varam
mahādvāram
bhavanādīnāṃ pramukhaṃ dvāram।
etad asya durgasya mahādvāram asti।
varam
gurudvāram
śīkhadharmīyadharmasthalam।
gurupaurṇimā iti dine gurudvāre laṅgaraḥ āsīt।
varam
rasāvalam, rasāvaram
īkṣurase pakvam odanam।
saḥ rasāvalam tathā ca apūpam atti।
varam
sādhanam, upacāraḥ, sādhanasāmagrī, sāmagrī, sāhityam, upāyaḥ, kāraṇam, upakaraṇam, karaṇam, dvāram, karmasādhanam, kāryasādhakam
yasya sāhāyyena kāryasya siddhiḥ jāyate।
vāhanaṃ yātrāyāḥ sādhanam asti।
varam
dhanuḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam, kārmukam, iṣvāsaḥ, sthāvaram , guṇī, śarāvāpaḥ, tṛṇatā, triṇatā, astram, dhanūḥ, tārakam, kāṇḍam
śaraniḥkṣepayantram।
eṣa vyāghraḥ tasya lubdhakasya dhanuṣaḥ niḥsṛtena bāṇena hataḥ ।
varam
dvāram, dvāḥ, pratīhāraḥ, vārakam
paritaḥ saṃvṛtāt sthānāt gamanāgamanāya sthānam।
yācakaḥ dvāre atiṣṭhat।
varam
karṇavivaram , karṇaguhā, karṇarandhraḥ
karṇasthā guhā।
karṇavivaram amalaṃ kartavyam।
varam
nāsārandhram, nāsikārandhram, nāsāgrarandhram, nāsāvivaram , nāsāpuṭam
avayavaviśeṣaḥ, śvasanārthe nāsikāyāṃ vartamānaṃ nāsāgravarti chidraṃ।
nasyālaṅkāreṇa śobhate nāsārandhram।
varam
kulam, vaṃśaḥ, anvayaḥ, anvavāyaḥ, kuṭumbaḥ, jātiḥ, gotram, pravaram
ekasmāt puruṣād utpannaḥ janasamuhaḥ।
śreṣṭhe kule jāte api śreṣṭhatvaṃ karmaṇā eva labhyate। /yasmin kule tvamutpannaḥ gajastatra na hanyate।
varam
vaṃśajaḥ, santānaḥ, santānam, santatiḥ, apatyam, pravaram , prajā, sūnuḥ, prasavaḥ, prasūtiḥ, tantuḥ
vaṃśe jātaḥ।
vayaṃ manoḥ vaṃśajāḥ।
varam
taḍāgaḥ, saraṭhaḥ, hradaḥ, sarovaram , sarovaraḥ, kāsāraḥ, mīnagodhikā
laghuḥ jalāśayaḥ।
saḥ taḍāge matsyāghātaṃ karoti।
varam
vedikā, ālindaḥ, catvaram
gṛhe maṅgalakarmārthaṃ śayyārthaṃ vā nirmitavediḥ;
saḥ vedikāyām upaviśati।
varam
kuṅkumam, vāhnīkam, vāhnikam, varavāhnīkam, agniśikham, varaḥ, varam , baraḥ, baram, kāśmīrajanma, kāśmīrajaḥ, pītakam, pītanam, pītacandanam, pītakāveram, kāveram, raktasaṃjñam, raktam, śoṇitam, lohitam, lohitacandanam, gauram, haricandanam, ghusṛṇam, jāguḍam, saṅkocam, piśunam, ghīram, kucandanam
puṣpaviśeṣaḥ।
mahyaṃ kāśmīrajena yuktā kulphīprakāraḥ rocate।
varam
guptadvāram, guhyadvāram
prāsādādiṣu viśiṣṭajanānāṃ praveśārhaṃ dvāram।
śatruṇā guptadvāraṃ jñātam tenaiva ca mārgeṇa saḥ antaḥ praviṣṭaḥ।
varam
bhittivivaram
dīpādisthāpanārthe bhittau vinirmitaṃ vivaram।
tena bhittivivare dīpaḥ sthāpitaḥ।
varam
śīghram, tvarayā, tvaritam, drutam, vegena, vegataḥ, javena, tūrṇam, āśu, satvaram , satvaritam, añjasā, kṣipram, jhaṭiti, drāk, ajiram, añjas, abhitaḥ, caturam, capalam, am, kṣepṇā, kṣepīyaḥ, dravat
tīvragatyā saha yathā syāt tathā।
śīghram etat kāryaṃ sampannatāṃ nayatu।
varam
