varhi | jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam  sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate। jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
|
varhi | indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ, hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ  sā devatā yā svargasya adhipatiḥ iti manyate। vedeṣu indrasya sūktāni santi।
|
varhi | mayūraḥ, kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ  khagaviśeṣaḥ- saḥ śobhanaḥ khagaḥ yasya pucchaṃ dīrgham asti। mayūraḥ bhāratasya rāṣṭriyaḥ khagaḥ asti।
|
varhi | kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ  puṃtvaviśiṣṭamayūraḥ। kalāpī mayūrī ca tṛdilaṃ cañcvā gṛhṇītaḥ।
|