. |
![]() | |
viśvāsin | a. trusting, confiding; trustworthy; -svâsa½upagama, m. access of confidence; -svâsya, fp. trustworthy; in spiring confidence; to be consoled, finding consolation. |
![]() | |
viśvātithi | m. universal guest =going everywhere; -½âtman, m. universal soul; -½ad, a. all-consuming (V.); -½âdhâra, m. support of the universe; -½adhipa, m. lord of the universe; â-nara, a.relating, dear etc. to all men (V.); m. N. of Agni's father; -½antara, m. N. of a king; â-púsh, a. all-sustaining (RV.1); &asharp;-mitra, m. N. of a celebrated Rishi, chief author of Rig-veda III (with the pat. Gâthina, Gâdheya, and Gâh nava), engaged in a great contest with Vas ishtha: pl. family of Visvâmitra; a&halfacute;âyu, a. moving among, known or dear to all (V.); n. all people (RV.); â-vatva, m. N.; &asharp;-vasu, a.beneficent to all; m. N. of a Gandharva; N. of a prince of the Siddhas. |
![]() | |
aviśvāsa | m. distrust; a. dis trustful: -m, ad. -ly, -ganaka, a. arousing distrust; -in, a. distrustful. |
![]() | |
viśvāmitra | (‘Friend of all ’) is the name of a Rṣi who is mentioned in the Rigveda, and to whom the third Maṇdala is attributed by tradition. In one hymn which appears to be his own composition, he praises the rivers Vipāś (Beas) and śutudrī (Sutlej'). There he calls himself the son of Kuśika, and seems unquestionably to be the helper of the Bharatas, whom he mentions. The tribe, engaged in a raid, apparently came to the rivers from the east. Anxious to cross them, they The Viśvāmitras are mentioned in several other passages of the Rigveda, and are also designated as a family by the term Kuśikas. In the Epic Viśvāmitra is represented as a king, who becomes a Brahmin. There is no trace of his kingship in the Rigveda, but the Nirukta calls his father, Kuśika, a king; the Aitareya Brāhmaṇa10 refers to śunahśepa as succeeding to the lordship of the Jahnus, as well as the ‘divine lore’ (daiva vedd) of the Gāthinsj^and the Pañcavirçiśa Brāhmana17 mentions Viśvāmitra as a king. But there is no real trace of this kingship of Viśvāmitra: it may probably be dismissed as a mere legend, with no more foundation at most than that Viśvā¬mitra was of a family which once had been royal. But even this is doubtful. |
![]() | |
viśvāsāman | Is the name of a Rṣi, an Átreya, in the Rigveda. |
![]() | |
ā | viśvataḥ pāñcajanyena rāyā RV.7.72.5c; 73.5c. |
![]() | |
ā | viśvataḥ pratyañcaṃ jigharmi RV.2.10.5a; VS.11.24a; MS.2.7.2a: 76.5; śB.6.3.3.20. P: ā viśvataḥ pratyañcam Mś.6.1.1.20. See ā tvā jigharmi, and jigharmy agniṃ. |
![]() | |
ā | viśvato abhi sam etv arvāṅ RV.6.19.9c; MS.4.11.4c: 170.12; KS.9.19c; TB.2.5.8.1c; 8.5.8c. |
![]() | |
ā | viśvadevaṃ satpatim RV.5.82.7a; TS.3.4.11.2a; MS.4.12.6a: 196.14; AB.1.9.7; 4.32.2; 5.5.6; 19.8; KB.20.3; śB.13.4.2.13; Aś.2.16.11; 4.3.2; 11.6; 7.6.6. P: ā viśvadevam śś.9.26.3; 10.3.13; 16.1.21. |
![]() | |
ā | viśvarūpo amṛtāni tasthau RV.4.38.4d; AVś.4.8.3d; AVP.4.2.3d; VS.33.22d; KS.37.9d; TB.2.7.8.1d. |
![]() | |
ā | viśvavārāśvinā gataṃ naḥ RV.7.70.1a; AB.5.20.8; KB.26.15; Aś.8.11.1. P: ā viśvavārā śś.10.11.5. |
![]() | |
ā | viśvācī vidathyām anaktu RV.7.43.3c. |
![]() | |
ā | viśvāny amṛtā saubhagāni RV.5.42.18d; 43.17d; 76.5d; 77.5d. |
![]() | |
ābhārṣaṃ | viśvabheṣajīm AVś.6.52.3c. |
![]() | |
abhi | viśvā asi spṛdhaḥ RV.8.99.5b; AVś.20.105.1b; SV.1.311b; 2.987b; VS.33.66b. |
![]() | |
abhi | viśvāni kāvyā RV.9.23.1c; 62.25c; 63.25c; 66.1b; 107.23b; SV.2.125c,1049c; JB.1.91; 3.20. |
![]() | |
abhi | viśvāni vāryā RV.9.42.5a; 66.4b; SV.1.521b. |
![]() | |
abhi | viśvā pārthivā pūyamānaḥ RV.9.97.51b; SV.2.778b. |
![]() | |
abhi | viśvāni bhuvanāni caṣṭe RV.1.108.1b. Cf. abhi yo viśvā bhuvanāni. |
![]() | |
abhijitaṃ | viśvajitaṃ vā yajñakratuṃ kurutāt Apś.14.20.1. |
![]() | |
ābhir | viśvā abhiyujo viṣūcīḥ RV.6.25.2c; MS.4.14.12c: 235.4; TB.2.8.3.3c. |
![]() | |
abhīṣāḍ | viśvāṣāḍ agniḥ AVś.13.1.28c. |
![]() | |
abhivahantī | viśvavārā vyavāṭ MS.2.13.10d: 161.4. |
![]() | |
adbhir | viśvasya bhartrībhiḥ ApMB.2.19.2c. See adbhiḥ sarvasya. |
![]() | |
adhā | viśvaṃ śatrūyantaṃ jaghāna RV.7.20.3d. |
![]() | |
adhā | viśvāsu havyaḥ RV.5.17.4c. |
![]() | |
adhā | viśvāhārapa edhate gṛhe VS.8.5d. See atha viśve. |
![]() | |
adhi | viśvāny aruhad gabhīrā AVś.19.49.2a. See ava viśvāny. |
![]() | |
adhvasmabhir | viśvahā dīdivāṃsam RV.2.35.14b. |
![]() | |
ādityo | viśvā bhuvanāni sarvā MS.4.14.14b: 239.11. |
![]() | |
adṛṣṭā | viśvadṛṣṭāḥ RV.1.191.5c,6c. |
![]() | |
āganma | viśvavedasam VS.3.38a; śB.2.4.1.8a. P: āganma Kś.4.12.18. See aganma etc. |
![]() | |
aganma | viśvavedasam Aś.2.5.12a. See āganma etc. |
![]() | |
agne | viśvataḥ pratyaṅṅ asi tvam RV.10.79.5d. |
![]() | |
agne | viśvaṃbhara viśvato mā pāhi svāhā AVP.2.43.5. Cf. agne vaiśvānara viśvair, and viśvaṃbhara viśvena. |
![]() | |
agne | viśvāni duritā tarema RV.6.15.15d. Cf. ati viśvāni etc. |
![]() | |
agne | viśvāni dhanyā dadhānāḥ RV.3.1.16b. |
![]() | |
agne | viśvāni vāryā RV.3.11.9a. |
![]() | |
agne | viśvāny arya ā RV.10.191.1b; AVś.6.63.4b; VS.15.30b; TS.2.6.11.4b; 4.4.4.4b; MS.2.13.7b: 156.8; KS.2.15b. |
![]() | |
agne | viśvābhir ūtibhiḥ AVP.2.37.1d; MS.4.10.5b: 154.2; śś.3.15.4b. |
![]() | |
agner | viśvāḥ samidho devayānīḥ RV.10.51.2d. |
![]() | |
agniṃ | viśvamano girā RV.8.23.2b. |
![]() | |
agniṃ | viśvā abhi pṛkṣaḥ sacante RV.1.71.7a. |
![]() | |
agniṃ | viśvāyuvepasam RV.8.43.25a. |
![]() | |
agninā | viśvāṣāṭ TS.4.4.8.1; Apś.17.6.2. See agninartaṣāṭ. |
![]() | |
agnir | viśvaṃ virājati KS.39.15d. |
![]() | |
agnir | viśvasya rājati KS.39.15c. |
![]() | |
agnir | viśvasya haviṣaḥ kṛtasya RV.7.11.4b. |
![]() | |
agnir | viśvād vasumān svastaye AVP.2.85.2d. |
![]() | |
agnir | viśvāni kāvyāni vidvān RV.3.1.18d. Cf. mandro viśvāni. |
![]() | |
agnir | viśvāny apa duṣkṛtāni RV.10.164.3c; AVś.6.45.2c. |
![]() | |
ahā | viśvā ca vardhanam RV.8.1.3d; AVś.20.85.3d. |
![]() | |
ahā | viśvā nṛcakṣasaḥ RV.8.43.30b. |
![]() | |
ahā | viśvā sumanā dīdihī naḥ RV.3.54.22d; KS.13.15d. |
![]() | |
ahaṃ | viśvaṃ bhuvanam abhyabhavam TA.9.10.6e; TU.3.10.6e; NṛpU.2.4e. |
![]() | |
ahaṃ | viśvasya bhuvanasya rājā MS.1.3.26b: 39.9. Cf. under asya etc. |
![]() | |
ahaṃ | viśvā oṣadhīḥ sapta sindhūn KS.40.9b. |
![]() | |
ahāni | viśvā tatananta kṛṣṭayaḥ RV.1.52.11b. |
![]() | |
ahāni | viśvā maruto jigīṣā RV.1.171.3d. |
![]() | |
aiṣu | viśvapeśasaṃ dhiyaṃ dhāḥ RV.1.61.16c; AVś.20.35.16c. |
![]() | |
ame | viśvā adhithā indra kṛṣṭīḥ RV.4.17.7b. |
![]() | |
amūrā | viśvā vṛṣaṇāv imā vām RV.7.61.5a. |
![]() | |
anaḍvān | viśvaṃ bhuvanam ā viveśa AVś.4.11.1d. See anaḍvān idaṃ viśvaṃ etc. |
![]() | |
anena | viśvā sasahe (AVP. sāsahai) AVś.1.16.3c; AVP.1.10.2c. |
![]() | |
antar | viśvam idaṃ jagat TB.2.8.8.10b. |
![]() | |
antar | viśvāni bheṣajā RV.1.23.20b; 10.9.6b; AVś.1.6.2b; AVP.1.1.3b; MS.4.10.4b: 153.7; KS.2.14b; TB.2.5.8.6b; Apś.8.8.7b. |
![]() | |
antar | viśvāni vidmanā jigāti RV.7.4.1d; MS.4.14.3d: 218.5; KS.7.16d; TB.2.8.2.4d. |
![]() | |
antar | viśvāsu mānuṣīṣu dikṣu AVś.5.11.8d,9b. |
![]() | |
antarikṣaṃ | viśvarūpa āviveśa TB.2.8.8.9b. |
![]() | |
apa | viśvā duritā bādhamānaḥ RV.1.35.3d. |
![]() | |
apāṃsi | viśvā naryāṇi vidvān RV.7.21.4b. |
![]() | |
āpo | viśvataḥ (vḷ. vidyutaḥ) paripāntu sarvataḥ AG.1.2.11d (crit. notes). See āpo vidyutaḥ. |
![]() | |
āpo | viśvasya bheṣajīḥ AVś.3.7.5c; 6.91.3c; AVP.3.2.7c; 5.18.9c. See under āpaś ca viśvabheṣajīḥ. |
![]() | |
āpo | viśvasya sūdanīḥ AVP.6.3.9c. |
![]() | |
arātiṃ | viśvā bhūtāni AVP.5.26.5c. |
![]() | |
arcā | viśvānarāya viśvābhuve RV.10.50.1b; VS.33.23b; N.11.9b. |
![]() | |
ardhena | viśvaṃ bhuvanaṃ jajāna AVś.10.8.7c,13c; 11.4.22c. |
![]() | |
āre | viśvaṃ patheṣṭhām RV.5.50.3c. |
![]() | |
āre | viśvāṃ durmatiṃ yan nipāsi RV.4.11.6b. |
![]() | |
ariṣṭā | viśvāny aṅgāni TS.5.5.9.2; Tā.10.72; Mś.5.2.15.21. P: ariṣṭā viśvāni Apś.3.20.3. See under ariṣṭāni me sarvāṅgāni. |
![]() | |
ariṣṭo | viśvabheṣajaḥ PB.1.7.7b. Cf. mā duḥkhe, and mā durge. |
![]() | |
aśastithā | viśvamanās turāṣāṭ RV.10.55.8b. |
![]() | |
āsavaṃ | viśvadevyam VS.22.14b. |
![]() | |
āsīdad | viśvā bhuvanāni samrāṭ RV.8.42.1c; VS.4.30c; TS.1.2.8.1c; MS.1.2.6c: 15.8; 3.7.8c: 86.10; KS.2.6c; śB.3.3.4.4. |
![]() | |
asmabhyaṃ | viśvaścandrāḥ RV.8.81.9b. |
![]() | |
asmabhyaṃ | viśvā iṣaṇaḥ puraṃdhīḥ RV.4.22.10c. |
![]() | |
asmān | viśvā abhiṣṭayaḥ RV.4.31.10c. |
![]() | |
asmān | viśvābhir ūtibhiḥ RV.4.31.12c. |
![]() | |
asme | viśvāni draviṇāni dhehi RV.5.4.7d. |
![]() | |
asthād | viśvam idaṃ jagat AVś.6.44.1b; 77.1b; AVP.3.40.6b; 9.10.11b. |
![]() | |
astṛtā | viśvakarmaṇā (TS. -ṇā sukṛtā; MS. -ṇā sudhṛtā) VS.13.16; TS.4.2.9.1; MS.2.7.15: 98.4; KS.16.16; śB.7.4.2.5. |
![]() | |
asya | viśvasya bhuvanasya rājā RV.10.168.2d. Cf. ahaṃ etc., eko etc., tena etc., patir viśvasya, mūrdhnā etc., and somo etc. |
![]() | |
athedaṃ | viśvaṃ pavamāne te vaśe RV.9.86.28c. |
![]() | |
athedaṃ | viśvaṃ bhuvanaṃ bhayāte RV.10.27.22c. |
![]() | |
athemā | viśvāḥ pṛtanā jayāsi (RV.10.52.5d, jayāti) RV.8.96.7d; 10.52.5d; SV.1.324d; AB.3.20.1d; TB.2.8.3.6d. |
![]() | |
ati | viśvaṃ vavakṣitha RV.1.81.5e; SV.1.312d. See anu svadhāṃ vavakṣitha. |
![]() | |
ati | viśvasya duritasya pāram AVś.3.11.3d; AVP.1.62.3d. See indro neṣad, and indro viśvasya etc. |
![]() | |
ati | viśvāḥ pariṣṭhāḥ RV.10.97.10a; AVP.11.7.1a; VS.12.84a; TS.4.2.6.3a; MS.2.7.13a: 94.3; 4.14.6: 224.4; KS.16.13a; TB.2.8.4.8. P: ati viśvāḥ śś.9.28.7. |
![]() | |
ati | viśvā duritā pāriṣad dharī RV.10.96.8d; AVś.20.31.3d. |
![]() | |
ati | viśvāni duritā see next but three. |
![]() | |
ati | viśvāni duritā tarema PB.5.8.6; 14.5.18. See e āti viśvāni, and cf. agne viśvāni etc., and for this and the next four under atikrāmanto duritāni. |
![]() | |
ati | viśvāni duritāni parṣan RV.4.39.1d. |
![]() | |
ati | viśvāni duritā pipartana RV.8.18.17c. |
![]() | |
ati | viśvāni duritā rājānaḥ (AVP. puts rājānaḥ with the following pāda) RV.10.126.6c; AVP.5.39.6c. |
![]() | |
ati | viśvāni duritā svastaye RV.10.63.13d. |
![]() | |
atīdaṃ | viśvaṃ bhuvanaṃ vavakṣitha RV.1.102.8c. |
![]() | |
ato | viśvavyacā abhūḥ Aś.3.6.24b. |
![]() | |
ato | viśvā abhi saṃ yāti saṃyataḥ RV.9.86.15d. |
![]() | |
ato | viśvāny adbhutā RV.1.25.11a. |
![]() | |
ava | viśvāny aruhad gabhīrā AVP.14.8.2a. See adhi viśvāny. |
![]() | |
āvir | viśvāni kṛṇute mahitvā RV.5.2.9b; AVś.8.3.24b; TS.1.2.14.7b; KS.2.15b; JB.3.96b. |
![]() | |
āvir | viśvāni vṛṣabho roravīti TA.6.3.1b. See ā rodasī vṛṣabho. |
![]() | |
ayaṃ | viśvā abhi śriyaḥ RV.8.102.9a; SV.2.298a. |
![]() | |
ayaṃ | viśvāni tiṣṭhati RV.9.54.3a; SV.2.107a. |
![]() | |
āyur | viśvāyuḥ pari pāsati (AVś. pātu) tvā RV.10.17.4a; AVś.18.2.55a; TA.6.1.2a. P: āyur viśvāyuḥ ṣB.5.1; AdB.1. |
![]() | |
āyur | viśvāyur viśvaṃ viśvam āyur aśīmahi JB.3.258. Cf. next. |
![]() | |
āyur | viśvāyur viśvam āyur vyaśnavai KA.1.73c; 2.73. Cf. prec. |
![]() | |
āyuṣmān | viśvataḥ pratyaṅ KS.36.15c; TB.2.7.7.5c. |
![]() | |
bādhante | viśvam abhimātinam apa RV.1.85.3c. |
![]() | |
bhavā | viśvāyur dharuṇo rayīṇām RV.1.73.4d. |
![]() | |
bhayante | viśvā bhuvanāni harmyā RV.1.166.4c. |
![]() | |
bhayante | viśvā bhuvanā marudbhyaḥ RV.1.85.8c. |
![]() | |
bhayante | viśvā bhuvanā yad abhrāṭ RV.4.6.5d. |
![]() | |
bhindhi | viśvā apa dviṣaḥ RV.8.45.40a; AVś.20.43.1a; SV.1.134a; 2.420a; JB.3.141a; PB.13.8.4; Aś.7.2.3; Vait.27.20. P: bhindhi viśvāḥ śś.12.1.4. |
![]() | |
bhiṣakti | viśvaṃ yat turam RV.8.79.2b. |
![]() | |
bhrājanto | viśvavedasaḥ AVś.19.27.6c; AVP.10.7.6c. |
![]() | |
bhuvad | viśvam abhy ādevam ojasā RV.2.22.4f. See bhuvo viśvam. |
![]() | |
bhuvo | viśvam abhy adevam ojasā SV.1.466f. See bhuvad viśvam. |
![]() | |
bhuvo | viśvasya gopatiḥ puruṣṭuta RV.8.62.7c. |
![]() | |
brahma | viśvam idaṃ jagat TB.2.8.8.9b. |
![]() | |
brahma | viśvasṛjo daśa AVś.11.7.4b. |
![]() | |
brahmaudanaṃ | viśvajitaṃ pacāmi AVś.4.35.7c. |
![]() | |
bṛhadrayiṃ | viśvavāraṃ rathaprām RV.6.49.4b; VS.33.55b; MS.4.10.6b: 158.2; TB.2.8.1.2b. |
![]() | |
bṛhaspatiṃ | viśvān devāṃ ahaṃ huve RV.8.10.2c. Cf. bṛhaspatiṃ vaḥ pra-. |
![]() | |
bṛhaspatir | viśvakarmendro gandharvaḥ MS.2.12.2: 145.7. P: bṛhaspatir viśvakarmā Mś.6.2.5.32. |
![]() | |
bṛhaspatir | viśvarūpam upājata RV.1.161.6b. |
![]() | |
bṛhaspatir | viśvavāro yo asti RV.7.97.4b; KS.17.18b. |
![]() | |
cakāra | viśvam ātmanvat AVś.13.1.52d. |
![]() | |
cakriṃ | viśvāni cakraye RV.1.9.2c; AVś.20.71.8c. |
![]() | |
chāyeva | viśvaṃ bhuvanaṃ sisakṣi RV.1.73.8c. |
![]() | |
citrāmaghā | viśvam anu prabhūtā RV.7.77.3d. |
![]() | |
dadāti | viśvacarṣaṇiḥ RV.5.6.3b; SV.2.1088b; KS.39.13b; TB.3.11.6.4b; Apś.16.35.5b. |
![]() | |
dadhīta | viśvavāryaḥ RV.8.19.11b. |
![]() | |
dakṣo | viśvāyur vedhase RV.10.144.1c. |
![]() | |
dāmānaṃ | viśvacarṣaṇe RV.8.23.2a. |
![]() | |
datre | viśvā adhithā indra kṛṣṭīḥ RV.4.17.6d. |
![]() | |
devā | viśvasya bhuvanasya gopāḥ RV.2.27.4b; TS.2.1.11.4b; MS.4.12.1b: 177.9; KS.11.12b. |
![]() | |
devāso | viśvadhāyasaḥ AVś.3.22.2c; AVP.3.18.2c. |
![]() | |
dharmo | viśvasya jagataḥ pratiṣṭhā TA.10.63.1a; MahānU.22.1a. |
![]() | |
dhātā | viśvā vāryā dadhātu AVś.7.17.3a. See dhātā dadātu dāśuṣe vasūni. |
![]() | |
dhātedaṃ | viśvaṃ bhuvanaṃ jajāna TS.3.3.11.2b; KA.1.198.8b,26b; Aś.6.14.16b; śś.9.28.3b; śG.1.22.7b; ApMB.2.11.2b. |
![]() | |
dhatta | viśvaṃ tanayaṃ tokam asme RV.7.56.20d. |
![]() | |
dhībhir | viśvābhiḥ śacyā gṛṇānāḥ RV.10.104.3d; AVś.20.25.7d; 33.2d. |
![]() | |
dhiyo | viśvā vi rājati RV.1.3.12c; VS.20.86c; N.11.27c. |
![]() | |
dhruvaṃ | viśvam idaṃ jagat RV.10.173.4c; AVś.6.88.1b; KS.35.7b; TB.2.4.2.8b; Apś.14.27.7b; SMB.1.3.7b. |
![]() | |