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram , śaṃvaram , saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram , saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
varam
kavacam, kavacaḥ, varma, tanutram, tanutrāṇam, vāravāṇaḥ, kañcukaḥ, daṃśanam, sannāhaḥ, tanuvāram, sajjā, tvaktram
yuddhe yodhasya surakṣāpradāyakaṃ lohamayam āvaraṇam।
ākramaṇāt rakṣaṇārthe yoddhā kavacaṃ dhārayati।
varam
andhaḥkāraḥ, tamaḥ, timiram, timisram, tamasam, dhvāntam, nirālokatā, sāndhaḥkāratvam, niṣprabhatā, andham, śārvaram , rātrivāsaḥ, niśācaram, bhūcchāyā, khaluk
prakāśasya abhāvaḥ।
sūryāstād anantaram andhaḥkāraḥ bhavati।
varam
satvaram , śīghram, āśu, sapadi, jhaṭiti, sahasā, drāk, akālahīnam, akālikam, anuṣṭhu, ārāt, anuṣṭhuṣṭhuyā, āḥ, manāk, sakṛt, sadyaḥ, āpātataḥ
tvarayā saha।
ayi, satvaraṃ gṛhaṃ gaccha no cet varṣā prārapsyate।
varam
sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ
bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ।
sāgare mauktikāni santi।
varam
dharmasabhā, rājadvāram, vyavahāramaṇḍapaḥ, vicārasthānam, dharmādhikaraṇam, sadaḥ
yogyāyogyaparikṣaṇārthe śāsananirmitaṃ vicārasthānam।
bhrātā dharmasabhām agacchat।
varam
punarekavāram, punaḥ, punarapi, bhūyaḥ, asakṛt
sakṛt kṛte sati dvitīyavāram।
punarekavāram asya kūṭapraśnasya samādhānaṃ kurū।
varam
suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram , cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram , jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram , uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham
dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।
suvarṇasya mūlyaṃ vardhitam।
varam
vivaram , bilam, randhram, chidram, kuharam, śuṣiram, śuṣiḥ, śuṣī, kūpaḥ, avaḍhaḥ, avaḍhiḥ
kasyacit vastunaḥ madhye riktam।
sarpaḥ vivarāt koṣṭhaṃ praviṣṭaḥ।
varam
prakoṣṭhaḥ, prāṅgaṇam, aṅganam, catvaram , ajiram
gṛhadvārajiṇḍakam।
bālakāḥ prakoṣṭhe khelanti।
varam
svaram ādhuryam
saṅgīte svarasya layabaddhaṃ rūpam।
svaramādhuryeṇa gajala iti saṅgītaprakārasya saundaryaṃ vardhate।
varam
guhā, kandaraḥ, vivaram , śvabham, gavharam, kuharam
vanyapaśūnām vasati sthānam।
siṃhaḥ guhāyāṃ garjati sma। / guhānibaddhapratiśabdadīrgham।
varam
agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram , goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam
puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti।
agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
varam
veśyā, gaṇikā, paṇyastrī, vārastrī, sādhāraṇastrī, vārāṅganā, bhogyā, paṇyāṅganā, bandhurā, vāravadhū, vārayuvatī, vāranārī, vāramukhī, vāravāṇī, vāravilāsinī, vārasundarī, vārakanyā, paṇasundarī, paṇastrī, veśayuvatī, veśavadhū, veśavanitā, veśastrī, veśmastrī, rūpajīvinīvāravadhū
