Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for varhi
Devanagari
BrahmiEXPERIMENTAL
bṛh or vṛh-, cl.6. P. () brih/ati- ; vṛh/ati- (perfect tense babarha-, vav/arha-; future varkṣyati-, varhiṣyati-; varḍhā-, varhitā-; Aorist barhīt-, avṛkṣat-; ind.p. vriḍhvā-, varhitvā-, v/ṛhya-, barham-, v/arham-;Ved. infinitive mood vṛhas-: Passive voice vṛhyate-; Aorist varhi-), to tear, pluck, root up (without a preposition only with mūlam- ): Causal barh/ayati- (See ni-bṛh-): Desiderative vivṛkṣati-, vivarhiṣati- grammar : Intensive varīvarḍhi-, varīvṛhyate-
varha varhiṣṭha-, varhis- See barha- etc. View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results3 results
gṛdhraḥ śitikakṣī vārdhrāṇasas te divyāḥ (KSA. vārhīṇasas te 'dityāḥ) # TS.5.5.20.1; KSA.7.10.
meṣā vi varhi mā yugaṃ vi śāri # RV.3.53.17b.
yat prokṣaṇam apatad barhiṣas (text varhiṣas) pari # AVP.12.9.8a. The Kashmir ms. has barhiṣyas.
Wordnet Search
"varhi" has 4 results.

varhi

jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam   

sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।

jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।

varhi

indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ, hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ   

sā devatā yā svargasya adhipatiḥ iti manyate।

vedeṣu indrasya sūktāni santi।

varhi

mayūraḥ, kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ   

khagaviśeṣaḥ- saḥ śobhanaḥ khagaḥ yasya pucchaṃ dīrgham asti।

mayūraḥ bhāratasya rāṣṭriyaḥ khagaḥ asti।

varhi

kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ   

puṃtvaviśiṣṭamayūraḥ।

kalāpī mayūrī ca tṛdilaṃ cañcvā gṛhṇītaḥ।

Parse Time: 1.613s Search Word: varhi Input Encoding: IAST: varhi