dīdetha | viśvadarśataḥ RV.1.44.10b. |
![]() | |
diśo | viśvā anu prabhuḥ SV.2.517b. See viśo etc. |
![]() | |
divo | viśvasmāt sīm aghāyata uruṣyaḥ TA.6.2.1c: divo is metrically superfluous. See viśvasmāt sīm aghā-. |
![]() | |
divo | viśvāni rocanā RV.8.5.8b. |
![]() | |
dṛśe | viśvāya sūryam (JG. adds svāhā) RV.1.50.1c; AVś.13.2.16c; 20.47.13c; SV.1.31c; VS.7.41c; 8.41c; 33.31c; TS.1.2.8.2c; 4.43.1c; KS.4.9c; 30.5c; MS.1.3.37c: 43.7; śB.4.3.4.9c; 6.2.2c; KA.1.198.1c,19c; JG.1.4c; N.12.15c. |
![]() | |
ehi | viśvacarṣaṇe śaṃbhūr mayobhūḥ TS.3.2.5.1. |
![]() | |
ekeṣāṃ | viśvataḥ prāñcam RV.10.135.3c. |
![]() | |
eko | viśvasya bhuvanasya rājā RV.3.46.2c; 6.36.4d. Cf. under asya etc. |
![]() | |
enā | viśvasya bhuvanasya gopāḥ AVś.9.9.22c. See ino viśvasya. |
![]() | |
enā | viśvāny arya ā RV.9.61.11a; SV.2.24a; ArS.1.8a; VS.26.18a; JB.1.119; 3.40,283a. |
![]() | |
eṣa | viśvavit pavate manīṣī RV.9.97.56a. |
![]() | |
eṣa | viśvāni vāryā RV.9.3.4a; SV.2.608a. |
![]() | |
eṣa | viśvāny abhy astu bhūma RV.2.4.2c. |
![]() | |
eṣa | viśvāny abhy astu saubhagā RV.8.1.32c. |
![]() | |
etā | viśvā cakṛvāṃ indra bhūri RV.5.29.14a. |
![]() | |
etā | viśvā viduṣe tubhyaṃ vedhaḥ RV.4.3.16a. |
![]() | |
etā | viśvā savanā tūtumā kṛṣe RV.10.50.6a; N.5.25. |
![]() | |
ete | viśvāni vāryā RV.9.21.4a. |
![]() | |
gandharvasya | viśvāvasor mukham asi śG.1.19.2. |
![]() | |
garbhā | viśvasya bhūtasya śB.12.4.4.4c. So the text for garbho etc., q.v. |
![]() | |
garbho | viśvasya bhūtasya AVś.5.25.7c; 6.95.3c; AVP.12.3.6c; VS.12.37c; TS.4.2.3.3c; MS.2.7.10c: 88.9; KS.16.10c; śB.6.8.2.4c; 12.4.4.4c (text, erroneously, garbhā). |
![]() | |
ghaneva | viṣvag duritāni vighnan RV.9.97.16c. |
![]() | |
ghaneva | viṣvag vi jahy arāvṇaḥ RV.1.36.16a. |
![]() | |
ghnanto | viśvā apa dviṣaḥ RV.9.63.26c; SV.2.1051c. |
![]() | |
girāṃ | viśvāyur vṛṣabho vayodhāḥ RV.3.31.18b. |
![]() | |
gnābhir | viśvābhir aditim anarvaṇam RV.10.92.14c. |
![]() | |
graha | viśvajanīna niyantar viprāyāma te (KS. nyantar vipra ā satī) MS.1.11.4: 165.13; KS.14.3. Cf. next, and ye grahāḥ. |
![]() | |
guhāyāṃ | viśvamūrtiṣu (PrāṇāgUḷVyāsaDh. viśvatomukhaḥ) TA.10.31.1b; Tā.10.68b; MahānU.15.6b; PrāṇāgU.1b; LVyāsaDh.2.17b; śaṅkhaDh.9.16b. |
![]() | |
imā | viśvā etc. see imā ca viśvā etc. |
![]() | |
indo | viśvā apa sridhaḥ RV.9.63.28b. |
![]() | |
indo | viśvāṃ abhīd asi RV.9.59.4c. |
![]() | |
indo | viśvāni vāryā RV.9.63.30c. |
![]() | |
indo | viśvābhir matibhiḥ pariṣkṛtam RV.9.86.24d. |
![]() | |
indo | viśvāyum ā bhara RV.9.4.10b; SV.2.406b. |
![]() | |
indra | viśvā abhi śriyaḥ RV.3.44.2d. |
![]() | |
indra | viśvāni dhūnuṣe RV.10.134.4b. |
![]() | |
indra | viśvābhir ūtibhiḥ RV.8.37.1c,2b--6b; 61.5b; 10.134.3d; AVś.20.118.1b; SV.1.253b; 2.929b; JB.3.217b. Cf. indro etc. |
![]() | |
indra | viśvābhir ūtibhir vavakṣitha RV.8.12.5c. |
![]() | |
indra | viśvāsu te hitam RV.8.95.2d. |
![]() | |
indraṃ | viśvā avīvṛdhan RV.1.11.1a; SV.1.343a; 2.177a; VS.12.56a; 13.58a; 14.10a,22a,31a; 15.61a; 17.61a; TS.4.6.3.4a; 5.4.6.5; MS.2.10.5a: 137.9; 3.3.8: 41.3; KS.18.3a; 36.15a; 37.9a; AB.5.7.5; JB.3.34; KB.24.8; PB.11.11.4; śB.8.7.3.7; 9.2.3.20; TB.2.7.15.5a; 16.3a; ā.1.5.2.10; 5.3.1.2; Aś.7.8.3; 12.15; śś.18.18.3; Apś.16.21.12; 17.14.9. P: indraṃ viśvāḥ śś.11.11.12; 12.26.1; Kś.17.1.18; 18.3.21. |
![]() | |
indraṃ | viśvān devān yaja Apś.19.19.18. |
![]() | |
indraṃ | viśvāsāhaṃ naram RV.6.44.4c; SV.1.357c. |
![]() | |
indravāyū | viśvavārāḥ sacante RV.7.91.6b. |
![]() | |
indrāya | viśvaminvaṃ medhirāya RV.1.61.4d; AVś.20.35.4d. |
![]() | |
indrāya | viśvā savanāni mānuṣā RV.1.131.1f. |
![]() | |
indre | viśvāni vīryā RV.8.63.6a. |
![]() | |
indro | viśvaṃ virājati ā.5.3.1.2. Cf. indro viśvasya rājati. |
![]() | |
indro | viśvasya karmaṇaḥ RV.1.11.4c; SV.1.359c; 2.600c; JB.3.238c. |
![]() | |
indro | viśvasya gopatiḥ Aś.8.2.21; 12.20. Designated as ekapadāḥ (sc. ṛcaḥ) AB.6.24.6. |
![]() | |
indro | viśvasya cetati Aś.8.2.21. |
![]() | |
indro | viśvasya damitā vibhīṣaṇaḥ RV.5.34.6c. |
![]() | |
indro | viśvasya duritasya pāram RV.10.161.3d; AVś.20.96.8d; KS.13.15d; Mś.1.6.4.21d. See under ati viśvasya etc. |
![]() | |
indro | viśvasya bhūpatiḥ Aś.8.2.21. |
![]() | |
indro | viśvasya rājati SV.1.456; VS.36.8a; Aś.8.2.21; Svidh.2.6.7. Cf. indro viśvaṃ. |
![]() | |
indro | viśvā ati dviṣaḥ RV.8.16.11c; 69.14b; AVś.20.46.2c; 92.11b. |
![]() | |
indro | viśvān bekanātāṃ ahardṛśe RV.8.66.10c; N.6.26. |
![]() | |
indro | viśvāny ati durgahāṇi RV.6.22.7d; AVś.20.36.7d. |
![]() | |
indro | viśvābhir ūtibhiḥ RV.8.32.12c. Cf. indra etc. |
![]() | |
indro | viśvāyur avitā vṛdhaś ca RV.6.34.5d. |
![]() | |
indro | viśvā yo 'ti śṛṇve RV.8.2.34b. |
![]() | |
indro | viśvair vīryaiḥ patyamānaḥ RV.3.54.15a. |
![]() | |
ino | viśvasya bhuvanasya gopāḥ RV.1.164.21c; N.3.12c. See enā viśvasya, and cf. patir viśvasya etc. |
![]() | |
invanto | viśvaṃ prati yann ṛtena RV.3.4.5b. |
![]() | |
irā | viśvasmai bhuvanāya jāyate RV.5.83.4c; MS.4.12.5c: 193.2; TA.6.6.2c. |
![]() | |
iṣayanto | viśvam āyuḥ RV.6.16.27b. |
![]() | |
īśe | viśvasya ceṣṭataḥ AVś.11.4.23b. Cf. īśe sarvasya. |
![]() | |
īśe | viśvāyur uṣaso vyuṣṭau RV.10.6.3b. |
![]() | |
iṣiro | viśvavyacā vāto gandharvaḥ VS.18.41; TS.3.4.7.2; MS.2.12.2: 145.5; KS.18.14; śB.9.4.1.10. |
![]() | |
itīdaṃ | viśvaṃ bhuvanaṃ sam eti (AVś. bhuvanaṃ vi yāti) RV.10.17.1b; AVś.3.31.5b; N.12.11b. See tenedaṃ etc. |
![]() | |
jahi | viśvā apa dviṣaḥ RV.9.8.7b; SV.2.534b. |
![]() | |
jahi | viśvān rakṣasa indo atriṇaḥ RV.9.86.48c. |
![]() | |
jahur | viśvāni bhojanā sudāse RV.7.18.15d. |
![]() | |
jambhebhir | viśvam uśadhag vanāni RV.7.7.2d. |
![]() | |
janād | viśvajanīnāt AVś.7.45.1a; Kauś.36.25. |
![]() | |
janāya | viśvadohasaḥ RV.1.130.5g. |
![]() | |
jātaṃ | viśvaṃ sayāvabhiḥ RV.10.22.11d. |
![]() | |
jātaṃ | viṣvāco ahataṃ viṣeṇa RV.1.117.16d. |
![]() | |
jātau | viśvasya bhuvanasya gopau RV.2.40.1c; TS.1.8.22.5c; MS.4.11.2c: 163.15; KS.8.17c. |
![]() | |
juhomi | viśvakarmaṇe VS.17.78b; TS.5.5.4.3b; MS.2.10.6b: 139.10; KS.39.3b; śB.9.2.3.42. |
![]() | |
juhutā | viśvakarmaṇe TS.4.6.2.6d; VārG.15.10d. |
![]() | |
juṣanta | viśvāny asya karma RV.1.148.2c. |
![]() | |
juṣethāṃ | viśvā havanā matīnām RV.6.69.4c. |
![]() | |
jyotir | viśvaṃ svar dṛśe RV.9.61.18c; SV.2.241c. |
![]() | |
jyotir | viśvasmai bhuvanāya kṛṇvatī (RV.4.14.2b, kṛṇvan) RV.1.92.4c; 4.14.2b. |
![]() | |
kanyānāṃ | viśvarūpāṇām AVś.2.30.4c; AVP.2.17.4c. |
![]() | |
karad | viśvāni draviṇāni naḥ RV.9.109.9b. |
![]() | |
karotu | viśvacarṣaṇiḥ KS.13.15d. See kṛṇotu etc. |
![]() | |
kauberakā | viśvavāsaḥ HG.2.3.7a. See miśravāsasaḥ. |
![]() | |
keśī | viśvaṃ svar dṛśe RV.10.136.1c; AVP.5.38.1c; N.12.26c. |
![]() | |
keśī | viśvā bhuvanāni vidvān TS.3.2.2.2b. |
![]() | |
ketur | viśvaṃ bhuvanam āviveśa TB.3.7.10.1b; Apś.9.18.15b. Cf. under keṣu viśvaṃ. |
![]() | |
ko | viśvāhā dviṣataḥ pakṣa āsate RV.6.47.19c. |
![]() | |
krimer | viśvasya tarhaṇī AVś.2.31.1b; AVP.2.15.1b. |
![]() | |
kṛṇoti | viśvā supathā sugāni RV.6.64.1c. |
![]() | |
kṛṇotu | viśvacarṣaṇiḥ (JG. -carṣaṇīḥ) TB.2.4.8.7d; Apś.6.30.10d; Mś.1.6.4.26d; SMB.2.1.15d; PG.3.1.4d; JG.1.24d. See karotu etc. |
![]() | |
kṛṇvan | viśvāny apāṃsi satyā RV.1.70.8b. |
![]() | |
kṛṇvanto | viśvam āryam RV.9.63.5b. |
![]() | |
kṣāmeva | viśvā bhuvanāni yasmin RV.6.5.2c; TS.1.3.14.3c; KS.7.16c. |
![]() | |
kṣarad | viśvāni mandraḥ svarvit RV.9.109.8b. |
![]() | |
kulāyayad | viśvayan mā na ā gan RV.7.50.1b. |
![]() | |
kvo | viśvāni saubhagā RV.1.38.3c. |
![]() | |
maha | viśvāya mā pari dehi śG.3.5.2. |
![]() | |
mahāpathād | viśvavayaḥ JB.2.383a. |
![]() | |
maho | viśvāṃ abhi ṣataḥ RV.8.23.26a. |
![]() | |
maṃhiṣṭhā | viśvavedasā RV.10.143.6b. |
![]() | |
maṃhiṣṭhaṃ | viśvacarṣaṇim RV.6.44.4d. See śaciṣṭhaṃ viśvavedasam. |
![]() | |
mandro | viśvāni kāvyāni vidvān RV.3.1.17b. Cf. agnir viśvāni. |
![]() | |
manor | viśvasya ghed ime RV.8.47.4c. |
![]() | |
marutsu | viśvabhānuṣu RV.4.1.3e; 8.27.3d; KS.26.11e. |
![]() | |
mitro | viśvābhir ūtibhiḥ RV.1.23.6b; SV.2.145b; VS.33.46b. |
![]() | |
mṛṇīhi | viśvā pātrāṇi AVś.6.142.1c. |
![]() | |
mṛtyur | viśvānara(ḥ) svaḥ AVP.12.10.2b. |
![]() | |
mūrdhā | viśvasya bhuvanasya rājā AVP.1.74.2c. Cf. under asya etc. |
![]() | |
mūrdhno | viśvasya vāghataḥ RV.6.16.13c; SV.1.9c; VS.11.32c; 15.22c; TS.3.5.11.3c; 4.1.3.2c; 4.4.1c; MS.2.7.3c: 77.5; KS.16.3c; śB.6.4.2.2; Vait.5.14c. |
![]() | |
namo | viśvakarmaṇe sa u pātv asmān TS.3.2.8.2d; Mś.2.3.7.4d. See under viśvakarman namas. |
![]() | |
namo | viśvakarman namas te pāhy asmān AVP.1.88.4d. Perhaps namo belongs to the preceding pāda. See under viśvakarman namas. |
![]() | |
namo | viśvajanasya kṣāmāya PB.1.8.7. |
![]() | |
narāśaṃso | viśvarūpebhir aśvaiḥ RV.10.70.2b. |
![]() | |
nīcā | viśvā abhitiṣṭhābhimātīḥ TB.2.4.7.3b. |
![]() | |
nitatnir | viśvabheṣajaḥ AVP.7.5.6c. |
![]() | |
ojasvān | viśvataḥ pratyaṅ KS.36.15c; TB.2.7.7.4c. |
![]() | |
pāhi | viśvasmād rakṣaso arāvṇaḥ RV.8.60.10a; SV.2.895a. |
![]() | |
pāhi | viśvasyā arāteḥ RV.8.71.1b; SV.1.6b. |
![]() | |
pakṣāṇāṃ | viśvavāre te AVś.9.3.4c. |
![]() | |
papne | viśvaṃ purā kṛtam RV.6.60.4b; SV.2.203b; JB.3.39b. |
![]() | |
pari | viśvāni kāvyā RV.2.5.3c; SV.1.94c; TS.3.3.3.3c; MS.2.13.5c: 154.5. |
![]() | |
pari | viśvāni cetasā RV.9.20.3a; SV.2.320a. |
![]() | |
pari | viśvāni bhūṣathaḥ sadāṃsi RV.3.38.6b. |
![]() | |
pari | viśvāni sudhitā RV.3.11.8a. |
![]() | |
pari | viśvā bhuvanāny āyam AVś.2.1.5a; AVP.2.6.4a. |
![]() | |
parijmā | viśvavedasaḥ RV.10.93.7d. |
![]() | |
parṣad | viśvāti duritā gṛṇantam RV.3.20.4d. |
![]() | |
paryāṇaddhaṃ | viśvarūpaṃ yad asti (ApMB. asyām) AVś.14.2.12c; ApMB.1.7.10c. |
![]() | |
paspāra | viśvā bhuvanasya gopāḥ AVP.2.61.3c. |
![]() | |
paśūn | viśvān samānaje RV.1.188.9b. |
![]() | |
patiṃ | viśvasyātmeśvaram TA.10.11.1a; MahānU.11.3a. |
![]() | |
patir | viśvasya jagataḥ paraspāḥ MS.4.14.1c: 215.14; TB.2.8.1.3c. |
![]() | |
patir | viśvasya jagato babhūva AVP.4.1.3b; MS.2.13.23b: 168.7; 3.12.17b: 165.5; KS.4.16b; 40.1b. See under eka id. |
![]() | |
patir | viśvasya bhuvanasya gopāḥ AVP.1.107.2d. Cf. asya viśvasya, and ino viśvasya etc. |
![]() | |
patir | viśvasya bhuvanasya rājasi RV.9.86.5d; SV.2.238d; JB.3.58. |
![]() | |
patir | viśvasya bhūmanaḥ RV.9.101.7c; SV.1.546c; 2.168c; KS.9.19c; JB.3.31c. Cf. patye etc. |
![]() | |
patye | viśvasya bhūmanaḥ VS.17.78a; śB.9.2.3.42. Cf. patir etc. |
![]() | |
pāvakebhir | viśvaminvebhir āyubhiḥ RV.5.60.8c. |
![]() | |
pavamānasya | viśvavit RV.9.64.7a; SV.2.308a; JB.3.85; PB.13.1.6. |
![]() | |
pavasva | viśvacarṣaṇe RV.9.66.1a; SV.2.126c,246a; JB.3.60a. Designated as vaikhanasya ṛcaḥ Rvidh.3.2.5. See next but one. |
![]() | |
pavasva | viśvadarśataḥ RV.9.65.13b; 106.5b. |
![]() | |
pavasva | viśvamejaya RV.9.35.2b; 62.26c. See prec. but one. |
![]() | |
payasvān | viśvataḥ pratyaṅ KS.36.15c; TB.2.7.7.4c. |
![]() | |
potā | viśvaṃ tad invati RV.2.5.2d. |
![]() | |
pra | viśvasāmann atrivat RV.5.22.1a. |
![]() | |
prāgnaye | viśvaśuce dhiyaṃdhe RV.7.13.1a. Cf. BṛhD.5.161. |
![]() | |
prajāṃ | viśvasya bṛsayasya māyinaḥ RV.6.61.3b. |
![]() | |
prajāpate | viśvasṛj (MS. -sṛg) jīvadhanyaḥ MS.4.14.1c: 215.16; TB.2.8.1.4c; Aś.2.14.12c; Apś.20.20.9c. |
![]() | |
prajāpater | viśvabhṛti tanvaṃ (Mś. tanvāṃ) hutam asi svāhā (Aś. omits svāhā) Aś.3.11.11; Apś.9.6.3; Mś.3.2.5. |
![]() | |
prajāpatir | viśvakarmā TB.3.7.9.7; Apś.9.16.7. |
![]() | |
prajāpatir | viśvakarmā mano gandharvaḥ VS.18.43; TS.3.4.7.1; KS.18.14; śB.9.4.1.12. See prajāpatiḥ parameṣṭhī mano. |
![]() | |
prajāpatir | viśvakarmā vi muñcatu (Apś. -karmā yunaktu) VS.12.61d; TS.4.2.5.2d; MS.2.7.11d: 90.13; 3.2.3: 19.18; KS.16.11d; 20.1; śB.7.1.1.43; Apś.16.10.8d. |
![]() | |
prāṇena | viśvatomukham AVś.19.27.7c; AVP.10.7.7c. |
![]() | |
prāṇena | viśvatovīryam AVś.3.31.7a. |
![]() | |
prapṛñcan | viśvā bhuvanāni pūrvathā TB.2.5.4.5b. |
![]() | |
prāsya | viśvā tirato vīryāṇi AVś.13.2.32d. |
![]() | |
prati | viśvāmitrajamadagnī dame RV.10.167.4d. |
![]() | |
pratīcī | viśvān devān AVś.7.38.3c; AVP.3.29.1c. |
![]() | |
pratīdaṃ | viśvaṃ modate RV.5.83.9c. |
![]() | |
pratyaṅ | viśvaṃ svar dṛśe RV.1.50.5c; AVś.13.2.20c; 20.47.17c; ArS.5.10c; N.12.24c. |
![]() | |
pratyaṅ | viśvāni bhuvanāny asthāt RV.2.3.1b. |
![]() | |
prāvo | viśvābhir ūtibhiḥ sudāsam RV.7.19.3b; AVś.20.37.3b. |
![]() | |
prāyachad | viśvā bhojanā sudāse RV.7.18.17d. |
![]() | |
pṛchāmi | viśvasya bhuvanasya nābhim AVś.9.10.13c. See under pṛchāmi tvā bhu-. |
![]() | |
prendrāgnī | viśvā bhuvanāty anyā RV.1.109.6d; TS.4.2.11.1d; MS.4.10.4d: 152.16; KS.4.15d. |
![]() | |
pṛṣṭo | viśvā oṣadhīr ā viveśa RV.1.98.2b; VS.18.73b; TS.1.5.11.1b; MS.2.13.11b: 161.14; KS.4.16b; 40.3b; TB.3.11.6.4b. |
![]() | |
pṛthivīṃ | viśvadhāyasam AVś.12.1.27c; AVP.1.3.1d. |
![]() | |
punantu | viśvā bhūtāni (MS. bhūtā mā; TB. viśva āyavaḥ) AVś.6.19.1c; VS.19.39c; MS.3.11.10c: 155.14; KS.38.2c; TB.1.4.8.1c. |
![]() | |
puro | viśvāḥ saubhagā saṃjigīvān RV.3.15.4b. |
![]() | |
puru | viśvā janima mānuṣāṇām RV.7.62.1b. |
![]() | |
puru | viśvāni jūrvan RV.1.191.9b. See puro rakṣāṃsi. |
![]() | |
purukṣuṃ | viśvadhāyasam RV.8.5.15c; 7.13b. |
![]() | |
puruṣṭutā | viśvavārā vi bhāti RV.5.80.3d. |
![]() | |
pūrvā | viśvasmād bhuvanād abodhi RV.1.123.2a. |
![]() | |
pūrve | viśvasṛjo 'mṛtāḥ TB.3.12.9.2b. |
![]() | |
ṛtena | viśvaṃ bhuvanaṃ vi rājathaḥ RV.5.63.7c. |
![]() | |
tābhir | viśvāyus tanvaṃ pupuṣyāḥ RV.10.104.9d. |
![]() | |
tābhyāṃ | viśvasya rājasi RV.9.66.2a. |
![]() | |
tad | viśvam abhibhūr asi RV.8.89.6c; SV.2.780c. |
![]() | |
tad | viśvam upa jīvati RV.1.164.42d; TB.2.4.6.12d; TA.10.11.1d; MahānU.11.2d; N.11.41d. |