yā paṇyayogena sambhogaṃ kārayati।
kāścana mugdhāḥ bālikāḥ balāt veśyāḥ bhavanti।
varam
kudvāram
gṛhasya pārśve vartamānaṃ laghudvāram।
saḥ kudvārāt bahiḥ gataḥ।
varam
jyā, guṇaḥ, cāpaguṇaḥ, dhanurguṇaḥ, jīvam, gavyā, gavyam, gauḥ, piṅgā, bhāravaḥ, maurvikā, maurvī, śiñjinī, locakaḥ, śarasanajyā, śiñjā, śiñjālatā, sthāvaram , srāvan, jyāyuḥ
dhanuṣaḥ sūtraṃ yasya sāhāyyena bāṇān kṣipanti।
saḥ jyāṃ badhnāti।
varam
bilam, khātam, vivaram , gahvaram
bhūmyāḥ antare khanitvā jantunā vasanārthe kṛtam sthānam।
sarpaḥ bile gataḥ।
varam
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghuni tathā ca amlāni santi।
tena karamardaḥ unmūlitaḥ।
varam
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca amlāni santi।
mātuḥ karamardasya vyañjanaṃ nirmāti।
varam
hradaḥ, saras, jalāśayaḥ, jalādhāraḥ, sarovaraḥ, sarovaram , sarasī, taḍāgaḥ, kāsāraḥ, khātam, akhātam
jalasya āśayaḥ viśiṣya prākṛtikaḥ।
saḥ hrade snānaṃ karoti।
varam
praveśadvāram
tat dvāraṃ yasmāt praviśati।
praveśadvāre sthitaḥ saḥ āgantukānāṃ svāgataṃ karoti।
varam
haridvāram, haridvāranagaram
uttarabhārate gaṅgātaṭe vartamānam ekaṃ prasiddhaṃ tīrtham।
mama pitāmahaḥ haridvāraṃ gataḥ।
varam
naikadhā, naikavāram, naikaśaḥ, bahuśaḥ, bahudhā, anekadhā, anekaśaḥ, subahudhā, anekavāram
ekāt adhikavāram।
svaireṇa ācaraṇena saḥ naikadhā atāḍyata janaiḥ।
varam
prāyaḥ, bahulam, vāraṃ vāram, punaḥ punaḥ, muhurmuhuḥ, anekadā, anekavāram, bahu, bahuvāram, bhūrī, bhṛśam, bahuśaḥ, anekaśaḥ, bahukṛtvaḥ, anekakṛtvaḥ, bahuvelam, muhuḥ
ekādhikeṣu avasareṣu।
kāśmīraḥ kālaḥ prāyaḥ śītaramyaḥ eva asti।
varam
cīvaram
bhikṣubhiḥ sādhubhiśca paridhāryamāṇaṃ vastram।
bauddhabhikṣuḥ cīvaram adhārayat।
varam
svaram ātrā
svaranirdeśārthe cihnam;
vā ityatra ākārasya mātrā asti
varam
ghevaram
miṣṭānnaprakāraḥ।
bhāgalapurasya ghevarāṇi khyātāni।
varam
varam ālā
sā mālā yayā kanyā svasya patiṃ vṛṇoti।
sītā rāmasya kaṇṭhe varamālāṃ dhārayati।
varam
pratidvāram, dvāri dvāri, dvāre dvāre
pratyekasmin dvāre।
bhikṣukaḥ pratidvāraṃ gatvā bhikṣāṃ yācate।
varam
padmasarovaram , kamalasarovaram , padmasaraḥ, kamalasaraḥ
tat sarovaraṃ yasmin naikāni kamalāni santi।
padmasarovarasya pārśve muneḥ āśramaḥ asti।
varam
romarandhram, lomavivaram , tanukūpaḥ, romakūpaḥ, lomakūpaḥ, lomagartaḥ
śarīre vartamānāḥ randhrāḥ yebhyaḥ romāḥ jāyante।
pratidinaṃ snānena romarandhrāḥ amalināḥ bhavanti।
varam
anuvāram, anuvelam
niścitena samayena।
udyānapālakaḥ anuvāraṃ kṣupān siñcati।
varam
bhūyo bhūyaḥ, vāraṃ vāraṃ, punaḥ punaḥ, muhurmuhuḥ, abhīkṣṇaṃ, asakṛt, bahuśaḥ, anekaśaḥ
naikavāram।
ruṣṭaḥ bālakaḥ bhūyo bhūyaḥ āhūtaḥ api na āgacchat।
varam
mahādvāram
bṛhad dvāram।
asya durgasya mahādvāraṃ pītalena nirmitam asti।
