varatvac | nimbaḥ, ariṣṭaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ, mālakaḥ, picumardaḥ, arkapādapaḥ, kaiṭaryaḥ, varatvacaḥ, chardighnaḥ, prabhadraḥ, pāribhadrakaḥ, kākaphalaḥ, kīreṣṭaḥ, netā, sumanāḥ, viśīrṇaparṇaḥ, yavaneṣṭaḥ, pītasārakaḥ, śītaḥ, picumandaḥ, tiktakaḥ, kīkaṭaḥ, śūkamālakaḥ  vṛkṣaviśeṣaḥ asya guṇāḥ tiktatvaśītatvakaphavraṇakrimivamiśophaśāntikāritvādayaḥ। nimbaḥ atīva upayogī vṛkṣaḥ asti।
|
varatvac | nimbabījam, ariṣṭabījam, hiṅguniryāsabījam, sarvatobhadrabījam, mālakabījam, picumardabījam, arkapādapabījam, varatvacabījam, kaiṭaryabījam, chardighnabījam, prabhadrabījam, pāribhadrakabījam, kākaphalabījam, viśīrṇaparṇabījam, yavaneṣṭabījam, pītasārakabījam, kīkaṭabījam  nimbavṛkṣasya bījam। nimbabījasya cūrṇaṃ kīṭanāśakarūpeṇa upayujyate।
|