![]() | |
takmānaṃ | viśvadhāvīrya (AVP.12.1.4c, -vīryā followed by a-) AVś.5.22.3c; 19.39.10c; AVP.7.10.10c; 12.1.4c. |
![]() | |
takmānaṃ | viśvaśāradam AVś.9.8.6c; 19.34.10c; AVP.1.32.5c; 11.3.10c. |
![]() | |
taṃ | viśva upa gachatha RV.6.52.8c. |
![]() | |
taṃ | viśvakarman pra muñcā svastaye AVś.2.35.3d; TS.3.2.8.2d; MS.2.3.8d: 36.19. Cf. tato viśvakarman. |
![]() | |
tāṃ | viśvair devair anumatām VārG.9.11c. |
![]() | |
tāṃ | viśvarūpāḥ paśavo vadanti RV.8.100.11b; TB.2.4.6.10b; PG.1.19.2b; N.11.29b. |
![]() | |
tāṃ | viśvair devair (KS. viśve devā) ṛtubhiḥ saṃvidānaḥ (KS. -nāḥ) VS.12.61c; TS.4.2.5.2c; MS.2.7.11c: 90.13; KS.16.11c; śB.7.1.1.43; Apś.16.10.8c. |
![]() | |
tanūṣu | viśvā bhuvanā ni yemire RV.10.56.5c. |
![]() | |
tanūṣu | viśvā bheṣajāni dhattam AVP.1.109.4b. See viśvā tanūṣu etc. |
![]() | |
taran | viśvāny avarā rajāṃsi AVś.7.41.1c. |
![]() | |
taraṇir | viśvadarśataḥ RV.1.50.4a; AVś.13.2.19a; 20.47.16a; ArS.5.9a; VS.33.36a; TS.1.4.31.1a; MS.4.10.6a: 158.12; 4.12.4: 190.12; KS.10.13a; TA.3.16.1a; MahānU.20.7a; Aś.9.8.3; śś.3.18.6; Apś.16.12.1. P: taraṇiḥ Apś.12.15.10. |
![]() | |
taranto | viśvā duritā syāma RV.10.31.1d. Cf. under atikrāmanto duritā. |
![]() | |
tasmin | viśvam idaṃ śritam ChU.3.15.1f. |
![]() | |
tastambha | viśvadhā yatīḥ AVś.6.85.3b. |
![]() | |
tasya | viśvam apsaraso bhuvaḥ TS.3.4.7.2. |
![]() | |
tathā | viṣvaṅ vyakrāmat ArS.4.4c. See next, and tato viṣvaṅ. |
![]() | |
tato | viśvakarman pra mumugdhy enam AVP.1.88.1d. Cf. taṃ viśvakarman. |
![]() | |
tato | viṣvaṅ vyakrāmat RV.10.90.4c; VS.31.4c; TA.3.12.2c. See tathā viṣvaṅ, and tathā vy akrāmad. |
![]() | |
tatredaṃ | viśvaṃ bhuvanam adhi śritam KS.18.1d. |
![]() | |
tāvatīr | viśvabheṣajīḥ AVś.8.7.26c. |
![]() | |
tavāyaṃ | viśvaḥ puruhūta pārthivaḥ RV.7.32.17c. |
![]() | |
tavedaṃ | viśvam abhitaḥ paśavyam RV.7.98.6a; AVś.20.87.6a; MS.4.14.5a: 221.15; TB.2.8.2.6a. |
![]() | |
tayā | viśvāḥ pṛtanā abhi ṣyāma AVś.13.2.22d. |
![]() | |
tayāsmān | viśvatas tvam VS.16.11c; TS.4.5.1.4c; MS.2.9.2c: 122.8; KS.17.11c. See tayā tvaṃ viśvato. |
![]() | |
tayeha | viśvāṃ avase yajatrān RV.3.57.5c. |
![]() | |
te | viśvasmād duritā yāvayantu RV.7.44.3d; MS.4.11.1d: 162.3. |
![]() | |
te | viśvā dāśuṣe vasu RV.9.64.6a; SV.2.386a; JB.3.136a. Cf. sa viśvā etc. |
![]() | |
tebhir | viśvāḥ pṛtanā abhiṣyāma MS.1.4.14d: 64.7. |
![]() | |
tejasvān | viśvataḥ pratyaṅ TB.2.7.7.3c. Cf. varcasvān etc. |
![]() | |
tena | viśvasya bhuvanasya rājā RV.5.85.3c; N.10.4c. Cf. under asya etc. |
![]() | |
tena | viśvās taviṣīr ā pṛṇasva RV.6.41.4d. |
![]() | |
tenāhaṃ | viśvatas pari Apś.6.23.1e. |
![]() | |
tenāhaṃ | viśvam āpyāsam ā.5.3.2.3c. |
![]() | |
tenāsi | viśvabheṣajaḥ AVś.19.39.9d; AVP.7.10.9d. |
![]() | |
tenāsmad | viśvām anirām anāhutim RV.10.37.4c. |
![]() | |
tenedaṃ | viśvaṃ bhuvanaṃ sam eti AVś.18.1.53b. See itīdaṃ. |
![]() | |
teṣu | viśvaṃ bhuvanam āviveśa VS.23.49d. See under keṣu etc. |
![]() | |
tiro | viśvā ahaṃ sanā RV.5.75.2b; SV.2.1094b. |
![]() | |
tiro | viśvāṃ arcato yāhy arvāṅ RV.10.89.16d. |
![]() | |
tiro | viśvāni duritā nayanti RV.6.51.10b. |
![]() | |
trāyamāṇe | viśvajite mā pari dehi AVś.6.107.2. |
![]() | |
trāyantāṃ | viśvā bhūtāni RV.10.137.5c; AVś.4.13.4c; AVP.5.18.5c. |
![]() | |
tredhā | viṣvaṅ vi gachati AVś.11.8.33b. |
![]() | |
triparṇī | viśvabheṣajī AVP.1.58.3c. |
![]() | |
tubhyemā | viśvā bhuvanāni yemire RV.9.86.30d. |
![]() | |
tvad | viśvāni bhuvanāni vajrin RV.8.97.14c. |
![]() | |
tvad | viśvā subhaga saubhagāni RV.6.13.1a; Apś.5.23.9a. |
![]() | |
tvaṃ | viśvavid gātuvit kaviḥ AVP.1.54.1c. |
![]() | |
tvaṃ | viśvasmād bhuvanāt pāsi dharmaṇā RV.1.134.5f; Aś.4.11.6c. |
![]() | |
tvaṃ | viśvasya jagataḥ RV.10.102.12a; śś.18.1.2. |
![]() | |
tvaṃ | viśvasya janitā dhāsy agre AVP.5.2.7c. See tvaṃ viśveṣāṃ janitā. |
![]() | |
tvaṃ | viśvasya dhanadā asi śrutaḥ RV.7.32.17a. |
![]() | |
tvaṃ | viśvasya bhuvanasya rājasi RV.9.86.28b. |
![]() | |
tvaṃ | viśvasya medhira RV.1.25.20a. |
![]() | |
tvaṃ | viśvasya surathasya bodhi RV.3.14.7c. |
![]() | |
tvaṃ | viśvā dadhiṣe kevalāni RV.10.54.5a. |
![]() | |
tvaṃ | viśvāni dhārayan Aś.4.4.2b. |
![]() | |
tvaṃ | viśvāni svanīka patyase RV.2.1.8c. |
![]() | |
tvāṃ | viśvāsu havyāsv iṣṭiṣu RV.10.147.2d. |
![]() | |
tvaṣṭedaṃ | viśvaṃ bhuvanaṃ jajāna VS.29.9c; TS.5.1.11.4c; KSA.6.2c. See tvaṣṭemā. |
![]() | |
tvaṣṭemā | viśvā bhuvanā jajāna MS.3.16.2c: 184.15. See tvaṣṭedaṃ. |
![]() | |
tvaṣṭeva | viśvā bhuvanāni vidvān RV.4.42.3c. |
![]() | |
tve | viśvā taviṣī sadhryag ghitā RV.1.51.7a. |
![]() | |
tve | viśvā saṃgatāni vratā dhruvā RV.1.36.5c. |
![]() | |
tve | viśvā sarasvati RV.2.41.17a. |
![]() | |
ukthā | viśvā śatakrato RV.8.93.27b. |
![]() | |
upasthe | viśvā bhuvanāni tasthuḥ RV.1.35.5d; TB.2.8.6.2d. |
![]() | |
upehi | viśvadha ā.4.14. |
![]() | |
urudrapso | viśvarūpa induḥ TS.3.3.10.2a; 4.1.2; Apś.9.19.5. See purudasmo. |
![]() | |
usriyābhir | viśvagotryaḥ AVś.5.21.3b. |
![]() | |
utainaṃ | viśvā bhūtāni TS.4.5.1.3e; MS.2.9.2e: 121.13; KS.17.11e. |
![]() | |
utedaṃ | viśvaṃ bhuvanaṃ vi rājasi RV.5.81.5c. |
![]() | |
yā | viśvato yujyate yā ca sarvataḥ AVś.10.8.10b. |
![]() | |
yā | viśvasya śucikṛto ayātoḥ AVP.6.3.12c. |
![]() | |
yā | viśvāvasuṃ gandharvaṃ sacadhve (KA.1.101Eb, sasadhre) AVś.2.2.4b; AVP.1.7.4b; KA.1.101Eb; 2.101E. |
![]() | |
yā | viśvāsāṃ janitārā matīnām RV.6.69.2a; Aś.6.7.6. |
![]() | |
yad | viśvasṛja āsata TB.3.12.9.3d--5d. |
![]() | |
yaṃ | viśva id abhiharyanti devāḥ RV.10.112.6d. |
![]() | |
yāṃ | viśvakarmā nijaghāna methim AVP.2.72.3a. |
![]() | |
yamo | viśvam idaṃ jagat TA.6.5.2b; Apś.17.21.8b. See yamo dyām. |
![]() | |
yaṃsad | viśvaṃ ny atriṇam SV.1.22b; TS.4.6.1.5b; KS.18.1b. See yāsad etc. |
![]() | |
yaśā | viśvasya bhūtasya AVś.6.39.3c; 58.3c. |
![]() | |
yāsad | viśvaṃ ny atriṇam RV.6.16.28b; VS.17.16b; MS.2.10.2b: 132.16. See yaṃsad etc. |
![]() | |
yasmād | viśvaṃ prajāyate AVś.9.3.20d. |
![]() | |
yasmin | viśvā adhi śriyaḥ RV.8.92.20a; AVś.20.110.2a; SV.2.73a. |
![]() | |
yasmin | viśvāni kāvyā RV.8.41.6a. |
![]() | |
yasmin | viśvāni pauṃsyā RV.1.5.9c; AVś.20.69.7c. |
![]() | |
yasmin | viśvāni bhuvanāni (MS. viśvā bhuvanādhi) tasthuḥ RV.7.101.4a; 10.82.6d; VS.17.30d; MS.2.10.3d: 134.15. See yasminn idaṃ vi-. |
![]() | |
yasmin | viśvāś carṣaṇayaḥ RV.8.2.33a. |
![]() | |
yasya | viśvāni hastayoḥ RV.1.176.3a; 6.45.8a. |
![]() | |
yasyāṃ | viśvam idaṃ jagat PG.1.7.2b. See yena etc. |
![]() | |
yasyāyaṃ | viśva āryaḥ RV.8.51 (Vāl.3).9a; SV.2.959a; VS.33.82a. P: yasyāyam VS.33.97. |
![]() | |
yasyemā | viśvā bhuvanāni sarvā MS.4.14.14b: 239.9; TB.3.1.1.1b. |
![]() | |
yathā | viśvaṃ bhuvanaṃ dhārayiṣyati RV.4.54.4b. |
![]() | |
yathā | viśvāḥ pṛtanāḥ saṃjayāsi AVP.3.27.4a. |
![]() | |
yathāgnir | viśvataḥ pratyaṅ AVP.8.6.5c. |
![]() | |
yatra | viśvaṃ bhavaty ekanīḍam (VSK. -nīlam; AVś. -rūpam) AVś.2.1.1b; AVP.2.6.1b; VS.32.8b; VSK.35.35b; TA.10.1.3b; MahānU.2.3b. |
![]() | |
yatremā | viśvā bhuvanādhi tasthuḥ RV.1.164.2d; AVś.9.9.2d; 13.3.18d; N.4.27d. See yenemā etc. |
![]() | |
yayāti | viśvā duritā tarema RV.8.42.3c; TS.1.2.2.2c; MS.1.2.2c: 11.2; KS.2.3c; AB.1.13.29. |
![]() | |
yayor | viśvam api vratam SV.1.361c. |
![]() | |
yayor | viśvam idaṃ jagat RV.8.40.4c. |
![]() | |
yuvābhyāṃ | viśvāḥ pṛtanā jayema RV.2.40.5d; MS.4.14.1d: 215.8; TB.2.8.1.6d. |
![]() | |
yuvor | viśvā adhi śriyaḥ RV.1.139.3d. |
![]() | |
yūyaṃ | viśvaṃ pari pātha RV.10.126.4a; AVP.5.39.7a. |
![]() | |
yuyota | viṣvag rapas tanūnām RV.7.34.13b. |
![]() | |
agniṃ | ca viśvaśaṃbhuvam # RV.1.23.20c; 10.9.6c; AVś.1.6.2c; AVP.1.1.3c; KS.2.14c; TB.2.5.8.6c; Apś.8.8.7c. |
![]() | |
agninartaṣāṭ | # KS.39.11. See agninā viśvāṣāṭ. |
![]() | |
agnir | asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.7. |
![]() | |
agnir | iva viśvataḥ pratyaṅ # TB.2.7.7.6c. |
![]() | |
agnir | ait pradahan viśvadāvyaḥ # AVś.10.8.39b. |
![]() | |
agnir | gṛhapatiḥ somo viśvavaniḥ savitā sumedhāḥ svāhā # TS.2.4.5.2. |
![]() | |
agnir | devatvā viśvāny aśyāḥ # RV.1.69.6b. |
![]() | |
agnir | dyāvāpṛthivī viśvajanye # RV.3.25.3a. |
![]() | |
agnir | mā goptā pari pātu viśvataḥ # AVś.17.1.30a. |
![]() | |
agnir | vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # Kś.10.7.14. Cf. agner vanaspater etc. |
![]() | |
agniś | ca yan maruto viśvavedasaḥ # RV.5.60.7a. |
![]() | |
agniśriyo | maruto viśvakṛṣṭayaḥ # RV.3.26.5a; TB.2.7.12.3a. P: agniśriyaḥ Apś.22.27.9. |
![]() | |
agniṣ | ṭad viśvam ā pṛṇāti (AVś. pṛṇātu) vidvān # RV.10.2.4c; AVś.19.59.2c; TS.1.1.14.4c; MS.4.10.2c: 147.7; KS.35.9c. |
![]() | |
agniṣ | ṭad viśvād agadaṃ (TA. anṛṇaṃ) kṛṇotu # RV.10.16.6c; AVś.18.3.55c; AVP.2.28.1d--4d; TA.6.4.2c. |
![]() | |
agniṣ | ṭā viśvā bhuvanāni veda # RV.3.55.10c. |
![]() | |
agniḥ | suśoko viśvāny aśyāḥ # RV.1.70.1b. |
![]() | |
agnī | rakṣatu viśvataḥ (SV. śaṃtamaḥ) # RV.7.15.3b; SV.2.731b. |
![]() | |
agne | kaviḥ kāvyenāsi viśvavit # RV.10.91.3b. |
![]() | |
agne | tā viśvā paribhūr asi tmanā # RV.3.3.10d; MS.4.11.1d: 160.14. |
![]() | |
agner | vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc. |
![]() | |
agne | vaiśvānara viśvair mā devaiḥ pāhi svāhā # AVś.2.16.4. P: agne vaiśvānara Vait.8.9. Cf. agne viśvaṃbhara. |
![]() | |
aciṣyāma | (Padap. ami syāma, for abhi syāma) vṛjane viśva ūtī # MS.4.12.4b: 187.7. See abhi ṣyāma vṛjane. |
![]() | |
acyutam | akṣitaṃ viśvadānīm # AVP.5.40.4a. |
![]() | |
atakṣan | dhenum abhavad viśvarūpī # śś.8.20.1. |
![]() | |
ataś | ca viśvā (MuṇḍU. sarvā) oṣadhayo rasāś (MuṇḍUṃahānU. rasaś) ca # TA.10.10.1c; MahānU.8.5c; MuṇḍU.2.1.9c. |
![]() | |
atikrāmanto | duritā padāni (N. duritāni viśvā) # AVś.12.2.28c; N.6.12d (see Roth's Erl"auterungen zum Nirukta, p. 80). Cf. ati viśvāni, aty enaṃ, antar dadhānā, apaghnā no, apa bādhatāṃ, and taranto viśvā. |
![]() | |
ati | durgāṇi viśvahā # AVś.19.50.2d; AVP.14.9.2d. |
![]() | |
aty | enaṃ neṣad duritāni viśvā # AVś.6.110.2c. Cf. under atikrāmanto duritāni. |
![]() | |
atharvāṇaṃ | pitaraṃ devabandhum (AVP. viśvadevam) # AVś.5.11.11d; 7.2.1a; AVP.8.1.11b. P: atharvāṇam Kauś.59.18. |
![]() | |
atha | viśve arapā edhate gṛhaḥ # TS.3.2.8.4d. See adhā viśvāhārapa. |
![]() | |
athā | no viśvacarṣaṇe # SV.1.366c. See adhā etc. |
![]() | |
athā | no viśvā saubhagāny ā vaha # RV.1.92.15c; SV.2.1083c. |
![]() | |
athābhayaṃ | kṛṇuhi viśvato naḥ # RV.3.47.2d; VS.7.37d; TS.1.4.42.1d; MS.1.3.23d: 38.6; 4.14.12d: 235.14; TB.2.8.4.2d; TA.10.1.11d; MahānU.20.2d. |
![]() | |
athā | vaha devān deva viśvān # RV.3.6.6c. |
![]() | |
atho | tvāhur aditiṃ viśvarūpām # AVP.11.5.2b. |
![]() | |
atho | yo viśvadāvyaḥ # AVś.3.21.9c; AVP.3.12.9c. |
![]() | |
adabdhacakṣuḥ | pari viśvaṃ babhūva # AVś.13.2.44b. |
![]() | |
adabdho | gopāḥ (KS. gopaḥ) pari pāhi nas tvam (KS. pari pātu viśvataḥ) # RV.10.128.6b; TS.4.7.14.3b; KS.40.10b. See tvaṃ no gopāḥ pari. |
![]() | |
aditir | asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; śB.7.4.2.7. |
![]() | |
aditir | devā gandharvā manuṣyāḥ pitaro 'surās teṣāṃ sarvabhūtānāṃ mātā medinī (MahānU. medinī pṛthivī) mahatī mahī sāvitrī gāyatrī jagaty urvī pṛthvī bahulā viśvā bhūtā katamā kāyā sā satyety amṛteti vasiṣṭhaḥ # TA.10.21.1; MahānU.13.7. |
![]() | |
aditiḥ | śarma yachatu # RV.6.75.12d,17d; 8.47.9b; SV.2.1216d; VS.17.48d; 29.49d; TS.1.5.11.5b; 4.6.6.4d; MS.3.16.3d: 187.1; KSA.6.1d. Cf. viśvāhā śarma yachatu. |
![]() | |
aditiṣ | ṭvā (TS.KS. aditis tvā) devī viśvadevyāvatī (MS. -devyavatī) pṛthivyāḥ sadhasthe aṅgirasvat (TS. 'ṅgirasvat) khanatv avaṭa # VS.11.61; TS.4.1.6.1; MS.2.7.6: 81.9; 3.1.8: 9.18; 4.9.1: 121.11; KS.16.6; śB.6.5.4.3. Ps: aditis tvā devī viśvadevyāvatī KS.19.7; aditis tvā devī (Mś. aditiṣ ṭvā devī) Apś.16.5.8; Mś.6.1.2.15; aditiṣ ṭvā (TS. aditis tvā) TS.5.1.7.1; Kś.16.4.9. |
![]() | |
aditeḥ | putro bhuvanāni viśvā # AVś.13.2.9d. |
![]() | |
adṛṣṭān | sarvāñ jambhayan # RV.1.191.8c. Cf. dṛṣṭam adṛṣṭam, viśvadṛṣṭo, and asyādṛṣṭān. |
![]() | |
addhi | tṛṇam aghnye viśvadānīm # RV.1.164.40c; AVś.7.73.1c; 9.10.20c; Kś.25.1.19c; Apś.9.5.4c; 15.12.3; N.11.44c. Cf. under attu tṛṇāni. |
![]() | |
adbhiḥ | sarvasya bhartṛbhiḥ # śG.3.13.5c. See adbhir viśvasya. |
![]() | |
adha | te viśvam anu hāsad iṣṭaye # RV.1.57.2a; AVś.20.15.2a. |
![]() | |
adhā | no viśvacarṣaṇe # RV.5.38.1c. See athā etc. |
![]() | |
adhā | no viśvasaubhaga # RV.1.42.6a. |
![]() | |
adhā | yo viśvā bhuvanābhi majmanā # RV.2.17.4a. Cf. AVś.13.1.14,37. |
![]() | |
adhārayat | pṛthivīṃ viśvadhāyasam # RV.2.17.5c. |
![]() | |
adhi | kṣami viṣurūpaṃ (ArS. kṣamā viśva-) yad asti (ArS. asya; MS. āsta) # RV.7.27.3b; AVś.19.5.1b; ArS.1.2b; MS.4.14.14b: 238.3; TB.2.8.5.8b. |
![]() | |
adhikṣiyanti | bhuvanāni viśvā # RV.1.154.2d; AVś.7.26.3b; VS.5.20d; MS.1.2.9d: 19.13; KS.2.10d; śB.3.5.3.23d; TB.2.4.3.4d; Apś.11.9.1d; NṛpU.2.4d. |
![]() | |
anaḍvān | idaṃ viśvaṃ bhuvanam ā viveśa # AVP.3.25.1d. See anaḍvān viśvaṃ etc. |
![]() | |
anantāsa | uravo viśvataḥ sīm # RV.5.47.2c. |
![]() | |
anādhṛṣṭās | sthāpām oṣadhīnāṃ rasaḥ # KS.15.6. Cf. viśvabhṛta stha. |
![]() | |
anuttam | asmai kṣatraṃ viśvāyu # RV.7.34.11b. |
![]() | |
anu | dyāvāpṛthivī viśvaśaṃbhū # TB.2.7.8.2b. |
![]() | |
anu | yaṃ viśve madanty (AVś.5.2.1d, anu yad enaṃ madanti viśva) ūmāḥ # RV.10.120.1d; AVś.5.2.1d; 20.107.4d; AVP.6.1.1d; SV.2.833d; VS.33.80d; JB.2.144; ā.5.1.6.5d; Apś.21.22.3d; Mś.7.2.6.6d; N.14.24d. |
![]() | |
anu | vrataṃ carasi viśvavāre # RV.3.61.1d. |
![]() | |
anu | svadhāṃ vavakṣitha # RV.8.88.5d. See ati viśvaṃ. |
![]() | |
antarikṣam | asy agnau śritaṃ, vāyoḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.8. |
![]() | |
