Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for varatvac
Devanagari
BrahmiEXPERIMENTAL
varatvac m. Azadiraehta Indica View this entry on the original dictionary page scan.
varatvacam. Azadiraehta Indica View this entry on the original dictionary page scan.
1 result
varatvaca noun (masculine) Azadirachta Indica (Monier-Williams, Sir M. (1988))

Frequency rank 64668/72933
Wordnet Search
"varatvac" has 2 results.

varatvac

nimbaḥ, ariṣṭaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ, mālakaḥ, picumardaḥ, arkapādapaḥ, kaiṭaryaḥ, varatvacaḥ, chardighnaḥ, prabhadraḥ, pāribhadrakaḥ, kākaphalaḥ, kīreṣṭaḥ, netā, sumanāḥ, viśīrṇaparṇaḥ, yavaneṣṭaḥ, pītasārakaḥ, śītaḥ, picumandaḥ, tiktakaḥ, kīkaṭaḥ, śūkamālakaḥ   

vṛkṣaviśeṣaḥ asya guṇāḥ tiktatvaśītatvakaphavraṇakrimivamiśophaśāntikāritvādayaḥ।

nimbaḥ atīva upayogī vṛkṣaḥ asti।

varatvac

nimbabījam, ariṣṭabījam, hiṅguniryāsabījam, sarvatobhadrabījam, mālakabījam, picumardabījam, arkapādapabījam, varatvacabījam, kaiṭaryabījam, chardighnabījam, prabhadrabījam, pāribhadrakabījam, kākaphalabījam, viśīrṇaparṇabījam, yavaneṣṭabījam, pītasārakabījam, kīkaṭabījam   

nimbavṛkṣasya bījam।

nimbabījasya cūrṇaṃ kīṭanāśakarūpeṇa upayujyate।

Parse Time: 1.596s Search Word: varatvac Input Encoding: IAST: varatvac