antarikṣān | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 118.2. |
![]() | |
antarikṣodaraḥ | kośo bhūmibudhno na jīryati, diśo hy asya sraktayo dyaur asyottaraṃ bilam, sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam # ChU.3.15.1. Metrical. |
![]() | |
antar | dadhānā duritāni (AVP. bhuvanāni) viśvā # AVś.5.28.8d; AVP.2.59.6d. Cf. antas tiṣṭhāti, and under atikrāmanto du-. |
![]() | |
antarvatīś | ca suvate ca viśvahā # RV.10.91.6d; SV.2.1174d. |
![]() | |
antas | tiṣṭhāti duritāni viśvā # AVś.6.53.2d. Cf. antar dadhānā, and under atikrāmanto. |
![]() | |
apaghnā | no duritāni viśvā # AVP.12.19.3c. Cf. under atikrāmanto duritā. |
![]() | |
apa | prāca indra viśvāṃ amitrān # RV.10.131.1a; AB.6.22.1; 8.10.8; KB.29.4; TB.2.4.1.2a; Aś.7.4.7. Ps: apa prāca indra Aś.8.3.2; apa prācaḥ śś.12.3.5; 13.1; śG.6.5.6. Cf. BṛhD.8.46. Designated as sukīrti AB.6.29.1; KB.30.5; śś.12.13.1. See apendra prāco. |
![]() | |
apa | (TA.Apś. ava) bādhatāṃ duritāni viśvā # MS.1.2.3d: 12.6; TA.2.5.3b; Apś.10.18.3d. See agnir naḥ pātu duritād, and cf. atikrāmanto du-. |
![]() | |
apāmīvām | apa viśvām anāhutim # RV.10.63.12a. |
![]() | |
apsu | retaḥ śiśriye viśvarūpam # SV.2.1194a. |
![]() | |
abubhojīr | mahinā viśvataḥ sīm # RV.1.33.9b. |
![]() | |
abhi | tvā viśvā bhūtāni # RV.10.174.3c; AVś.1.29.3c; AVP.1.11.3c. |
![]() | |
abhi | yad vāṃ viśvapsnyo jigāti # RV.7.71.4d. |
![]() | |
abhi | yo viśvā bhuvanāni caṣṭe # RV.7.61.1c. Cf. abhi viśvāni bhu-. |
![]() | |
abhi | yo viśvā bhuvanā babhūva # RV.4.16.5d; AVś.20.77.5d. |
![]() | |
abhi | vāṃ viśvā niyutaḥ sacante # RV.7.72.1c. |
![]() | |
abhi | vājī viśvarūpo janitram # SV.2.1193a. |
![]() | |
abhīvṛtaṃ | kṛśanair viśvarūpam # RV.1.35.4a; MS.4.14.6a: 223.15; TB.2.8.6.1a. |
![]() | |
abhīṣāḍ | asmi viśvāṣāṭ # AVś.12.1.54c. |
![]() | |
abhūd | idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca # VS.13.39; TS.4.2.9.6; MS.2.7.17: 101.14; KS.16.16; śB.7.5.2.12. P: abhūd idaṃ viśvasya bhuvanasya Apś.16.27.1; abhūd idam Kś.17.5.11; Mś.6.1.7.26; --8.19.13. Fragment: agner vaiśvānarasya Mś.8.19.13. |
![]() | |
abhūn | mama (KS. nu naḥ) sumatau viśvavedāḥ # TS.4.3.11.4a; KS.39.10a; PG.3.3.5a. See bhūyāsma te. |
![]() | |
abhy | aṣṭhāṃ (TS.KS.Apś. asthād; MSṃś. asthāṃ) viśvāḥ pṛtanā arātīḥ # AVś.10.5.36b; 16.9.1b; TS.4.2.8.1a; MS.1.5.3a: 69.13; 1.6.2a: 87.1; KS.39.1a. Ps: abhy asthāṃ viśvāḥ pṛtanāḥ Mś.1.5.4.11; 6.1.6.17 (18); abhy asthād viśvāḥ Apś.5.14.14; 16.22.1. |
![]() | |
abhy | ahaṃ viśvāḥ pṛtanā yathāsāni # AVś.6.97.1c. |
![]() | |
ayaṃ | yajño bhuvanasya (AVś. viśvasya bhuvanasya) nābhiḥ # RV.1.164.35b; AVś.9.10.14c; VS.23.62b; Lś.9.10.14b. See yajñam āhur. |
![]() | |
ayaṃ | yo abhiśocayiṣṇuḥ # AVś.6.20.3a. See ayaṃ yo rūro, and cf. ayaṃ yo viśvān. |
![]() | |
ayaṃ | yo viśvān haritān kṛṇoṣi # AVś.5.22.2a. Cf. ayaṃ yo abhi-, and viśvā rūpāṇi haritā. |
![]() | |
ayaṃ | samudra iha viśvadevyaḥ (TB.Apś. viśvabheṣajaḥ) # RV.1.110.1c; TB.3.7.11.2c; Apś.3.11.2c. |
![]() | |
ayajvanaḥ | sākṣi viśvasmin bhare # RV.10.49.1d. |
![]() | |
ayaṃ | ca yaḥ pavate viśvadānīm # AVP.9.3.1b. |
![]() | |
ayaṃ | dakṣiṇā viśvakarmā # VS.13.55; 15.16; TS.4.3.2.1; 4.3.1; 5.2.10.4; MS.2.7.19: 104.3; 2.8.10: 114.16; KS.16.19; 17.9; 20.9; śB.8.1.1.7; 4.2; 6.1.17. |
![]() | |
ayaṃ | diva iyarti viśvam ā rajaḥ # RV.9.68.9a. |
![]() | |
ayaṃ | no viśvabheṣajaḥ # AVś.2.4.3c; AVP.2.11.3c. |
![]() | |
ayaṃ | paścād (MS. paścā) viśvavyacāḥ # VS.13.56; 15.17; TS.4.3.2.2; 4.3.1; 5.2.10.4; MS.2.7.19: 104.6; KS.16.19; 20.9; śB.8.1.2.1; 4.2; 6.1.18. P: ayaṃ paścāt Kś.17.6.4. |
![]() | |
ayaṃ | maṇir varaṇo viśvabheṣajaḥ # AVś.10.3.3a. |
![]() | |
ayaṃ | me viśvabheṣajaḥ # RV.10.60.12c; AVś.4.13.6c; AVP.5.18.7c. |
![]() | |
ayujran | ta indra viśvakṛṣṭīḥ # RV.1.169.2a. |
![]() | |
ariṣṭaḥ | sa marto viśva edhate # RV.10.63.13a. |
![]() | |
ariṣṭāni | me sarvāṅgāni santu (PG. me 'ṅgāni) # Vait.3.14; PG.1.3.25. See ariṣṭā viśvāny, and cf. next. |
![]() | |
ariṣṭebhiḥ | pāyubhir viśvavedasaḥ # RV.8.27.4c. |
![]() | |
aruṇo | 'ruṇarajāḥ puṇḍarīko viśvajid abhijit # TB.3.10.1.4. P: aruṇo aruṇarajāḥ TB.3.10.9.8; 10.3; Apś.19.12.11. |
![]() | |
ardhamāsāḥ | stha māḥsu śritāḥ, ahorātrayoḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.17. |
![]() | |
ardharcena | cākḷpur viśvam ejat # AVś.9.10.19b. |
![]() | |
arvāg | rathaṃ viśvavāraṃ ta ugra # RV.6.37.1a; KB.24.8. P: arvāg ratham śś.11.11.12. |
![]() | |
arhann | idaṃ dayase viśvam abhvam (TA. abbhuvam; MS. ā dhanvā; AVP. ejat) # RV.2.33.10c; AVP.15.20.7c; MS.4.9.4c: 124.12; TA.4.5.7c; KA.2.92c. |
![]() | |
arhan | niṣkaṃ yajataṃ (AVP. rajataṃ) viśvarūpam # RV.2.33.10b; AVP.15.20.7b; MS.4.9.4b: 124.10; TA.4.5.7b; KA.2.92b. |
![]() | |
avatāṃ | tvā (Apś. mā) rodasī viśvaminve # RV.1.76.2c; Apś.24.12.10c. |
![]() | |
avātiratam | anṛtāni viśvā # RV.1.152.1c; MS.4.14.10c: 231.8; TB.2.8.6.6c. |
![]() | |
aviṣṭo | asmān viśvāsu vikṣu # RV.7.34.12a. |
![]() | |
aśastihā | janitā viśvatūr (SV. vṛtratūr) asi # RV.8.99.5c; AVś.20.105.1c; SV.1.311c; 2.987c; VS.33.66c. |
![]() | |
aśyāma | te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma Mś.4.3.35. See under prec. but one. |
![]() | |
aśvakṣubhā | suhavā saṃbhṛtaśrīḥ # AVP.14.8.1c. See viśvavyacāḥ suhavā. |
![]() | |
aśvāvatīr | gomatīr viśvavārāḥ # RV.1.123.12a. |
![]() | |
aśvāvatīr | gomatīr viśvasuvidaḥ # RV.1.48.2a. |
![]() | |
aṣāḍho | agnir bṛhadvayā viśvajit # TS.1.5.10.1c. |
![]() | |
asaṃdito | vi sṛja viṣvag ulkāḥ # RV.4.4.2d; VS.13.10d; TS.1.2.14.1d; MS.2.7.15d: 97.10; KS.16.15d. |
![]() | |
asuryaṃ | devebhir dhāyi viśvam # RV.6.20.2b. |
![]() | |
askannemā | (so text for skannemā, or āskannemā ?) viśvā bhūtāni # Kś.25.12.9c. See skannemā. |
![]() | |
astabhnād | dyām asuro (KS. ṛṣabho) viśvavedāḥ # RV.8.42.1a; KS.2.6a; AB.1.30.5; KB.9.6; GB.2.4.15; Aś.3.7.15; 4.10.5. Ps: astabhnād dyām asuraḥ KS.11.12; Aś.6.1.2; astabhnād dyām śś.5.14.19; 6.10.11; 9.2.3. See prec. |
![]() | |
asmabhyaṃ | soma viśvataḥ # RV.9.33.6b; 40.3b; 65.21b; SV.2.221b,276b,346b; JB.3.51,69,91. |
![]() | |
asmabhyaṃ | tat tvāṣṭraṃ viśvarūpam # RV.2.11.19c. |
![]() | |
asmāṃ | aviḍḍhi viśvahā # RV.4.31.12a. |
![]() | |
asmāṃ | (MS. asmaṃ) aśnotu viśvataḥ # RV.4.9.8b; VS.3.36b; MS.1.5.4b: 71.3; KS.7.2b; śB.2.3.4.40b; Apś.6.17.12b. |
![]() | |
asmākaṃ | śatrūn pari śūra viśvataḥ # RV.1.132.6f; VS.8.53f; śB.4.6.9.14f; Vait.34.1f; Apś.21.12.9f; Mś.7.2.3.29f. |
![]() | |
asmākam | ic chṛṇuhi viśvaminva # RV.7.28.1d. |
![]() | |
asmān | vṛṇaktu viśvataḥ # AVP.14.4.6b; VS.16.12b; TS.4.5.1.4b; MS.2.9.2b: 122.5; KS.17.11b; NīlarU.16b. |
![]() | |
asmin | goṣṭhe viśvabhṛto janitrīḥ # MS.4.2.10b: 32.14. See asmin yajñe viśva-. |
![]() | |
asmin | yajñe viśvavido ghṛtācīḥ # Apś.7.17.1b. See asmin goṣṭhe viśva-. |
![]() | |
asme | indrāvaruṇā viśvavāram # RV.7.84.4a. |
![]() | |
asme | rayiṃ viśvavāraṃ sam inva # RV.5.4.7c. |
![]() | |
asme | vīreṣu viśvacarṣaṇi śravaḥ # RV.10.93.10b. |
![]() | |
asredhan | taṃ tuviṣvaṇi # RV.9.98.9d. |
![]() | |
ahaṃ | tā viśvā cakaraṃ nakir mā # RV.4.42.6a. |
![]() | |
ahaṃ | devānāṃ janimāni viśvā # RV.4.27.1b; ā.2.5.1.4b; AU.2.4.5b. |
![]() | |
aham | ādityair uta viśvadevaiḥ # RV.10.125.1b; AVś.4.30.1b. |
![]() | |
aham | etā manave viśvaścandrāḥ # RV.1.165.8c; MS.4.11.3c: 169.6; KS.9.18c; TB.2.8.3.6c. |
![]() | |
ahar-ahar | aprayāvaṃ bharantaḥ # VS.11.75a; śB.6.6.3.8; 4.2. P: ahar-ahaḥ Kś.16.4.40; 6.4. See ahar-ahar balim, rātriṃ-rātrim apra-, rātrīṃ-rātrīm apra-, and viśvāhā te. |
![]() | |
ahorātre | stho 'rdhamāseṣu śrite, bhūtasya pratiṣṭhe bhavyasya prathiṣṭhe, yuvayor idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryau viśvasya janayitryau # TB.3.11.1.18. |
![]() | |
āganmemāṃ | samitiṃ viśvarūpām # AVP.1.92.1a. |
![]() | |
ā | jāto viśvā sadmāny aprāḥ # RV.10.1.1d; VS.12.13d; TS.4.2.1.4d; MS.2.7.8d: 85.15; KS.16.8d; śB.6.7.3.10. |
![]() | |
ājituraṃ | satpatiṃ viśvacarṣaṇim # RV.8.53 (Vāl.5).6a. |
![]() | |
ā | tvā jigharmi manasā (TS.KS. vacasā) ghṛtena # VS.11.23a; TS.4.1.2.5a; 5.1.3.3; MS.2.7.2a: 76.3; KS.16.2a; 19.3; śB.6.3.3.19. P: ā tvā jigharmi Kś.16.2.21; Mś.6.1.1.20; Apś.16.3.1. See jigharmy agniṃ, and cf. ā viśvataḥ. |
![]() | |
ādardirāso | adrayo na viśvahā # RV.10.78.6b. |
![]() | |
ād | it te viśvā bhuvanāni yemire # RV.8.12.28c--30c. |
![]() | |
ād | it prāpaśyan bhuvanāni viśvā # RV.10.88.11d; MS.4.14.14d: 239.18; N.7.29d. |
![]() | |
ādityān | sarvān brūmaḥ # AVP.15.13.6c. See viśvān ādityān. |
![]() | |
ādityās | tvā viśvair devaiḥ paścāt (Mś. purastāt) pāntu # TS.5.5.9.4; Mś.6.2.4.1. |
![]() | |
ādityebhir | aditiṃ viśvajanyām # RV.7.10.4c. |
![]() | |
ādityo | 'si divi śritaḥ, candramasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.11. |
![]() | |
ād | īṃ viśvā nahuṣyāṇi jātā # RV.9.88.2c; SV.2.822c. |
![]() | |
ā | dyāvāpṛthivī viśvaśaṃbhū # TS.1.7.8.3b. See ā mā dyāvā-, and eme dyāvāpṛthivī viśvarūpe. |
![]() | |
ā | na ṛte śiśīhi viśvam ṛtvijam # RV.7.16.6c. |
![]() | |
ā | na etu dakṣiṇā viśvarūpā # AVP.7.15.10c. See sā na aitu dakṣiṇā. |
![]() | |
ā | nāmabhir maruto vakṣi viśvān # RV.5.43.10a. Cf. BṛhD.5.42 (B). |
![]() | |
ā | no jane janaya viśvavāre # RV.1.113.19d. |
![]() | |
ā | no bhaja sadasi viśvarūpe # TB.3.7.13.2d. Cf. ā no vīraṃ. |
![]() | |
ā | no bhadrāḥ kratavo yantu viśvataḥ # RV.1.89.1a; VS.25.14a; KS.26.11a; KB.20.4; ā.1.5.3.9; Aś.5.18.5. P: ā no bhadrāḥ śś.8.3.16; 10.13.18; 11.15.9; 15.3.1; 18.22.8; VHDh.8.10. Cf. BṛhD.3.122. Designated as ā-no-bhadrīya (sc. sūkta) Rvidh.1.20.5. |
![]() | |
ā | no rayiṃ janata viśvavāram # MS.4.14.9d: 228.10. |
![]() | |
ā | no viśva (MS. viśvā) āskrā (TB. viśve askrā) gamantu (MS. gamanta) devāḥ # RV.1.186.2a; MS.4.14.11a: 232.2; TB.2.8.6.3a; Aś.3.7.10. |
![]() | |
ā | no viśvāny aśvinā # RV.8.8.13a. |
![]() | |
ā | no viśvābhir ūtibhiḥ # RV.8.8.1a; AB.5.4.9; KB.8.5; Aś.7.11.22; śś.5.9.21; 6.6.4; 10.5.4; Apś.22.27.19. P: ā no viśvābhiḥ Aś.4.15.2; 9.11.15. Cf. BṛhD.6.47. |
![]() | |
ā | no viśvābhir ūtibhiḥ sajoṣāḥ # RV.7.24.4a; KS.8.17a; TB.2.4.3.6a; 7.13.4a; śś.6.10.7. |
![]() | |
ā | no viśvāsu havyaḥ (SVṣvidh. havyam) # RV.8.90.1a; AVś.20.104.3a; SV.1.269a; 2.842a; ā.5.2.4.2; śś.10.6.6; 18.10.9; Vait.39.10; Svidh.1.4.19; 2.6.10; 3.4.9. |
![]() | |
āpaś | ca viśvabheṣajīḥ # RV.1.23.20d; TB.2.5.8.6d; Apś.8.8.7d. See āpaḥ sarvasya, āpo viśvasya, and next. |
![]() | |
āpaś | ca viśvaśaṃbhuvaḥ # MS.4.10.4c: 153.8. See under prec. |
![]() | |
āpaḥ | sarvasya bheṣajīḥ # RV.10.137.6c. See under āpaś ca viśvabheṣajīḥ. |
![]() | |
āpaḥ | stha samudre śritāḥ, pṛthivyāḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ # TB.3.11.1.5. Cf. āpa stha. |
![]() | |
ā | pūrṇo aṃśuḥ paryeti viśvataḥ # RV.9.74.2b. |
![]() | |
āpo | agre viśvam āvan # AVś.4.2.6a. See under āpo ha yad bṛhatīr. |
![]() | |
āpo | devīr bṛhatīr viśvaśaṃbhuvaḥ # VS.4.7a; TS.1.2.2.1a; 6.1.2.2,3; MS.1.2.2a: 10.13; 3.6.4: 64.3; KS.2.2a; 23.2; śB.3.1.4.15a. P: āpo devīḥ Mś.2.1.2.1. |
![]() | |
āpo | marīcīḥ pari pāntu sarvataḥ (MG. viśvataḥ) # PG.3.3.6a; MG.2.8.6a. See next. |
![]() | |
āpo | vidyutaḥ paripāntu sarvataḥ (MG. paripāntv āyuḥ) # AG.2.4.14d; MG.2.8.6d. See āpo viśvataḥ. |
![]() | |
āpo | ha yad bṛhatīr (TSṃS.KS. yan mahatīr) viśvam (TA. garbham) āyan # RV.10.121.7a; VS.27.25a; 32.7a; VSK.29.34d; TS.4.1.8.5a; MS.2.13.23a: 169.2; KS.40.1a; TA.1.23.8a. P: āpo ha yat TS.2.2.12.1. See next, and āpo agre. |
![]() | |
āpo | ha yasya viśvam āyuḥ # AVP.4.1.7a. See under prec. |
![]() | |
āpyāyayantī | duritāni viśvā # TB.3.1.1.12c. |
![]() | |
ā | mā ganta pitaro viśvarūpāḥ # MS.1.11.3c: 163.7. See next. |
![]() | |
ā | mātarā viśvavāre huvānaḥ # RV.7.7.3c. |
![]() | |
ā | mā dyāvāpṛthivī viśvaśaṃbhū (KS. viśvarūpe) # MS.1.11.3b: 163.6; KS.14.1b. See under ā dyāvā-. |
![]() | |
ā | māṃ medhā surabhir viśvarūpā # TA.10.42.1a; MahānU.16.7a; HG.1.8.4a. |
![]() | |
ā | yaṃ hotā yajati viśvavāram # RV.7.7.5d. |
![]() | |
āyajyavaḥ | sumatiṃ viśvavārāḥ # RV.9.97.26c. |
![]() | |
āyur | no viśvato dadhat # AVś.7.53.6c. See āyuṣ ṭe viśvato, āyuṣ ṭe adya, and cf. prec. |
![]() | |
āyuṣ | ṭe adya gīrbhiḥ # śG.1.25.7a. See under āyuṣ ṭe viśvato. |
![]() | |
āyuṣ | ṭe viśvato dadhat # TS.1.3.14.4a; TA.2.5.1a; 7.1; Apś.19.24.9; Aś.2.10.4a; HG.1.5.15; 2.4.19; BDh.3.7.10,16. P: āyuṣ ṭe TS.2.5.12.1. See āyur no viśvato, and āyuṣ ṭe adya. |
![]() | |
āyuṣmad | gāyatraṃ viśvāyū rathaṃtaraṃ sarvāyur bṛhatsāmāyur vāmadevyam atyāyur yajñāyajñīyaṃ teṣām aham āyuṣāyuṣmān bhūyāsam # śś.17.12.1. |
![]() | |
ā | ye viśvā pārthivāni # RV.8.94.9a. |
![]() | |
ā | ye viśvā svapatyāni tasthuḥ (TB. cakruḥ) # RV.1.72.9a; TB.2.5.8.10c. |
![]() | |
ā | yo viśvāni vāryā # RV.9.18.4a. |
![]() | |
ā | yo viśvāni śavasā (SV. śravasā) tatāna # RV.7.23.1c; AVś.20.12.1c; SV.1.330c. |
![]() | |
ārabhamāṇā | bhuvanāni viśvā # RV.10.125.8b; AVś.4.30.8b. |
![]() | |
ā | rodasī viśvapiśaḥ piśānāḥ # RV.7.57.3c. |
![]() | |
ā | rodasī vṛṣabho roravīti # RV.6.73.1d; 10.8.1b; AVś.18.3.65b; 20.90.1d; SV.1.71b. See āvir viśvāni vṛṣabho. |
![]() | |
ā | vāṃ viśvābhir ūtibhiḥ # RV.8.8.18a; 87.3a. |
![]() | |
āvittaḥ | pūṣā viśvavedāḥ # VS.10.9; MS.2.6.9: 69.5; 4.4.3: 53.2; KS.15.7; śB.5.3.5.35. See āvinnaḥ etc. |
![]() | |
āvitte | dyāvāpṛthivī viśvaśaṃbhuvau # VS.10.9; śB.5.3.5.36. See under prec. |
![]() | |
āvinnaḥ | pūṣā viśvavedāḥ # TS.1.8.12.2. See āvittaḥ etc. |
![]() | |
āvinnā | devy aditir viśvarūpī # TS.1.8.12.2; TB.1.7.6.7. See under āvittāditir. |
![]() | |
āvir | akar bhuvanaṃ viśvam uṣāḥ # RV.7.76.1d. |
![]() | |
āviṣkṛṇvatīṃ | bhuvanāni viśvā # RV.7.80.1d. |
![]() | |
ā | suṣṭutī rodasī viśvaminve # RV.3.38.8c. |
![]() | |
ā | stutāso maruto viśva ūtī # RV.7.57.7a. |
![]() | |
āsmai | pṛṇītāṃ bhuvanāni viśvā # TB.2.4.8.5c. |
![]() | |
āhaṃ | vṛṇe sumatiṃ viśvajanyām (AVś. viśvavārām) # AVś.7.15.1b; VS.17.74b; TS.4.6.5.4b; MS.2.10.6b: 138.16; KS.18.4b; śB.9.2.3.38b. |
![]() | |
iḍā | devī bhāratī viśvatūrtiḥ # RV.2.3.8b; VS.20.43d; MS.3.11.1d: 140.11; KS.38.6d; TB.2.6.8.4d. |
![]() | |
ito | jāto viśvam idaṃ vi caṣṭe # RV.1.98.1c; VS.26.7c; TS.1.5.11.3c; MS.4.11.1c: 161.4; KS.4.16c; N.7.22c. P: ito jātaḥ AB.5.5.12. |
![]() | |
idaṃ | yad viśvaṃ bhuvanaṃ svaś ca # RV.10.107.8c. |
![]() | |
idaṃ | taṃ viśvabheṣajyā # AVś.6.136.3c. See idaṃ taṃ etc. |
![]() | |
idam | ahaṃ jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnā viśvair devair devatayā prajāṃ te puṣṭim ādade 'sau # KS.36.15. |
![]() | |
idam | aham imaṃ viśvakarmāṇaṃ śrīvatsam abhi juhomi svāhā # SMB.2.6.10. Ps: idam aham imaṃ viśvakarmāṇam GG.4.8.19; idam aham imam KhG.4.3.7. |
![]() | |
idaṃ | me viśvabheṣajau # TB.3.7.5.1b; Apś.4.4.1b. |
![]() | |
indraṃ | yaṃ viśvā bhuvanābhi saṃdadhuḥ # RV.1.101.6c. |
![]() | |
indraṃ | vo viśvatas pari # RV.1.7.10a; AVś.20.39.1a; 70.16a; SV.2.970a; TS.1.6.12.1a; 2.1.11.1; 3.14.1; 3.1.11.4; 4.3.13.8; MS.4.11.4a: 170.9; KS.8.17a; AB.6.6.3; GB.2.5.12; Aś.6.5.2; 7.2.10; Apś.9.20.6 (comm.); Mś.5.1.7.2; --8.11.5; Vait.35.10; 39.10. P: indraṃ vo viśvataḥ śś.1.8.14; 9.27.2 (comm.). |
![]() | |
indra | ni pāhi viśvataḥ # RV.8.61.16b. |
![]() | |
indraṃ | na yajñair viśvagūrtam ṛbhvasam # RV.8.70.3c; AVś.20.92.18c; SV.1.243c; 2.505c. |
![]() | |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
![]() | |
indra | rāyo viśvavārasya bhūreḥ # RV.3.36.10b; PG.1.18.5b. |
![]() | |
indravāyū | sūrayo viśvam āyuḥ # RV.7.90.6c. |
![]() | |
indrasya | chadir asi viśvajanasya chāyā # VS.5.28; śB.3.6.1.22. P: indrasya chadiḥ Kś.8.6.10. |
![]() | |
indrasya | bāhur asi dakṣiṇo viśvasyāriṣṭyai (KS. dakṣiṇo yajamānasya paridhiḥ) # VS.2.3; KS.1.11; śB.1.3.4.3. |
![]() | |
indraḥ | sutapā viśvāyuḥ # RV.8.2.4b; KB.20.3b. |
![]() | |
indraḥ | sūraḥ prathamo viśvakarmā # Aś.2.11.8a. See indrāsūrā. |
![]() | |
indrāya | tvā viśvakarmaṇe # VS.8.45 (bis),46 (bis); VSK.8.19.1 (bis); 20.1 (bis); KS.30.5 (bis); śB.4.6.4.5 (bis),6 (bis). |
![]() | |
indrāya | tvā viśvadevyāvate # TS.1.4.1.1. |
![]() | |
indrāya | vasumate rudravata ādityavate viśvadevyāvate # JB.2.140. |
![]() | |
indrāsūrā | janayan viśvakarmā # TB.2.4.6.12a. See indraḥ sūraḥ. |
![]() | |
indrāsomā | pari vāṃ bhūtu viśvataḥ # RV.7.104.6a; AVś.8.4.6a. |
![]() | |
indre | ha viśvā bhuvanāni yemire # RV.8.3.6c; AVś.20.118.4c; SV.2.938c. |
![]() | |
indre | ha viśvā bhuvanā śritāni # MS.4.14.7c: 225.4. Cf. kāle ha etc. |
![]() | |
indro | asmāṃ abhi pātu (text yātu) viśvataḥ # VSK.3.2.7b. |
![]() | |
indro | asme sumanā astu viśvahā # RV.10.100.4a. |
![]() | |
indro | jigāya pṛtanāni viśvā # TB.2.4.7.5b. |
![]() | |
indro | neṣad ati duritāni viśvā # TS.5.7.2.3d; SMB.2.1.9d; PG.3.1.2d. See under ati viśvasya duritasya. |
![]() | |
indro | yajñaṃ vardhayan viśvavedāḥ # MS.4.14.13a: 236.8; TB.2.8.3.7a. |
![]() | |
indro | rāyo viśvavārasya dātā # RV.6.23.10d. |
![]() | |
indro | 'si satyaujāḥ (VS.śB.śś. viśvaujāḥ) # VS.10.28; TS.1.8.16.1; KS.15.8; MS.2.6.12: 72.1; śB.5.4.4.11; TB.1.7.10.3; śś.16.18.4; Mś.9.1.4.18. P: indraḥ Kś.15.7.8. |
![]() | |
imaṃ | yajñaṃ vardhayan viśvavedāḥ # MS.4.14.13a: 236.10; TB.2.8.3.8a. |
![]() | |
imaṃ | yajñaṃ vitataṃ viśvakarmaṇā # AVś.2.35.5c; 19.58.5c; AVP.1.81.1c. |
![]() | |
imaṃ | maṇiṃ viśvajitaṃ suvīram # AVP.1.66.3a. |
![]() | |
imā | ca viśvā (KS. imā viśvā) bhuvanāni samrāṭ (AVś. bhuvanāny antaḥ) # AVś.3.20.8b; KS.14.2b; VS.9.24b; TS.1.7.10.1b; śB.5.2.2.6b. See next, and memā ca viśvā. |
![]() | |
imā | ca viśvā (KS. imā viśvā) bhuvanāni sarvataḥ # VS.9.25b; TS.1.7.10.1b; MS.1.11.4b: 165.5; KS.14.2b; śB.5.2.2.7b. See under prec. |
![]() | |
imā | ca viśvā bhuvanāny asya # RV.3.55.19c; N.10.34c. |
![]() | |
imā | ca viśvā bhuvanābhi majmanā # RV.9.110.9b; SV.2.846b. Cf. AVś.13.1.14,37. |
![]() | |
imāṃ | ca naḥ pṛthivīṃ viśvadhāyāḥ # RV.3.55.21a. |
![]() | |
imā | bhavantu viśvataḥ # RV.1.10.12b; VS.5.29b; TS.1.3.1.2b; MS.1.2.11b: 21.4; KS.2.12b; śB.3.6.1.24b; ApMB.1.2.6b. |
![]() | |
imā | me viśvatovīryaḥ # SMB.1.8.1a; GG.3.6.1. P: imā me KhG.3.1.45. |
![]() | |
imau | paśūn rakṣatāṃ viśvato naḥ # MS.4.12.6c: 198.7; TB.2.5.4.6c. |
![]() | |
iyaṃ | devī samitir viśvarūpā # AVP.1.92.2a. |
![]() | |
irā | patnī viśvasṛjām # TB.3.12.9.5a. |
![]() | |
iṣaṃ | ca no dadhatī viśvavāre # RV.7.77.5c. |
![]() | |
iṣaṃ | ca viśvabhojasam # RV.6.48.13c. |
![]() | |
iṣaṃ | duhan sudughāṃ viśvadhāyasam # RV.10.122.6a; KS.12.14a. |
![]() | |
iṣam | ūrjaṃ sukṣitiṃ viśvam ābhāḥ # RV.10.20.10d; 99.12d. |
![]() | |
iṣaṃ | pinva maghavadbhyaḥ (KS. viśvavārāṃ) suvīrām # RV.7.24.6c; KS.13.16d. |
![]() | |
iha | paśavo viśvarūpā ramantām # TB.3.7.4.5a; Apś.4.1.10a; 7.17.1a. See iha prajā vi-. |
![]() | |
iha | prajā viśvarūpā ramantām # MS.4.2.10a: 32.14; TB.3.7.4.4a; Apś.4.1.10a; Mś.1.8.3.33; 9.5.6.10. See iha paśavo. |
![]() | |
iho | iḍā tiṣṭhatu viśvarūpī # TB.1.2.1.21c; Apś.5.14.5c. |
![]() | |
īśānaḥ | soma viśvataḥ # RV.9.61.6c; SV.2.139c. |
![]() | |
īśe | yo viśvasya devavīteḥ # RV.10.6.3a. |
![]() | |
īśe | sarvasya ceṣṭataḥ # AVś.11.4.24b. Cf. īśe viśvasya. |
![]() | |
uta | tvā viśvā bhūtāni # NīlarU.10e. See uto tvā etc. |
![]() | |
uta | śrutaṃ sadane viśvataḥ sīm # RV.1.122.6b. |
![]() | |
uta | sya na indro viśvacarṣaṇiḥ # RV.2.31.3a. |
![]() | |
uta | sya vājy aruṣas tuviṣvaṇiḥ # RV.5.56.7a. |
![]() | |
uto | tvā viśvā bhūtāni # AVP.14.3.10e. See uta tvā etc. |
![]() | |
ut | tiṣṭheto (śB. tiṣṭhāto) viśvāvaso # AVś.14.2.33a; śB.14.9.4.18a; BṛhU.6.4.18a. See ud īrṣvāto. |
![]() | |
ud | asthād devy aditiḥ (Apś. aditir viśvarūpī) # AB.5.27.4a; 7.3.2a; JB.1.58a; TB.1.4.3.1a,1; śB.12.4.1.9; Aś.3.11.2a; śś.3.20.2a; Kś.25.1.14a; Mś.3.2.1a; Apś.9.5.2a. |
![]() | |
ud | īrṣvāto viśvāvaso # RV.10.85.22a; śś.16.13.13; ApMB.1.10.1a (ApG.3.8.10). See ut tiṣṭheto, and cf. prec. |
![]() | |
ud | u jyotir amṛtaṃ viśvajanyam # RV.7.76.1a; N.11.10. Cf. BṛhD.6.11 (B). |
![]() | |
ud | v eti subhago viśvacakṣāḥ # RV.7.63.1a. Cf. BṛhD.6.5. |
![]() | |
upariṣṭādvāto | vātaḥ # MS.2.7.20: 105.19. See viṣvagvāto. |
![]() | |
upa | vo viśvavedaso namasyur ā # RV.8.27.11c. |
![]() | |
upasthāya | prathamajām ṛtasya # VS.32.11c. See upātiṣṭhe, prajāpatiḥ prathamajā, and viśvakarman prathama-. |
![]() | |
ubhe | dyāvāpṛthivī viśvaminve # RV.9.81.5a. |
![]() | |
uruśaṃso | jaritre viśvadha syāḥ # RV.4.16.18d. |
![]() | |
urvīm | imāṃ viśvajanasya bhartrīm # TB.1.2.1.4b; Apś.5.2.1b. |
![]() | |
uṣaḥ | pratīcī bhuvanāni viśvā # RV.3.61.3a. |
![]() | |
uṣā | ajīgar bhuvanāni viśvā # RV.1.113.4d--6d. |
![]() | |
uṣāsānaktā | viduṣīva viśvam # RV.5.41.7c. |
![]() | |
ūrjaṃ | puṣṭaṃ vasv āveśayantī # AVś.7.79.3b. See viśvaṃ puṣṭaṃ vasv, and viśvā rūpāṇi vasūny. |
![]() | |
ṛṇoḥ | puro vi duro asya viśvāḥ # RV.6.18.5d. |
![]() | |
ṛtavaḥ | stha saṃvatsare śritāḥ, māsānāṃ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.15. |
![]() | |
ṛtāvānaṃ | mahiṣaṃ viśvadarśatam # RV.10.140.6a; SV.2.1171a; VS.12.111a; TS.4.2.7.3a; MS.2.7.14a: 96.1; KS.16.14a; śB.7.3.1.34. |
![]() | |
ṛdhag | dveṣaḥ kṛṇuta viśvavedasaḥ # RV.8.18.11c. |
![]() | |
e | āti viśvāni duritā tarema # JB.2.385; 3.195. See ati viśvāni etc. |
![]() | |
eka | id rājā jagato babhūva # RV.10.121.3b; VS.23.3b; 25.11b; TS.4.1.8.4b; 7.5.16.1b; KSA.5.13b. See eko rājā, and patir viśvasya jagato. |
![]() | |
ekaḥ | kṛṣṭīś cyāvayati pra viśvāḥ # RV.7.19.1b; AVś.20.37.1b. |
![]() | |
ekaḥ | sūryo viśvam anu prabhūtaḥ # RV.8.58 (Vāl.10).2b. |
![]() | |
eko | anyac cakṛṣe viśvam ānuṣak # RV.1.52.14d. |
![]() | |
eko | dādhāra bhuvanāni viśvā # RV.1.154.4d. |
![]() | |
ejad | dhruvaṃ patyate viśvam ekam # RV.3.54.8c. |
![]() | |
etā | u vaḥ subhagā viśvarūpāḥ (KSA. viśvavārāḥ) # VS.29.5a; TS.5.1.11.2a; MS.3.16.2a: 184.6; KSA.6.2a. |
![]() | |
etās | tvā kulyā upa yantu viśvataḥ (AVP.6.22.7c, viśvahāḥ [!]) # AVP.6.22.6c,7c. See next but one. |
![]() | |
eti | prācī viśvavārā namobhiḥ # RV.5.28.1c. |
![]() | |
ete | dyumnebhir viśvam ātiranta # RV.7.7.6a. |
![]() | |
ena | tvā vande viśvāsu dikṣu # AVP.14.8.5d. See yena tvā etc. |
![]() | |
enāṃsi | śiśratho viṣvag agne # MS.3.16.5d: 192.8. See vy enāṃsi. |
![]() | |
eme | dyāvāpṛthivī viśvarūpe # VS.9.19b; śB.5.1.5.26. See under ā dyāvā-. |
![]() | |
evā | tā viśvā cakṛvāṃsam indram # RV.6.17.13a. |
![]() | |
evātharvā | pitaraṃ viśvadevam # AVP.5.2.7a. See yo 'tharvāṇaṃ. |
![]() | |
evā | pitre viśvadevāya vṛṣṇe # RV.4.50.6a; AVś.20.88.6a; TS.1.8.22.2a; MS.4.11.2a: 166.9; 4.14.4: 220.5; KS.17.18a; AB.4.11.2; Aś.3.7.9; 5.18.5. P: evā pitre AB.3.30.4; TB.2.8.2.8; śś.8.3.15; 9.27.2; Mś.5.1.6.36; 5.1.9.24. |
![]() | |
eṣa | drapso vṛṣabho viśvarūpaḥ # RV.6.41.3a. |
![]() | |
ehy | evā hīndropehi viśvatha vidā maghavan vidā # śś.17.12.5. |
![]() | |
aidheva | yāman marutas tuviṣvaṇaḥ # RV.1.166.1c. |
![]() | |
aindraḥ | śuṣmo viśvarūpo na āgan # AVś.9.4.22b. Cf. indrasya śuṣmam. |
![]() | |
aindrīṃ | vācaṃ bṛhatīṃ viśvarūpām # JB.2.45,418; Lś.4.1.5. In JB. part of sugantuḥ karma. |
![]() | |
ojo | 'si saho 'si balam asi bhrājo 'si devānāṃ dhāmāmṛtam amartyas tapojās tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartā viśvasya janayitā # TB.3.11.1.21. See prec. |
![]() | |
kartāraṃ | ca vikartāraṃ viśvakarmāṇam # PG.3.4.8a. |
![]() | |
kāmapradāṃ | rajanīṃ viśvarūpām # MG.2.13.6a. |
![]() | |
kāle | ha viśvā bhūtāni # AVś.19.53.6c. See kālo etc., and cf. indre ha viśvā and prāṇe ha. |
![]() | |
kālo | ha viśvā bhūtāni # AVP.11.8.6c. See under kāle etc. |
![]() | |
kuṣṭho | no viśvatas pātu # AVP.1.31.4c. Cf. prec. but two. |
![]() | |
kṛtyākṛtā | saṃbhṛtā viśvarūpā # AVś.10.1.2b,24b. |
![]() | |
kṛṣṭīr | yo viśvā abhy asty eka it # RV.8.24.19c; AVś.20.65.1c; SV.1.387c. |
![]() | |
kṛṣyai | no viśvavārāyai # AVP.15.22.7c. |
![]() | |
keṣu | (Vait. keṣv idaṃ) viśvaṃ bhuvanam ā viveśa # Aś.10.9.2d; śś.16.6.1d; Vait.37.1d. See teṣu etc., yeṣu etc., and cf. ketur viśvaṃ. |
![]() | |
keṣv | idaṃ etc. # see keṣu viśvaṃ. |
![]() | |
kratvā | nipāti vṛjanāni viśvā # RV.1.73.2b. |
![]() | |
krāṇā | rudrā maruto viśvakṛṣṭayaḥ # RV.10.92.6a. |
![]() | |
kṣamā | rapo viśvaṃ no astu bheṣajam # AVś.6.57.3c. |
![]() | |
kṣāmā | ye viśvadhāyasaḥ # RV.10.176.1c. |
![]() | |
gandharvas | tvā viśvāvasuḥ pari dadhātu viśvasyāriṣṭyai # VS.2.3; śB.1.3.4.2. P: gandharvaḥ Kś.2.8.1. See gandharvo 'si viśvā-. |
![]() | |
gandharvo | 'si viśvāvasuḥ # TS.1.1.11.1; MS.1.1.12: 7.10; KS.1.11; TB.3.3.6.8; Apś.2.9.5; JG.1.19. P: gandharvo 'si Mś.1.2.6.8. See gandharvas tvā. |
![]() | |
gabhastayo | niyuto viśvavārāḥ # TB.2.7.13.4b. |
![]() | |
gabhiṣag | rūpam apagūhamānaḥ # AVś.19.56.2d. Cf. viṣvaṅvarūpam. |
![]() | |
garbhaṃ | prajām ejate viśvarūpām # AVP.11.1.9b. |
![]() | |
garbhebhyo | maghavā viśvadarśataḥ # RV.1.146.5d. |
![]() | |
gāyatrī | chandasāṃ viśvarūpā # TS.4.4.12.1b; MS.3.16.4b: 187.16; KS.22.14b; Aś.4.12.2b. See gāyatreṇa chandasā viśvarūpam. |
![]() | |
gāyatreṇa | chandasā viśvarūpam # AVP.15.1.2b. See gāyatrī chandasāṃ. |
![]() | |
girir | na viśvatas (SV.JB. viśvataḥ) pṛthuḥ patir divaḥ # RV.8.98.4c; AVś.20.64.1c; SV.1.393c; 2.597c; JB.3.232c. |
![]() | |
giro | ma indram upa yanti viśvataḥ # RV.3.51.2b. |
![]() | |
giro | vardhantu viśvahā # RV.8.44.22b. |
![]() | |
guhā | santaṃ subhaga viśvadarśatam # RV.5.8.3c; TS.3.3.11.2c; JB.1.64c; śB.12.4.4.2c; Mś.5.1.2.17c. |
![]() | |
gṛtsaṃ | kaviṃ viśvavidam amūram # RV.3.19.1b. |
![]() | |
gnās | tvā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe (TS. aṅgirasvac chrapayantūkhe; MS. aṅgirasvañ śrapayantūkhe) # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.12; 3.1.8: 10.6; KS.16.6; śB.6.5.4.7. P: gnās tvā TS.5.1.7.2; KS.19.7. |
![]() | |
gharma | madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ # Vait.14.7. |
![]() | |
gharmo | 'si viśvāyuḥ # VS.1.22; TS.1.1.8.1; MS.1.1.9: 5.5; 4.1.9: 11.7; KS.1.8; 31.7; śB.1.2.2.7; TB.3.2.8.4; Apś.1.24.6; Mś.1.2.3.20. P: gharmo 'si Kś.2.5.19. |
![]() | |
ghṛtaṃ | duhānā viśvataḥ prapītāḥ (TB.ApMB. prapīnāḥ) # RV.7.41.7c; AVś.3.16.7c; AVP.4.31.7c; VS.34.40c; TB.2.8.9.9c; ApMB.1.14.7c. |
![]() | |
ghṛtasya | dhārā upa yanti viśvataḥ # RV.1.125.4d; TS.1.8.22.5d; MS.4.11.2d: 165.6; KS.11.12d. |
![]() | |
ghraṃsaṃ | rakṣantaṃ pari viśvato gayam # RV.5.44.7c. |
![]() | |
cakrir | yo viśvā bhuvanābhi sāsahiḥ # RV.3.16.4a. |
![]() | |
candramā | asy āditye śritaḥ, nakṣatrāṇāṃ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.12. |
![]() | |
cittir | apāṃ dame viśvāyuḥ # RV.1.67.10a. |
![]() | |
jagac | ca viśvam udiyarṣi bhānunā # RV.10.37.4b. |
![]() | |
janayan | prajā bahudhā viśvarūpāḥ # Kauś.124.2b,3b. |
![]() | |
janayas | tvāchinnapatrā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe # VS.11.61; MS.2.7.6: 81.14; 3.1.8: 10.10; KS.16.6; śB.6.5.4.8. P: janayas tvāchinnapatrāḥ KS.19.7. See varūtrayo janayas. |
![]() | |
jaremaṃ | dhāpayatāṃ viśvarūpā # AVP.7.11.9e. |
![]() | |
jāgatena | chandasā viśvavedāḥ # Apś.4.7.2b. |
![]() | |
jāyeva | yonāv araṃ viśvasmai # RV.1.66.5b. |
![]() | |
jigharmy | agniṃ haviṣā (KS. manasā) ghṛtena # RV.2.10.4a; TS.4.1.2.4a; 5.1.3.2; KS.16.2a; 19.3. P: jigharmy agnim Apś.16.3.1. See ā tvā jigharmi, and ā viśvataḥ. |
![]() | |
jiṣṇave | yogāya viśvāni mā bhūtāny upa tiṣṭhantu # AVś.10.5.6. |
![]() | |
jyeṣṭhaś | ca mantro viśvacarṣaṇe # RV.10.50.4d; TS.3.4.11.4d; MS.4.12.6d: 197.7; KS.23.12d. |
![]() | |
jyotir | asi viśvarūpaṃ viśveṣāṃ devānāṃ samit (KS. viśvarūpaṃ marutāṃ pṛṣatī) # VS.5.35; KS.3.1; śB.3.6.3.6; Apś.7.9.2. P: jyotir asi Kś.5.4.26. |
![]() | |
jyotir | na viśvam abhy asti dakṣiṇā # RV.8.24.21c; AVś.20.65.3c. |
![]() | |
tatas | tvam asi jyāyān viśvahā mahān # AVś.9.2.19c--24c. |
![]() | |
tato | yajñas tāyate viśvadānīm # KS.31.14d; Mś.1.2.4.5d. See tato yajño. |
![]() | |
tato | yajño jāyate viśvadāniḥ # TB.3.3.9.10d; Apś.2.1.3d. See tato yajñas. |
![]() | |
tato | vi tiṣṭhe bhuvanānu (AVś. -ni) viśvā # RV.10.125.7c; AVś.4.30.7c. |
![]() | |
tat | puruṣasya viśvam (MS. devam) ājānam agre # MS.2.7.15d: 96.16; TA.3.13.1d; Apś.16.29.2d. See tan martyasya. |
![]() | |
tathā | vy akrāmad viṣvaṅ # AVś.19.6.2c; AVP.9.5.2c. See prec., and tato viṣvaṅ. |
![]() | |
tad | anyasyām adhi śritam # AVś.1.32.4b; TB.3.7.10.3b; Apś.9.14.2b. See viśvam anyasyām etc. |
![]() | |
tad | asmān pātu viśvataḥ # AVś.19.20.3d; AVP.1.108.3d. Cf. under so asmān pātu. |
![]() | |
tad | uśanti viśva ime sakhāyaḥ # RV.9.96.4c. |
![]() | |
tad | dādhāra pṛthivīṃ viśvarūpam # AVś.10.8.11c. |
![]() | |
tad | rodasī śṛṇutaṃ viśvaminve # RV.10.67.11d; AVś.20.91.11d. |
![]() | |
tanā | pṛthivyā uta viśvavedāḥ # RV.3.25.1b. |
![]() | |
tanūnapād | asuro viśvavedāḥ (AVś. bhūripāṇiḥ) # AVś.5.27.1d; AVP.9.1.1d; VS.27.12a; TS.4.1.8.1a; MS.2.12.6a: 149.16; KS.18.17a. |
![]() | |
taṃ | tvā vayaṃ viśvavāra # RV.1.30.10a. |
![]() | |
tan | nas trāyatāṃ tanvaḥ sarvato (Apś. tan no viśvato) mahat # KS.38.14c; Apś.16.19.1c. See tan me tanvaṃ. |
![]() | |
taṃ | no viśvā avasyuvaḥ # RV.9.43.2a. |
![]() | |
tapā | vṛṣan viśvataḥ śociṣā tān # RV.6.22.5c; AVś.20.36.8c. |
![]() | |
tapo | 'si loke śritam, tejasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.2. |
![]() | |
tam | arcata viśvamitrā havirbhiḥ # AVś.18.3.63c; 4.54c. |
![]() | |
taṃ | pratnathā pūrvathā viśvathemathā # RV.5.44.1a; VS.7.12a; TS.1.4.9.1a; MS.1.3.11a: 34.4; KS.4.3a; KB.24.9; śB.4.2.1.9a; N.3.16. P: taṃ pratnathā VS.33.21,33,47,58,73; Aś.9.9.13; 10.2; śś.10.13.22; 11.12.13; 15.3.10,11; Kś.9.6.11; Apś.12.14.15; Mś.2.3.5.8. Cf. BṛhD.5.44 (B). |
![]() | |
tayā | tvaṃ viśvato asmān # AVP.14.4.7c; NīlarU.17c. See tayāsmān. |
![]() | |
tayā | vājān viśvarūpāṃ jayema # AVś.13.1.22c. |
![]() | |
tayor | ārpitā bhuvanāni viśvā # AVś.11.5.9d. |
![]() | |
tava | ha tyad indra viśvam ājau # RV.6.20.13a. |
![]() | |
tasmā | iḍā pinvate viśvadānīm (TB. -dānī) # RV.4.50.8b; TB.2.4.6.4b; AB.8.26.7. |
![]() | |
tasmāt | tvā viśvā bhūtāni # AVP.2.24.3c. |
![]() | |
tasmān | maṇiṃ nir mame viśvarūpam # AVP.1.66.2d. |
![]() | |
tasminn | ā tasthur bhuvanāni viśvā # RV.1.164.13b. See yasminn etc., and cf. tasminn ārpitā, and tasmin ha. |
![]() | |
tasminn | ārpitā bhuvanāni viśvā # RV.1.164.14d. Cf. under tasminn ā tasthur. |
![]() | |
tasminn | induḥ pavate viśvadānīm # AVś.18.3.54d. |
![]() | |
tasmin | yaśo nihitaṃ viśvarūpam # AVś.10.8.9b; śB.14.5.2.4b,5; BṛhU.2.2.4b,5. See yasmin yaśo. |
![]() | |
tasmin | ha tasthur bhuvanāni viśvā # VS.31.19d. See under tasminn ā tasthur. |
![]() | |
tasmai | virūpākṣāya dantāñjaye samudrāya viśvavyacase tuthāya viśvavedase śvātrāya pracetase sahasrākṣāya brahmaṇaḥ putrāya namaḥ # SMB.2.4.6. Cf. virūpākṣāya dantājjaye. |
![]() | |
tasya | cakrā bhuvanāni viśvā # AVś.19.53.1d; AVP.11.8.1d. |
![]() | |
tasyā | garbho abhavad viśvarūpaḥ # AVś.9.1.5b. |
![]() | |
tasyās | te viśvadhāyasaḥ # AVP.3.15.1c--4c; 6.7.4c--6c. |
![]() | |
tasyed | u viśvā bhuvanādhi mūrdhani # RV.6.7.6c. |
![]() | |
tā | asmabhyaṃ sūrayo viśvam āyuḥ # AVP.6.3.5c. See te asmabhyam iṣaye. |
![]() | |
tā | īṃ viśvataḥ pari ṣanti pūrvīḥ # RV.9.89.5d. |
![]() | |
tā | tū te satyā tuvinṛmṇa viśvā # RV.4.22.6a. |
![]() | |
tā | te viśvā paribhūr astu yajñam # RV.1.91.19b; VS.4.37b; TS.1.2.10.1b; MS.4.12.4b: 188.11; KS.11.13b; AB.1.13.22; śB.3.3.4.30b. |
![]() | |
tā | no yajñam āgataṃ viśvadhenā # MS.4.14.6c: 223.2; TB.2.8.4.4c. |
![]() | |
tā | no viśvāni jaritā ciketa (RV.10.59.2c, mamattu) # RV.10.59.2c,3c. |
![]() | |
tāṃ | tvā viśvasya bhūtasya # HG.1.20.1c; ApMB.1.3.5c. See yāṃ tvā etc. |
![]() | |
tābhyām | idaṃ viśvam ejat (KSṭB.Apś. bhuvanaṃ) sam eti # RV.10.88.15c; VS.19.47c; KS.17.19c; 38.2c; śB.12.8.1.21; 14.9.1.4c; TB.1.4.2.3c; Apś.19.3.5c; BṛhU.6.1.4c. See yābhyām etc. |
![]() | |
tā | mātā viśvavedasā # RV.8.25.3a. |
![]() | |
tāvatī | nirṛtir viśvavārā # AVP.5.27.3c. |
![]() | |
tā | vāṃ viśvako havate tanūkṛthe # RV.8.86.1c--3c. |
![]() | |
tā | vāṃ viśvasya gopā # RV.8.25.1a. P: tā vāṃ viśvasya śś.11.6.2. Cf. BṛhD.6.65. |
![]() | |
tā | sūryācandramasā viśvabhṛttamā # TB.2.8.9.1a. |
![]() | |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
![]() | |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
![]() | |
tisraḥ | pṛthivīr adho astu viśvāḥ # RV.7.104.11b; AVś.8.4.11b. |
![]() | |
tutho | mā viśvavedā brahmaṇaḥ putro 'nujānātu # SMB.2.4.6. |
![]() | |
tutho | vo viśvavedā vibhajatu # VS.7.45; VSK.9.2.6; śB.4.3.4.15. See next. |
![]() | |
tutho | vo viśvavedā vibhajatu varṣiṣṭhe adhi (KS. 'dhi) nāke (MS. nāke pṛthivyāḥ) # TS.1.4.43.2; MS.1.3.37: 43.11; KS.4.9. P: tutho vo viśvavedā vibhajatu TS.6.6.1.2; MS.4.8.2: 108.11; KS.28.4; Apś.13.5.11; Mś.2.4.5.7. See prec. |
![]() | |
tutho | 'si viśvavedāḥ # VS.5.31; TS.1.3.3.1; MS.1.2.12: 21.12; KS.2.13; PB.1.4.7; śś.6.12.17. P: tuthaḥ Lś.2.2.18. |
![]() | |
tubhyed | imā savanā śūra viśvā # RV.7.22.7a; AVś.20.73.1a; Vait.32.7. P: tubhyed imā śś.10.5.19. |
![]() | |
turaś | cid viśvam arṇavat tapasvān # AVś.5.2.8d. See duraś ca. |
![]() | |
turīyaṃ | svij janayad viśvajanyaḥ # RV.10.67.1c; AVś.20.91.1c. |
![]() | |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
![]() | |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
![]() | |
te | asmabhyam iṣaye viśvam āyuḥ # RV.6.52.15c; KS.13.15c. See tā asmabhyaṃ sūrayo. |
![]() | |
tejo | 'si tapasi śritam, samudrasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.3. |
![]() | |
te | devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya # KS.15.5. See under prec. |
![]() | |
tena | me viśvadhāvīrya # AVP.1.43.3c. |
![]() | |
tenā | no yajñaṃ pipṛhi viśvavāre # AVś.7.20.4c; 79.1c. See sā naḥ prajāṃ kṛṇuhi, and sā no yajñaṃ. |
![]() | |
tebhir | no viśvaiḥ sumanā aheḍan # RV.1.91.4c; TS.2.3.14.1c; MS.4.10.3c: 149.13; KS.13.15c; TB.2.8.3.2c. |
![]() | |
te | hi dyāvāpṛthivī viśvaśaṃbhuvā # RV.1.160.1a; AB.4.10.11; 32.4; KB.19.9; 20.3; 21.2; 22.2; 25.9; Aś.6.5.18; śś.18.22.5. P: te hi dyāvāpṛthivī Aś.7.4.12; śś.10.3.14. |
![]() | |
tmanam | ūrjaṃ na viśvadha kṣaradhyai # RV.1.63.8d. |
![]() | |
trite | tad viśvam āptye # RV.8.47.13c. |
![]() | |
tripājasyo | vṛṣabho viśvarūpaḥ # RV.3.56.3a. |
![]() | |
trir | jāto viśvadevebhyaḥ # AVś.19.39.5c; AVP.7.10.5c. |
![]() | |
trivandhuro | maghavā viśvasaubhagaḥ # RV.1.157.3c; SV.2.1110c. |
![]() | |
triśīrṣāṇaṃ | trikakudam # AVś.5.23.9a. See yo dviśīrṣā, yo viśvarūpaś, viśvarūpaṃ caturakṣam, and cf. dviśīrṣaṃ. |
![]() | |
triṣadhasthe | barhiṣi viśvavedasā # RV.1.47.4a. |
![]() | |
traiṣṭubhena | chandasā viśvavedāḥ # Apś.4.7.2b. |
![]() | |
tvaṃ | rayir bahulo viśvatas pṛthuḥ # RV.2.1.12d. |
![]() | |
tvaṃ | viśveṣāṃ janitā yathāsaḥ # AVś.4.1.7c. See tvaṃ viśvasya janitā. |
![]() | |
tvaṃ | viṣṇo sumatiṃ viśvajanyām # RV.7.100.2a; Aś.3.8.1. |
![]() | |
tvaṃ | samudro asi viśvavit kave # RV.9.6.29a. |
![]() | |
tvaṃ | suvīro asi soma viśvavit # RV.9.86.39c; SV.2.305c; JB.3.84; PB.13.1.4. |
![]() | |
tvaṃ | somāsi viśvataḥ # RV.9.66.3b. |
![]() | |
tvaṃ | haryasi tava viśvam ukthyam # RV.10.96.5c; AVś.20.30.5c. |
![]() | |
tvaṃ | hi viśvatomukha # RV.1.97.6a; AVś.4.33.6a; AVP.4.29.6b; TA.6.11.2a. |
![]() | |
tvaṃ | hi viśvabheṣajaḥ # RV.10.137.3c; AVś.4.13.3c; AVP.5.18.4c; TB.2.4.1.7c; TA.4.42.1c; KA.1.218c. |
![]() | |
tvaṃ | hi viśvam abhy asi manma # RV.4.6.1c. |
![]() | |
tvaṃ | kalyāṇa vasu viśvam opiṣe # RV.1.31.9d. |
![]() | |
tvaṃ | jāto bhavasi viśvatomukhaḥ # AVś.10.8.27d. |
![]() | |
tvad | bhiyendra pārthivāni viśvā # RV.6.31.2a. |
![]() | |
tvaṃ | tā viśvā bhuvanāni vettha # AVś.5.11.4c. See tvam aṅga viśvā. |
![]() | |
tvaṃ | dakṣaiḥ sudakṣo viśvavedāḥ # RV.1.91.2b; MS.4.14.1b: 214.6; TB.2.4.3.8b. |
![]() | |
tvaṃ | naḥ pṛṇīhi paśubhir viśvarūpaiḥ # AVś.17.1.6f--8f,9d,10f--12f,13g,14d,15d,16f,17d,18f,19f,24f. |
![]() | |
tvaṃ | naḥ soma viśvataḥ # RV.1.91.8a; 10.25.7a; TS.2.3.14.1a; MS.4.10.1a: 141.12; 4.10.3: 149.9; 4.11.5: 174.11; KS.2.14a; Aś.2.10.6. P: tvaṃ naḥ soma TS.4.1.11.1; Mś.5.1.1.28; 5.1.3.7. |
![]() | |
tvaṃ | naḥ soma viśvato vayodhāḥ # RV.8.48.15a; Aś.3.7.7. |
![]() | |
tvaṃ | nṛcakṣā asi soma viśvataḥ # RV.9.86.38a; SV.2.306a; JB.3.84. |
![]() | |
tvaṃ | nṛbhir havyo viśvadhāsi # RV.7.22.7c; AVś.20.73.1c. |
![]() | |
tvaṃ | no gopāḥ pari pāhi viśvataḥ # AVś.5.3.2b; AVP.5.4.2b. See adabdho gopāḥ. |
![]() | |
tvam | agne gṛhapatir viśām asi # TA.4.7.5a. See viśvāsāṃ gṛhapatir. |
![]() | |
tvam | agne mānuṣīṇām # RV.6.48.8b. See viśvāsāṃ mānuṣīṇām. |
![]() | |
tvam | aṅga tāni viśvāni vitse # RV.10.54.4c. |
![]() | |
tvam | aṅga viśvā janimāni vettha # AVP.8.1.4c. See tvaṃ tā viśvā. |
![]() | |
tvam | asmākam indra viśvadha syāḥ # RV.1.174.10a. |
![]() | |
tvam | asya kṣayasi yad dha viśvam # RV.4.5.11c. |
![]() | |
tvam | indrāsi viśvajit # AVś.17.1.11a. |
![]() | |
tvam | imā oṣadhīḥ soma viśvāḥ # RV.1.91.22a; ArS.3.3a; VS.34.22a; MS.4.14.1a: 214.9; KS.13.15a; TB.2.8.3.1a. P: tvam imā oṣadhīḥ śś.6.10.3; Svidh.2.3.10; 8.3. |
![]() | |
tvam | imā viśvā bhuvanānu tiṣṭhase # AVś.17.1.16c. |
![]() | |
tvaṃ | potā viśvavāra pracetāḥ # RV.7.16.5c; SV.1.61c; MS.2.13.8c: 157.6. |
![]() | |
tvaṃ | mahīm avaniṃ viśvadhenām # RV.4.19.6a. |
![]() | |
tvaṃ | mānebhya indra viśvajanyā # RV.1.169.8a; MS.4.14.13a: 237.2. |
![]() | |
tvayā | tad viśvatomukha # AVś.7.65.2c. |
![]() | |
tvayā | yajño jāyate viśvadāniḥ # TB.3.7.4.12b; Apś.1.6.4b. |
![]() | |
tvaṣṭā | rūpāṇāṃ vikartā tasyāhaṃ devayajyayā viśvarūpaṃ priyaṃ puṣeyam # KS.5.4. P: tvaṣṭā rūpāṇāṃ vikartā KS.32.4. See tvaṣṭur ahaṃ. |
![]() | |
tvāṃ | hinomi puruhūta viśvahā # RV.2.32.3d. |
![]() | |
tvām | agne dharṇasiṃ viśvadhā vayam # RV.5.8.4a. |
![]() | |
tvām | in me gopatiṃ viśva āha # RV.7.18.4c. |
![]() | |
tvāṣṭrasya | cid viśvarūpasya gonām # RV.10.8.9c. |
![]() | |
tveṣaṃ | śardho na mārutaṃ tuviṣvaṇi # RV.6.48.15a. |
![]() | |
dakṣaṃ | na viśvaṃ tatṛṣāṇam oṣati # RV.1.130.8f. |
![]() | |
dadhikrām | u dadathur viśvakṛṣṭim # RV.4.38.2b. |
![]() | |
damūnasam | ukthyaṃ viśvacarṣaṇim # RV.3.2.15b. |
![]() | |
darmā | darṣīṣṭa viśvataḥ # RV.1.132.6g; VS.8.53g; śB.4.6.9.14g; Vait.34.1g; Apś.21.12.9g; Mś.7.2.3.29g. |
![]() | |
darśaṃ | nu viśvadarśatam # RV.1.25.18a. |
![]() | |
darśā | dṛṣṭā darśatā viśvarūpā sudarśanā # TB.3.10.1.1. P: darśā dṛṣṭā TB.3.10.9.6; 10.2; Apś.19.12.3. |
![]() | |
dasrā | hi viśvam ānuṣak # RV.8.26.6a. |
![]() | |
dahan | rakṣāṃsi viśvahā # RV.8.43.26b; AVP.10.1.12d; KS.38.12d; 39.15b; Apś.16.6.7d. See prec. |
![]() | |
dāśarājñe | pariyattāya viśvataḥ # RV.7.83.8a. |
![]() | |
divā | naktaṃ ca viśvataḥ # AVś.8.5.22g. |
![]() | |
dive | ca viśvakarmaṇe (AVś.AVP. viśvavedase) # AVś.1.32.4c; AVP.1.23.4c; TB.3.7.10.3c; Apś.9.14.2c. |
![]() | |
divo | mā pāhi viśvasmai prāṇāyāpānāya vyānāyopānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 118.6. |
![]() | |
divyaṃ | chadmāsi saṃtatināma viśvajanasya chāyā # Lś.1.7.15. Cf. divaś chadmāsi. |
![]() | |
dīrgham | āyur vyaśnavai # PG.3.2.2d; 3.6e. See viśvam āyur etc., and sarvam āyur etc. |
![]() | |
duraś | ca viśvā avṛṇod apa svāḥ # RV.3.31.21d; 10.120.8d; AVś.20.107.11d; AVP.6.1.8d. See turaś cid. |
![]() | |
duritāt | pāntv aṃhasaḥ (Lś. pāntu viśvataḥ) # AVś.7.64.1d; 10.5.22d; Lś.2.2.11f. |
![]() | |
durge | cana dhriyate viśva ā puru # RV.5.34.7c. |
![]() | |
duṣvapnyaṃ | nirṛtiṃ viśvam atriṇam # RV.10.36.4b. |
![]() | |
dūtaṃ | vo viśvavedasam # RV.4.8.1a; SV.1.12a; MS.2.13.5a: 153.17; KS.12.15a; AB.5.17.16; KB.26.13; śś.10.10.8; 14.51.14; Mś.6.2.2.19. P: dūtaṃ vaḥ Aś.4.13.7; 8.9.7; śś.6.4.1. |
![]() | |
dṛḍhā | cid viśvā bhuvanāni pārthivā # RV.1.64.3c. |
![]() | |
dṛḍho | nakṣatra uta viśvadevaḥ # RV.6.67.6c. |
![]() | |
dediṣṭa | indra indriyāṇi viśvā # RV.5.31.3b. |
![]() | |
devayuvaṃ | (TSṭB. devā-) viśvavārām (Aś. -vāre) # TS.2.5.9.6; śB.1.5.2.3; TB.3.5.4.1; Aś.1.4.11; śś.1.6.16. |
![]() | |
devas | tvaṣṭā savitā viśvarūpaḥ # RV.3.55.19a; 10.10.5b; AVś.18.1.5b; Aś.3.8.1; śś.13.4.2; N.10.34a. |
![]() | |
devaḥ | savitā viśvavāraḥ # AVś.5.27.3c; MS.2.12.6b: 150.1; KS.18.17b. See AVP.9.1.2de, and sukṛd devaḥ savitā. |
![]() | |
devānāṃ | tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatu mahāvīrān # MS.4.9.1: 121.12. |
![]() | |
devānāṃ | tvā patnīr devīr viśvadevyāvatīḥ (MS. -devya-) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅg-) dadhatūkhe # VS.11.61; TS.4.1.6.1,2; MS.2.7.6: 81.10; 3.1.8: 10.1; KS.16.6; śB.6.5.4.4. Ps: devānāṃ tvā patnīḥ TS.5.1.7.1; KS.19.7; Apś.16.5.8; Mś.6.1.2.16; devānāṃ tvā Kś.16.4.11. |
![]() | |
devāś | ca viśva ṛbhavaś ca viśve # RV.7.51.3b. |
![]() | |
devīr | dvāro bṛhatīr viśvaminvāḥ # RV.10.110.5c; AVś.5.12.5c; VS.29.30c; MS.4.13.3c: 202.4; KS.16.20c; TB.3.6.3.3c; N.8.10c. |
![]() | |
devo | na yaḥ pṛthivīṃ viśvadhāyāḥ # RV.1.73.3a. |
![]() | |
devau | paśyantau bhuvanāni viśvā # VS.29.7b; TS.5.1.11.3b; MS.3.16.2b: 184.10; KSA.6.2b. |
![]() | |
daivaḥ | ketur viśvam ābhūṣatīdam # AVś.7.11.1b. |
![]() | |
daivyā | āśāḥ prasūvarīḥ # MS.3.12.21b: 167.9. See viśvā āśāḥ prabhū-. |
![]() | |
dyaur | asi vāyau śritādityasya pratiṣṭhā tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.10. |
![]() | |
dravad | yathā saṃbhṛtaṃ viśvataś cit # RV.3.35.2c. |
![]() | |
dvāro | devīr anv asya (AVP. devīr annasya) viśve (MS.KS. viśvāḥ) # AVś.5.27.7a; AVP.9.1.5a; VS.27.16a; TS.4.1.8.2a; MS.2.12.6a: 150.8; KS.18.17a. |
![]() | |
dviṣo | no viśvatomukha # RV.1.97.7a; AVś.4.33.7a; AVP.4.29.7b; TA.6.11.2a. |
![]() | |
dhanaspṛtam | ukthyaṃ viśvacarṣaṇim # RV.1.64.14c. |
![]() | |
dhartā | divaḥ savitā viśvavāraḥ # RV.10.149.4d. |
![]() | |
dhartā | devānām asi viśvarūpaḥ # AVP.5.32.6b. |
![]() | |
dharmaṃ | purāṇam anu pālayantī # AVś.18.3.1c. See viśvaṃ pu-. |
![]() | |
dhātā | dadātu dāśuṣe vasūni # TS.3.3.11.3a; MS.4.12.6a: 195.14; ApMB.2.11.4a (ApG.6.14.2). See dhātā viśvā. |
![]() | |
dhātā | dīkṣāyām (KS. dīkṣāyāṃ brahmavate; Mś. dīkṣāyāṃ svāhā) # TS.4.4.9.1; KS.34.14; Mś.3.6.2. Cf. viśvakarmā dī-. |
![]() | |
dhātā | dhātuḥ pituḥ pitābhinno gharmo viśvāyur yato jātaṃ tad apyagāt svāhā # Mś.3.1.24. Cf. prec. and abhinno gharmo. |
![]() | |
dhāman | (AG. dhāmaṃ) te viśvaṃ bhuvanam adhi śritam # RV.4.58.11a; AVP.8.13.11a; VS.17.99a; KS.40.7a; Aś.2.13.7; Apś.17.18.1a; AG.3.5.7; śG.4.5.8. |
![]() | |
dhāmāni | veda bhuvanāni viśvā # RV.10.82.3b; AVś.2.1.3b; AVP.2.6.3b; VS.17.27b; 32.10b; TA.10.1.4b; MahānU.2.5b. |
![]() | |
dhārayā | soma viśvataḥ # RV.9.41.6b; SV.2.247b; JB.3.60b. |
![]() | |
dhiyaṃ | pūṣā jinvatu viśvaminvaḥ # RV.2.40.6a; MS.4.14.1a: 215.5; TB.2.8.1.6a. |
![]() | |
dhiṣaṇās | tvā devīr viśvadevyāvatīḥ (MSṃś. dhiṣaṇā tvā devī viśvadevyavatī) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅgi-) abhīndhatām (MS.2.7.6, abhīnddhām; MS.3.1.8, abhīndhātām) ukhe # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.11; 3.1.8: 10.4; KS.16.6; śB.6.5.4.5. Ps: dhiṣaṇās tvā devīḥ Apś.16.5.9; dhiṣaṇā tvā devī Mś.6.1.2.17; dhiṣaṇās tvā TS.5.1.7.2; KS.19.7; Kś.16.4.12. |
![]() | |
dhenuṃ | ca viśvadohasam # RV.6.48.13b. |
![]() | |
dhenūr | iva manave viśvadohasaḥ # RV.1.130.5f. |
![]() | |
dhruva | ā roha pṛthivīṃ viśvabhojasam # AVś.18.4.6a. P: dhruva ā roha Kauś.81.7. |
![]() | |
dhruvaṃ | paśyema sarvataḥ (VārG. viśvataḥ) # MG.1.14.10b; VārG.15.21b. |
![]() | |
dhruvās | tiṣṭhanti viśvahā # AVś.12.1.27b. |
![]() | |
nakṣatrāṇi | stha candramasi śritāni, saṃvatsarasya pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṝṇi viśvasya janayitṝṇi # TB.3.11.1.13. |
![]() | |
namaḥ | pṛthivyai daṃṣṭrāya viśvabhṛn mā te ante riṣāma # SMB.2.1.5. P: namaḥ pṛthivyai GG.3.9.3; KhG.3.2.6; 3.17. |
![]() | |
namas | tubhyaṃ nirṛte viśvavāre # AVP.7.11.9d. |
![]() | |
namaḥ | su te nirṛte tigmatejaḥ (TS. viśvarūpe) # VS.12.63a; TS.4.2.5.2a; MS.2.7.12a: 90.17; KS.16.12a; śB.7.2.1.10. P: namaḥ su te nirṛte Apś.16.15.8. See namo 'stu te. |
![]() | |
namo | gandharvāya viṣvagvādine # PB.1.3.10. P: namo gandharvāya Lś.1.12.16. |
![]() | |
namo | virūpebhyo viśvarūpebhyaś ca vo namaḥ # VS.16.25; TS.4.5.4.1; MS.2.9.4: 123.17; KS.17.13. |
![]() | |
nānaukāṃsi | duryo viśvam āyuḥ # RV.2.38.5a. |
![]() | |
ni | cid viśvāyuḥ śayathe jaghāna # AVś.6.17.9d. |
![]() | |
nirṛtiṃ | tvāhaṃ pari veda viśvataḥ # VS.12.64d; MS.2.2.1d: 15.15; śB.7.2.1.11. See nirṛtir iti. |
![]() | |
nirṛtir | iti tvāhaṃ pari veda sarvataḥ (TS.KS. viśvataḥ) # AVś.6.84.1d; TS.4.2.5.3d; KS.16.12d. See nirṛtiṃ tvāhaṃ. |
![]() | |
ni | hotāraṃ viśvavidaṃ dadhidhve # RV.5.4.3c. Cf. next but one. |
![]() | |
patī | dyumad viśvavidā ubhā divaḥ # TB.2.8.9.1a. |
![]() | |
payo | me viśvā bhūtāni # AVP.2.76.4c. |
![]() | |
pari | ṇaḥ pātu viśvataḥ # AVś.2.4.2d; 19.34.5b; AVP.2.11.2d; 7.7.1d,5d,7d,10d; 11.3.5b. Cf. next but one, pari tvā pāmi, pari mā pāhi, and pari māṃ pāhi. |
![]() | |
pari | ṇaḥ pāhi viśvataḥ # AVś.2.7.3d. Cf. under prec. but one. |
![]() | |
pari | tvā pāmi sarvataḥ (AVP. viśvataḥ) # RVKh.1.191.1b; AVP.2.2.3b. Cf. under pari ṇaḥ pātu. |
![]() | |
paribhujad | rodasī viśvataḥ sīm # RV.1.100.14b. |
![]() | |
paribhuvaḥ | pari bhavanti viśvataḥ # RV.1.164.36d; AVś.9.10.17d; N.14.21d. |
![]() | |
paribhūr | agniṃ paribhūr indraṃ paribhūr viśvān devān paribhūr māṃ saha brahmavarcasena # TS.3.2.3.1. P: paribhūr agnim Apś.12.18.19. |
![]() | |
pari | mā pāhi viśvataḥ # AVś.19.44.6b; AVP.15.3.6b. Cf. under pari ṇaḥ pātu. |
![]() | |
pari | māṃ pāhi viśvataḥ # AVP.7.11.10d. Cf. under pari ṇaḥ pātu. |
![]() | |
pari | yo viśvā bhuvanāni paprathe # RV.6.7.7c. |
![]() | |
pariviṣṭaṃ | jāhuṣaṃ viśvataḥ sīm # RV.1.116.20a. |
![]() | |
pari | vo viśvato dadhe # RV.10.19.7a. |
![]() | |
paścā | mṛdho apa bhavantu viśvāḥ # RV.10.67.11c; AVś.20.91.11c. |
![]() | |
pād | asya viśvā bhūtāni # AVP.9.5.3c. See pādo 'sya. |
![]() | |
pādo | 'sya viśvā (ArS.ChU. sarvā) bhūtāni # RV.10.90.3c; AVś.19.6.3c; ArS.4.5c; VS.31.3c; TA.3.12.2c; ChU.3.12.6c. See pād asya. |
![]() | |
pāhi | no viśvavedase svāhā # TA.10.5.1; MahānU.7.4; śG.5.1.8. |
![]() | |
pāhi | sadam id viśvāyuḥ # RV.1.27.3c; SV.2.986c. |
![]() | |
pitaro | mā viśvam idaṃ ca bhūtam # ā.5.1.1.13a. |
![]() | |
pitā | devānāṃ viśvābhi dhāma # RV.9.109.4b; SV.1.429b; 2.591b; JB.3.230. |
![]() | |
pitā | mātā viśvavidā sudaṃsasā # RV.6.70.6b. |
![]() | |
piśā | iva supiśo viśvavedasaḥ # RV.1.64.8b. |
![]() | |
puṃsaḥ | putrāṃ uta viśvāpuṣaṃ rayim # RV.1.162.22b; VS.25.45b; TS.4.6.9.4b; KSA.6.5b. |
![]() | |
punar | naḥ pāhy aṃhasaḥ (TS. pāhi viśvataḥ) # AVP.1.41.4c; SV.2.1182c; VS.12.9c,40c; TS.1.5.3.3c; 4.2.1.3c; 3.4c; MS.1.7.1c: 109.18; 1.7.4c: 112.12; KS.8.14c; 9.1; 16.8c; JB.3.71c; KA.1.198.23c; Lś.3.5.11c; Kauś.72.14c. |
![]() | |
punāti | devānāṃ bhuvanāni viśvā # TB.3.7.9.9b (bis); Apś.21.20.7b (bis). |
![]() | |
punāno | vātāpyaṃ viśvaścandram # RV.9.93.5b; N.6.28. |
![]() | |
pumān | pumāṃsaṃ pari pātu viśvataḥ (AVP. mṛtyoḥ) # RV.6.75.14d; AVP.15.11.4d; VS.29.51d; TS.4.6.6.5d; MS.3.16.3d: 187.5; KSA.6.1d; N.9.15d. |
![]() | |
purīṣyo | 'si viśvabharāḥ (MS.3.1.5, viśvaṃ-) # VS.11.32; TS.4.1.3.2; MS.2.7.3: 77.3; 3.1.5: 6.13; KS.16.3; 19.4; śB.6.4.2.1; Vait.5.14; Apś.16.3.4; Mś.6.1.1.26. P: purīṣyo 'si Vait.28.9; Kś.16.2.26. |
![]() | |
purudasmo | viṣurūpa (KS. purudasmavad viśvarūpam) induḥ # VS.8.30a; KS.13.9a; śB.4.5.2.12a. Ps: purudasmaḥ Kś.25.10.13; purudasmavat KS.13.10. See urudrapso. |
![]() | |
purudṛṣṭo | adṛṣṭahā # AVP.5.3.1b. See viśvadṛṣṭo adṛṣṭahā. |
![]() | |
pururūpaṃ | darśataṃ viśvacakṣaṇam # AVś.18.1.17b. |
![]() | |
puruścandraṃ | yajataṃ viśvadhāyasam # RV.5.8.1c. |
![]() | |
puruṣa | evedaṃ sarvam (MuṇḍU.VaradapU. viśvam) # RV.10.90.2a; AVś.19.6.4a; AVP.9.5.4a; ArS.4.5a; VS.31.2a; TA.3.12.1a; śvetU.3.15a; MuṇḍU.2.1.10a; VaradapU.1.2e. Cf. CūlikāU.12. |
![]() | |
puro | rakṣāṃsi nijūrvan # AVś.6.52.1b. See puru viśvāni. |
![]() | |
pūṣā | bhagaḥ prabhṛthe viśvabhojāḥ # RV.5.41.4c. |
![]() | |
pūṣā | vāṃ viśvavedā vibhajatu # Mś.1.2.3.17. |
![]() | |
pūṣṇo | bhāgo nīyate viśvadevyaḥ # RV.1.162.3b; VS.25.26b; TS.4.6.8.1b; MS.3.16.1b: 181.11; KSA.6.4b. |
![]() | |
pṛkṣaś | ca viśvavedasā # RV.1.139.3e. |
![]() | |
pṛkṣe | tā viśvā bhuvanā vavakṣire # RV.2.34.4a. |
![]() | |
pṛchāmi | tvā bhuvanasya nābhim # AVP.13.7.10c; TS.7.4.18.2b; KSA.4.7b; TB.3.9.5.5. See pṛchāmi yatra, and pṛchāmi viśvasya. |
![]() | |
pṛthag | jāyantāṃ vīrudho (AVP.AVś.4.15.2d, -tām oṣadhayo) viśvarūpāḥ # AVś.4.15.2d,3d; AVP.5.7.2d. |
![]() | |
pṛthivy | asy apsu śritā, agneḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.6. |
![]() | |
pṛthivyā | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 117.18. |
![]() | |
pauruṣeyād | bhayān no daṇḍa rakṣa viśvasmād bhayād rakṣa # HG.1.11.8. |
![]() | |
paurṇamāsy | aṣṭakāmāvāsyā annādā sthānnadughaḥ, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ # TB.3.11.1.19. |
![]() | |
pra | ketunā sahate viśvam ejat # AVś.13.2.31d. |
![]() | |
prajāpatiḥ | parameṣṭhī mano gandharvaḥ # MS.2.12.2: 145.8. P: prajāpatiḥ parameṣṭhī Mś.6.2.5.32. See prajāpatir viśvakarmā mano. |
![]() | |
prajāpatiḥ | pṛthivīṃ viśvagarbhām # AVś.12.1.43c. |
![]() | |
prajāpatiḥ | prajayā saṃrarāṇaḥ # AVś.2.34.4d; VS.8.36c; 32.5c; MS.1.2.15d: 25.6; JB.1.205c; śś.9.5.1c; Mś.1.8.3.3d. See next, and viśvakarmā prajayā. |
![]() | |
prajāpatinā | tvā viśvābhir dhībhir upa dadhāmi # TS.4.4.5.1. |
![]() | |
prajāpatiḥ | sasṛje viśvarūpam # AVś.10.7.8b. |
![]() | |
prajāpate | haviṣā vardhanena # AVP.3.27.2a. See viśvakarman haviṣā. |
![]() | |
prajāvatīr | yaśaso viśvarūpāḥ # TB.3.7.4.14b; Apś.1.11.10b. See prajāvarīr etc. |
![]() | |
prajāvarīr | yaśase viśvarūpāḥ # Mś.1.1.3.7b. See prajāvatīr etc. |
![]() | |
pratikṣiyantaṃ | (TS. -kṣyantaṃ) bhuvanāni viśvā # RV.2.10.4b; VS.11.23b; TS.4.1.2.5b; 5.1.3.2; MS.2.7.2b: 76.3; KS.16.2b; 19.3; śB.6.3.3.19. |
![]() | |
pratiṣṭhe | stho viśvato mā pātam # PG.2.6.30. Cf. under prec. |
![]() | |
pratīcīnaṃ | dadṛśe viśvam āyat # RV.3.55.8b. |
![]() | |
pratīcīnaḥ | sahure viśvadhāyaḥ (AVś.AVP. viśvadāvan) # RV.10.83.6b; AVś.4.32.6b; AVP.4.32.6b. |
![]() | |
pratyaṅmukhas | tiṣṭhati viśvatomukhaḥ (MahānU. sarvato-) # TA.10.1.3d; MahānU.2.1d. See pratyaṅ janās. |
![]() | |
pratyaṅ | sa viśvā bhuvanābhi paprathe # RV.9.80.3c. |
![]() | |
pratvakṣāṇo | ati viśvā sahāṃsi # RV.10.44.1c; AVś.20.94.1c. |
![]() | |
prathamajā | brahmaṇo viśvam id viduḥ # RV.3.29.15b. |
![]() | |
pra | dīdhitir viśvavārā jigāti # RV.3.4.3a. |
![]() | |
pra | devebhir viśvato apratītaḥ # RV.3.46.3b. |
![]() | |
pra | naḥ pūṣā carathaṃ viśvadevyaḥ # RV.10.92.13a. |
![]() | |
pra | parvatānām uśatī upasthāt # RV.3.33.1a; N.9.39a. Cf. BṛhD.4.105. Designated as viśvāmitrasya saṃvādaḥ Rvidh.2.1.4. |
![]() | |
prapīnam | akṣitaṃ viśvadānīm # AVP.5.40.5a. |
![]() | |
prabhuḥ | prīṇāti viśvabhuk # TA.10.38.1d; BDh.2.7.12.11d; MahānU.26.3d. |
![]() | |
prabhur | gātrāṇi pary eṣi viśvataḥ # RV.9.83.1b; SV.1.565b; 2.225b; JB.3.54; TA.1.11.1b; Apś.12.12.13b. P: prabhur gātrāṇi pary eṣi PB.1.2.8. |
![]() | |
pramuñcamānau | duritāni viśvā # TB.3.1.1.4c. |
![]() | |
pra | vartanīr arado viśvadhenāḥ # RV.4.19.2d. |
![]() | |
pra | sadhrīcīr asṛjad viśvaścandrāḥ # RV.3.31.16b. |
![]() | |
prasavaś | copayāmaś ca kāṭaś cārṇavaś ca dharṇasiś ca draviṇaṃ ca bhagaś cāntarikṣaṃ ca sindhuś ca samudraś ca sarasvāṃś ca viśvavyacāś ca te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhma svāhā # ApMB.1.10.7 (ApG.3.8.10). |
![]() | |
pra | sumedhā gātuvid viśvadevaḥ # RV.9.92.3a. |
![]() | |
pra | su viśvān rakṣaso dhakṣy agne # RV.1.76.3a. |
![]() | |
prastutaṃ | viṣṭutaṃ saṃstutaṃ kalyāṇaṃ viśvarūpam # TB.3.10.1.2. P: prastutaṃ viṣṭutam TB.3.10.9.7; 10.2; Apś.19.12.5. |
![]() | |
prāṇo | 'gniḥ paramātmā vai pañcavāyuḥ samāśritaḥ, sa prītaḥ prīṇātu viśvaṃ viśvabhuk # MU.6.9. See prāṇo agniḥ. |
![]() | |
prāṇo | rakṣati viśvam ejat # TB.2.5.1.1a. |
![]() | |
prāsāvīd | devaḥ savitā bhuvanāni viśvā # AVP.14.2.8d. Cf. prec. |
![]() | |
premaṃ | vājaṃ vājasāte (AVP. -sātā) avantu # AVś.4.27.1b; AVP.4.35.1b. See premāṃ vācaṃ viśvām. |
![]() | |
premāṃ | vācaṃ viśvām avantu viśve # TS.4.7.15.4b,5b; MS.3.16.5b (bis): 191.10,14; KS.22.15b (bis). See premaṃ vājaṃ. |
![]() | |
proṣādasāvirasi | (?) viśvam ejat # MG.2.7.1d. |
![]() | |
babhruṃ | kṛṣṇāṃ rohiṇīṃ viśvarūpām # AVś.12.1.11c. |
![]() | |
bambas | tvāgre viśvavayāvapaśyat # AVP.3.8.2a. Cf. budhnas tvāgre. |
![]() | |
bahvīḥ | sākaṃ bahudhā viśvarūpāḥ # MS.2.13.22c: 168.3; KS.40.12c; Apś.17.13.2c. |
![]() | |
bibharti | bhartā viśvasya # AVś.11.7.15c. |
![]() | |
budhnas | tvāgre viśvavyacā apaśyat # AVś.19.56.2a. Cf. bambas tvāgre. |
![]() | |
bṛhadukṣo | maruto viśvavedasaḥ # RV.4.26.4c. |
![]() | |
bṛhadrathā | bṛhatī viśvaminvā # RV.5.80.2c. |
![]() | |
bṛhaspataye | tvā viśvadevyāvate svāhā # VS.38.8; śB.14.2.2.10; TA.4.9.2; 5.7.11. |
![]() | |
bṛhaspatiṃ | vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe # GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān. |
![]() | |
bṛhaspatiṃ | te viśvadevavantam ṛchantu, ye māghāyava ūrdhvāyā diśo 'bhidāsān # AVś.19.18.10; AVP.7.17.10. |
![]() | |
bṛhaspatim | ṛkvabhir viśvavāram # RV.7.10.4d. |
![]() | |
bṛhaspatir | mā viśvair devair ūrdhvāyā diśaḥ pātu # AVś.19.17.10; AVP.7.16.10. |
![]() | |
bṛhaspatiṣ | ṭvā (TA. -tis tvā) viśvair devair upariṣṭād rocayatu (TA. rocayatu pāṅktena chandasā) # MS.4.9.5: 125.8; TA.4.6.2; 5.5.2. Cf. bṛhaspatis tvopariṣṭād. |
![]() | |
bṛhaspatiṣ | ṭvā (TS.Apś. -tis tvā) sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya (MS. adds vyānāyodānāya pratiṣṭhāyai caritrāya) # TS.4.4.6.1; MS.2.7.16: 99.7. Ps: bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm Apś.16.24.7; bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe MS.4.9.15: 134.12; bṛhaspatiṣ ṭvā sādayatu Mś.6.1.7.19. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
![]() | |
bṛhaspatis | tvā viśvair etc. # see bṛhaspatiṣ ṭvā etc. |
![]() | |
bṛhaspatis | tvopariṣṭād abhiṣiñcatu pāṅktena chandasā # TB.2.7.15.8. Cf. bṛhaspatiṣ ṭvā viśvair. |
![]() | |
brahmakṛto | amṛtā viśvavedasaḥ # RV.10.66.5c. |
![]() | |
brahmaṇas | pate suyamasya (MS. sū-) viśvahā # RV.2.24.15a; MS.4.12.1a: 178.9; 4.14.10: 231.1; TB.2.8.5.2a. |
![]() | |
brahmaṃ | (MahānU. brahman) tvam asi viśvasṛt (MahānU. -sṛk) # TA.10.63.1; MahānU.24.2. |
![]() | |
brahman | ha viśvā bhūtāni # TB.2.8.8.10c. |
![]() | |
brahma | rājanyair viśvair vāvṛdhānaḥ # AVP.4.27.5c. |
![]() | |
bhuvo | nṝṃś cyautno viśvasmin bhare # RV.10.50.4c; TS.3.4.11.4c; MS.4.12.6c: 197.7; KS.23.12c. |
![]() | |
bhūtaṃ | bhaviṣyad abhayaṃ (PG. akṛtad) viśvam astu me # AG.2.4.14c; PG.3.3.6c. See next but one. |
![]() | |
bhūmiś | ca viśvadhāyasaṃ bibharti # RV.7.4.5d. |
![]() | |
bhūmiṣ | ṭvā pātu haritena viśvabhṛt # AVś.5.28.5a; AVP.2.59.3a. |
![]() | |
bhūyāsma | te sumatau viśvavedaḥ # MS.2.13.10a: 161.1. See abhūn mama, and cf. bhūyāma etc. |
![]() | |
bhūr | ārabhe śraddhāṃ manasā dīkṣāṃ tapasā viśvasya bhuvanasyādhipatnīm # TB.3.7.7.2; Apś.10.6.5. |
![]() | |
maghavadbhir | maghavan viśva ājau # RV.4.16.19b. |
![]() | |
manyur | hotā varuṇo jātavedāḥ (MSṭB. viśvavedāḥ) # RV.10.83.2b; AVś.4.32.2b; AVP.4.32.2b; MS.4.12.3b: 186.6; TB.2.4.1.11b. |
![]() | |
mayi | kṣatraṃ viśvato dhārayedam # AVP.15.1.3d. See mahi kṣatraṃ etc. |
![]() | |
mayobhuvo | vṛṣṭayaḥ santv asme # RV.7.101.5c; KS.20.15c. See mayobhūr vāto viśva-. |
![]() | |
mayobhūr | vāto viśvakṛṣṭayaḥ santv asme # TA.1.29.1c. See mayobhuvo vṛṣṭayaḥ. |
![]() | |
martaṃ | śaṃsaṃ viśvadhā veti dhāyase # RV.1.141.6d. |
![]() | |
mahat | payo viśvarūpam asyāḥ # AVś.9.1.2a. |
![]() | |
mahi | kṣatraṃ viśvato dhārayedam # TS.4.4.12.1d; MS.3.16.4d: 188.3; KS.22.14d; Aś.4.12.2d. See mayi kṣatraṃ etc. |
![]() | |
mahi | rādho viśvajanyaṃ dadhānān # RV.6.47.25a. |
![]() | |
maho | druho apa viśvāyu dhāyi # RV.4.28.2d; 6.20.5a. |
![]() | |
mā | gandharvo viśvāvasur ā daghat # TS.1.2.9.1f. |
![]() | |
mā | te mano viṣvadryag (TS. -driyag) vi cārīt # RV.7.25.1d; TS.1.7.13.2d; MS.4.12.3d: 186.3; KS.8.16d. |
![]() | |
mā | duḥkhe mā sukhe riṣat # ApMB.2.21.19b; HG.1.12.2b. See mā durge, and cf. ariṣṭo viśvabheṣajaḥ. |
![]() | |
māṃ | punīhi (MS. punāhi) viśvataḥ # RV.9.67.25c; VS.19.43c; MS.3.11.10c: 155.18; KS.38.2c. See under asmān punīhi. |
![]() | |
māsāḥ | sthartuṣu śritāḥ, ardhamāsānāṃ pratiṣṭhāḥ, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.16. |
![]() | |
mitrāvaruṇau | tvottarataḥ (KS. tvā) paridhattām (TS.KS. add dhruveṇa dharmaṇā; VS.śB. add dhruveṇa dharmaṇā viśvasyāriṣṭyai) # VS.2.3; TS.1.1.11.2; MS.1.1.12: 7.12; KS.1.11; śB.1.3.4.4; TB.3.3.6.9. P: mitrāvaruṇau tvā Mś.1.2.6.8. |
![]() | |
muniṃ | hi viśvā bhūtāni # AVP.5.17.5c. |
![]() | |
memā | ca viśvā bhuvanāny antaḥ # AVP.3.34.9b. See under imā ca viśvā etc. |
![]() | |
ya | ābabhūva bhuvanāni viśvā # VS.32.5b; JB.1.205b; śś.9.5.1b; Vait.25.12a. See ya āvababhūva, and cf. ya āviveśa etc. |
![]() | |
ya | āraṇyāḥ paśavo viśvarūpāḥ # AVP.3.32.6a; TS.3.1.4.2a; KS.30.8a,9; TA.3.11.12a (bis); Mś.1.8.3.3a. P: ya āraṇyāḥ Mś.1.8.3.23. See ye grāmyāḥ paś-. |
![]() | |
ya | āvabhūva (!) bhuvanāni viśvāḥ (!) # PB.12.13.32b. See under ya ābabhūva. |
![]() | |
ya | āviveśa bhuvanāni viśvā # VS.8.36b; KS.40.3c; TB.3.7.9.5b; TA.10.10.2b; Apś.14.2.13b; 16.35.1c; MahānU.9.4b; NṛpU.2.4b. Cf. under ya ābabhūva. |
![]() | |
ya | idaṃ viśvaṃ bhuvanaṃ jajāna # AVś.13.3.15c. |
![]() | |
ya | imāḥ prajā viśvakarmā jajāna # MS.2.7.17c: 102.9. See yena prajā viśva-. |
![]() | |
ya | imā viśvā jātāni # RV.5.82.9a; MS.4.12.6a: 198.1; KS.10.12a; 23.12; AB.1.9.7; śB.13.4.2.7; Aś.4.3.2; 10.6.9; śś.5.5.2; 16.1.21; Mś.5.2.7.27 (28). |
![]() | |
ya | imā viśvā bhuvanāni cākḷpe # AVś.7.87.1c; śirasU.6c. See yo rudro viśvā. |
![]() | |
ya | imā viśvā bhuvanāni juhvat # RV.10.81.1a; VS.17.17a; TS.4.6.2.1a; MS.2.10.2a: 133.1; KS.18.1a; Apś.17.14.2. Ps: ya imā viśvā bhuvanāni śś.6.11.9; Mś.6.2.5.2; ya imā viśvā VS.34.58. Cf. BṛhD.7.117. The stanzas VS.17.17,18 are designated as vaiśvakarmaṇe (sc. ṛcau) śB.9.2.2.6. |
![]() | |
ya | imā viśvā bhuvanābhivaste # AVP.10.6.10b. |
![]() | |
yaṃ | hutādam agniṃ yam u kāmam āhuḥ # Apś.16.35.1a. See yo devo viśvād, and viśvādam agniṃ. |
![]() | |
yakṣi | devān ratnadheyāya viśvān # RV.7.9.5d; MS.4.14.11d: 233.3; TB.2.8.6.4d. |
![]() | |
yajñaṃ | ye viśvatodhāram # AVś.4.14.4c; AVP.3.38.4c; VS.17.68c; TS.4.6.5.2c; MS.2.10.6c: 138.9; KS.18.4c; śB.9.2.3.27; N.13.8c. |
![]() | |
yajñebhir | gīrbhir viśvamanuṣāṃ marutām iyakṣasi # RV.8.46.17cd. Doubtful metre, to be divided after gīrbhir ?. |
![]() | |
yatasrucaḥ | surucaṃ viśvadevyam # RV.3.2.5c. |
![]() | |
yato | bhūmiṃ janayan viśvakarmā # RV.10.81.2c; VS.17.18c; MS.2.10.2c: 133.7. See yad id bhūmiṃ, and yadī bhūmiṃ. |
![]() | |
yat | tiṣṭhati carati yad u ca viśvam ejati # AVś.7.20.6b. |
![]() | |
yat | te naddhaṃ viśvavāre # AVś.9.3.2a. |
![]() | |
yat | te viśvam idaṃ jagat # RV.10.58.10a. |
![]() | |
yatra | gā asṛjanta bhūtakṛto viśvarūpāḥ # AVś.3.28.1b. |
![]() | |
yat | sīm anu kratunā viśvathā vibhuḥ # RV.1.141.9c. |
![]() | |
yathā | tarema duritāni viśvā # TB.3.1.1.11d. |
![]() | |
yathā | tvaṃ sūryāsi viśvadarśata evam ahaṃ viśvadarśato bhūyāsam # MS.4.6.6: 89.2; Apś.13.16.9. Fragment: evam ahaṃ viśvadarśato bhūyāsam Mś.2.5.2.26. |
![]() | |
yadā | vājam asanad viśvarūpam # RV.10.67.10a; AVś.20.91.10a; MS.4.12.1a: 178.1. |
![]() | |
yad | id bhūmiṃ janayan viśvakarmā # KS.18.2c. See under yato bhūmiṃ. |
![]() | |
yadī | bhūmiṃ janayan viśvakarmā # TS.4.6.2.4c. See under yato bhūmiṃ. |
![]() | |
yad | ugram in maghavā viśvahāvet # RV.6.47.15b. |
![]() | |
yad | eko viśvaṃ pari bhūma jāyase # AVś.13.2.3d. |
![]() | |
yad | dha te viśvā girayaś cid abhvāḥ # RV.1.63.1c. |
![]() | |
yad | dha devā bhavatha viśva indre # RV.3.54.17b. |
![]() | |
yaṃ | devāsa īḍyaṃ viśvavidam # RV.3.29.7c. |
![]() | |
yan | naḥ śālāṃ viśvabhogām imāṃ daduḥ # AVP.5.28.9a. |
![]() | |
yan | nimruci prabudhi viśvavedasaḥ # RV.8.27.19c. |
![]() | |
yam | erire bhṛgavo viśvavedasam # RV.1.143.4a. P: yam erire bhṛgavaḥ N.4.23. |
![]() | |
yamo | dyām uta sūryam # KS.40.11b. See yamo viśvam. |
![]() | |
yayā | rādhaḥ pinvasi viśvavāra # RV.7.5.8c. |
![]() | |
yayor | idaṃ viśvaṃ bhuvanam ā viveśa # TB.2.4.5.7a; śś.3.18.14a. |
![]() | |
yayor | vāṃ viśvaṃ yad idaṃ vitiṣṭhate # AVP.4.37.1b. Cf. yayor vām idaṃ. |
![]() | |
yayor | vāṃ viśvā bhuvanāny antaḥ # AVś.4.26.5b; AVP.4.36.4b. |
![]() | |
yayor | vām idaṃ pradiśi yad virocate # AVś.4.28.1b. Cf. yayor vāṃ viśvaṃ. |
![]() | |
yavena | (AVś.7.50.7b, yavena vā) kṣudhaṃ puruhūta viśvām (AVś.7.50.7b, viśve) # RV.10.42.10b; 43.10b; 44.10b; AVś.7.50.7b; 20.17.10b; 89.10b; 94.10b. |
![]() | |
yaś | chandasām ṛṣabho viśvarūpaḥ # TA.7.4.1a; 10.6.1a; TU.1.4.1a; MahānU.7.5a. |
![]() | |
yas | tā viśvāni cicyuṣe # RV.4.30.22c. |
![]() | |
yasmāt | prāṇanti bhuvanāni viśvā # AVś.13.3.3b. |
![]() | |
yasmād | rejante bhuvanāni viśvā # AVś.20.34.17b; AVP.12.15.8b. |
![]() | |
yasminn | ājuhavur bhuvanāni viśvā # RV.10.88.9b. |
![]() | |
yasminn | ātasthur bhuvanāni viśvā # AVś.9.9.11b,14d. See under tasminn etc. |
![]() | |
yasminn | idaṃ viśvaṃ bhuvanam adhi śritam # TS.4.6.2.3d. See yasmin viśvāni bhu-. |
![]() | |
yasminn | imā viśvā bhuvanāny ārpitā # AVP.1.66.2b. |
![]() | |
yasmin | yaśo nihitaṃ viśvarūpam # N.12.38b. See tasmin yaśo. |
![]() | |
yasmin | vedā nihitā viśvarūpāḥ # AVś.4.35.6c. |
![]() | |
yasya | te viśvamānuṣaḥ (SV.JB. viśvam ānuṣak) # RV.8.45.42a; AVś.20.43.3a; SV.2.421a; JB.3.141a. |
![]() | |
yasya | te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu # MS.2.12.2: 145.11. |
![]() | |
yasya | te viśvā bhuvanāni ketunā # RV.10.37.9a. |
![]() | |
yasya | vrata oṣadhīr viśvarūpāḥ # RV.5.83.5c. |
![]() | |
yasyāṃ | yajñaṃ tanvate viśvakarmāṇaḥ # AVś.12.1.13b. |
![]() | |
yasyām | idaṃ viśvaṃ bhuvanam āviveśa # VS.9.5c; 18.30c; TS.1.7.7.1c; KS.13.14c; śB.5.1.4.4. See viśvaṃ hy asyāṃ. |
![]() | |
yā | ātasthatur bhuvanāni viśvā # MS.4.12.6b: 194.11. See yāv etc. |
![]() | |
yā | idaṃ viśvaṃ bhuvanaṃ vyānaśuḥ # Apś.4.4.4b. |
![]() | |
yāḥ | prācīḥ saṃbhavanty āpa uttarataś ca yā adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe svadhā namaḥ # HG.2.10.7. |
![]() | |
yāṃ | rakṣanty asvapnā viśvadānīm # AVś.12.1.7a; MS.4.14.11a: 233.12. |
![]() | |
yā | cakartha sendra viśvāsy ukthyaḥ # RV.2.13.11d. |
![]() | |
yāti | śubhrā viśvapiśā rathena # RV.7.75.6c. |
![]() | |
yāṃ | tvā viśvasya bhūtasya (MG. adds bhavyasya) # PG.1.7.2c; MG.1.10.15c; VārG.14.13c. See tāṃ tvā etc. |
![]() | |
yābhir | idaṃ jīvati viśvam ejat # AVP.14.2.5c. |
![]() | |
yābhyām | idaṃ viśvam ejat sameti # MS.2.3.8c: 36.15; TB.2.6.3.5c. See tābhyām etc. |
![]() | |
yā | madhyamā viśvakarmann utemā # RV.10.81.5b; VS.17.21b; TS.4.6.2.5b; MS.2.10.2b: 133.10; KS.18.2b. |
![]() | |
yām | anvaichad dhaviṣā viśvakarmā # AVś.12.1.60a. |
![]() | |
yāvad | idaṃ bhuvanaṃ viśvam asti # RV.1.108.2a. |
![]() | |
yāv | ātasthatur bhuvanāni viśvā (TB. bhuvanasya madhye) # AVś.7.110.2b; TB.2.4.5.7b. See yā etc. |
![]() | |
yāś | ca māyā māyināṃ viśvaminva # RV.3.20.3c; TS.3.1.11.6c; MS.2.13.11c: 162.4. |
![]() | |
yāś | ca vāte viṣvagvāte # AVP.2.36.5a. |
![]() | |
yā | saṃskṛtiḥ prathamā viśvakarmā # KS.4.4a. |
![]() | |
yāsāṃ | somo viśvā rūpāṇi veda # RV.10.169.3b; TS.7.4.17.1b; KSA.4.6b. |
![]() | |
yās | te viśvāḥ samidhaḥ santy agne # TS.3.5.5.3a; Apś.13.10.2. |
![]() | |
yujā | karmāṇi janayan viśvaujāḥ # RV.10.55.8a. |
![]() | |
yuñjantu | tvā maruto viśvavedasaḥ # AVś.3.3.1c; 6.92.1c; VS.9.8c; śB.5.1.4.9. |
![]() | |
ye | ke ca viśvarūpāḥ # AVś.5.23.5c; AVP.7.2.5c. |
![]() | ||
viśvā | noun (feminine) Asparagus Racemosus (Monier-Williams, Sir M. (1988)) a particular weight (Monier-Williams, Sir M. (1988)) dry ginger (Monier-Williams, Sir M. (1988)) name of a daughter of Dakṣa (the wife of Dharma and mother of the Viśve Devāh) (Monier-Williams, Sir M. (1988)) name of a river (Monier-Williams, Sir M. (1988)) name of one of the tongues of Agni (Monier-Williams, Sir M. (1988)) Piper Longum (Monier-Williams, Sir M. (1988)) the earth (Monier-Williams, Sir M. (1988)) Frequency rank 8688/72933 | |
![]() | ||
viśvāci | noun (feminine) a particular personification (Monier-Williams, Sir M. (1988)) name of an Apsaras (Monier-Williams, Sir M. (1988)) paralysis of the arms and the back (Monier-Williams, Sir M. (1988)) universal (Monier-Williams, Sir M. (1988)) Frequency rank 9950/72933 | |
![]() | ||
viśvādhāra | noun (masculine) name of Śiva Frequency rank 66168/72933 | |
![]() | ||
viśvākṣa | noun (masculine) name of Viṣṇu
[rel.] name of Śiva Frequency rank 39541/72933 | |
![]() | ||
viśvāmitra | noun (masculine) a cocoanut (?)
name of a celebrated ṣi or Sage (Monier-Williams, Sir M. (1988)) Frequency rank 1423/72933 | |
![]() | ||
viśvāmitrakapāla | noun (masculine) a coconut (?) Frequency rank 30289/72933 | |
![]() | ||
viśvāraṇi | noun (feminine) name of Satī (??) Frequency rank 66170/72933 | |
![]() | ||
viśvāsa | noun (masculine) a confidential communication (Monier-Williams, Sir M. (1988)) confidence (Monier-Williams, Sir M. (1988)) faith or belief in (Monier-Williams, Sir M. (1988)) reliance (Monier-Williams, Sir M. (1988)) secret (Monier-Williams, Sir M. (1988)) trust (Monier-Williams, Sir M. (1988)) Frequency rank 2875/72933 | |
![]() | ||
viśvāsana | noun (neuter) inspiring confidence (Monier-Williams, Sir M. (1988)) Frequency rank 30290/72933 | |
![]() | ||
viśvāsay | verb (class 10 ātmanepada) to inspire with confidence
to make trust Frequency rank 9063/72933 | |
![]() | ||
viśvāsin | adjective confidential (Monier-Williams, Sir M. (1988)) confiding (Monier-Williams, Sir M. (1988)) honest (Monier-Williams, Sir M. (1988)) trustful (Monier-Williams, Sir M. (1988)) trustworthy (Monier-Williams, Sir M. (1988)) trusty (Monier-Williams, Sir M. (1988)) Frequency rank 39544/72933 | |
![]() | ||
viśvāsyatara | adjective very trustworthy Frequency rank 66172/72933 | |
![]() | ||
viśvātman | noun (masculine) name of Brahmā (Monier-Williams, Sir M. (1988)) name of Viṣṇu (Monier-Williams, Sir M. (1988)) name of Śiva (Monier-Williams, Sir M. (1988)) the Soul of the Universe (Monier-Williams, Sir M. (1988)) the sun (Monier-Williams, Sir M. (1988)) the Universal spirit (Monier-Williams, Sir M. (1988)) Frequency rank 3721/72933 | |
![]() | ||
viśvātmīkaraṇa | noun (neuter) Frequency rank 66167/72933 | |
![]() | ||
viśvāvasu | noun (masculine) name of a Gandharva (Monier-Williams, Sir M. (1988)) name of a Marutvat (Monier-Williams, Sir M. (1988)) name of a poet (Monier-Williams, Sir M. (1988)) name of a prince (Monier-Williams, Sir M. (1988)) name of a Sādhya (Monier-Williams, Sir M. (1988)) name of a son of Jamadagni (Monier-Williams, Sir M. (1988)) name of a son of Purūravas (said to be one of the Viśve Devāḥ) (Monier-Williams, Sir M. (1988)) name of one of the Manus (Monier-Williams, Sir M. (1988)) name of the 39th year in Jupiter's cycle of 60 years (Monier-Williams, Sir M. (1988)) name of the 7th Muhūrta (Monier-Williams, Sir M. (1988)) Frequency rank 5522/72933 | |
![]() | ||
viśvāvatī | noun (feminine) name of the Gaṅgā (Monier-Williams, Sir M. (1988)) Frequency rank 66171/72933 | |
![]() | ||
viśvāvāsa | noun (masculine) [rel.] name of Viṣṇu
[rel.] name of Śiva Frequency rank 39543/72933 | |
![]() | ||
viśvāyana | adjective all-knowing (Monier-Williams, Sir M. (1988)) penetrating every where (Monier-Williams, Sir M. (1988)) Frequency rank 66169/72933 | |
![]() | ||
viśvāyu | noun (masculine) name of a son of Purūravas (Monier-Williams, Sir M. (1988)) Frequency rank 39542/72933 | |
![]() | ||
viśvāṇḍa | noun (neuter) the world-egg (Monier-Williams, Sir M. (1988)) Frequency rank 66166/72933 | |
![]() | ||
abhiviśvāsay | verb (class 10 parasmaipada) to render confident (Monier-Williams, Sir M. (1988)) Frequency rank 32362/72933 | |
![]() | ||
aviśvāsa | noun (masculine) mistrust (Monier-Williams, Sir M. (1988)) suspicion (Monier-Williams, Sir M. (1988)) Frequency rank 11931/72933 | |
![]() | ||
aviśvāsa | adjective mistrusted (Monier-Williams, Sir M. (1988)) not inspiring with confidence (Monier-Williams, Sir M. (1988)) Frequency rank 45474/72933 | |
![]() | ||
aviśvāsin | adjective mistrustful (Monier-Williams, Sir M. (1988)) Frequency rank 45475/72933 | |
![]() | ||
aviśvāsya | adjective Frequency rank 32734/72933 | |
![]() | ||
aviśvāsya | indeclinable Frequency rank 32735/72933 | |
![]() | ||
pariviśvāsay | verb (class 10 parasmaipada) to comfort (Monier-Williams, Sir M. (1988)) to console (Monier-Williams, Sir M. (1988)) Frequency rank 57404/72933 |
|