varam
trivāram
varatrayam।
trivāram āgaccham aham atra।
varam
caturvāram
varacatuṣṭayam।
caturvāraṃ gatavān ahaṃ rāmasya gṛham।
varam
bhuvaneśvaram
uḍisārājyasya rājadhānī।
bhuvaneśvaraṃ tu darśanīyaṃ nagarameva।
varam
śītasaham, sindhuvārakam, nirguṇḍi, kapikam, sthirasādhanakam, sindhukam, nīlasindhukam, indrasurasam, sindhuvārikam, śvetapuṣpam, nirguṇṭi, candrasurasam, surasam, sindhurāvam, nīlāśi, sindhuvāritam, śvetarāvakam, nisindhum, sindhuvāram, śepālam, nirguṇḍim, sinduvāram, nisindhukam, nīlakam, arthasiddhakam, indrāṇikam, indrāṇi, śvetasurasam
kundajātīyapuṣpam।
śītasahasya ārdragandhaḥ āgacchati।
varam
svaram aṇḍalam
vādyaviśeṣaḥ।
svaramaṇḍale tantryaḥ santi।
varam
pradvāram
mandirasya maṇḍapasya praveśadvāram।
mandirasya pradvāre bahujanasamūhaḥ asti।
varam
pakṣadvāram, morikā
laghu dvāram।
pakṣadvāreṇa gamanārthaṃ saḥ śirasam ānamitavān।
varam
antardvāram
gṛhasya guptaṃ dvāram।
ārakṣarakāṇām āgamanasya vārtāṃ śrutvā manoharaḥ antardvāreṇa palāyitaḥ।
varam
vāraṃgalajilhāpradeśaḥ
āṃdhra pradeśa-prānte ekaḥ jilhāpradeśaḥ;
vāraṃgala-jilhāpradeśasya mukhyālayaḥ vāraṃgala-nagaryām vartate
varam
bāleśvaram aṇḍalam
uḍīsārājye vartamānam ekaṃ maṇḍalam।
bāleśvaramaṇḍalasya mukhyālayaḥ bāleśvaranagare asti।
varam
jhālavāramaṇḍalam
rājasthānaprānte vartamānam ekaṃ maṇḍalam।
jhālavāramaṇḍalasya mukhyālayaḥ jhālavāranagare vartate।
varam
haridvāramaṇḍalam
bhāratasya uttarāñcale vartamānaṃ maṇḍalam।
haridvāramaṇḍalasya mukhyālayaḥ haridvāranagare asti।
varam
varaṃvarā
apsaroviśeṣaḥ।
varaṃvarāyāḥ varṇanaṃ purāṇeṣu asti।
varam
catvaram
haṭṭe vartamānaḥ saḥ bhāgaḥ yaḥ āpaṇakaiḥ paritaḥ tathā ca madhyavartī bhāgaḥ abaddhaḥ asti।
vidyutā catvaraṃ prakāśyate।
varam
avaram , caramaḥ
yasya mahattvaṃ na vidyate।
avarasya kimapi mahattvaṃ na vidyate।
varam
sadaḥ, dharmasabhā, rājadvāram, vyavahāramaṇḍapaḥ, vicārasthānam, dharmādhikaraṇam
śāsakaḥ tathā ca amātyavargasya maṇḍalam, yad rājyasya praśāsanaṃ nirvahanti;
sadasi dharmam anusṛtya daṇḍavidhānaṃ kriyate
varam
saha, sākam, sakṛt, yugapad, samakālam, sarvavāram, anu
yugmaḥ iva ekakālīnam।
etena kāryeṇa saha vayaṃ tad api kuryāma।
varam
rājaguruḥ, śivarāmaharirājaguruḥ
bhāratīyasya svatantratāsaṅgrāmasya pramukhaḥ krāntīkārī।
bhagatasiṃhasukhadevābhyāṃ saha rājaguruḥ api 23mārca1931tame varṣe kālapāśaṃ adhārayan।
varam
mahābaleśvaram
bhāratadeśasya mahārāṣṭrarājye vartamānaṃ paryaṭanasthalam।
mahābaleśvarasya prākṛtikī suṣamā avarṇanīyā asti।
varam
bhāratadvāram, iṇḍiyāgeṭaḥ
dehalinagarasthitam smārakam।
dehalinagaraṃ gacchati cet bhāratadvāram avaśyaṃ paśyatu।
varam
avaram
gajasya aparasakthi।
avarasya āghātena gajaḥ vedanayā pīḍitaḥ asti।
varam
dvāram, nirgamanam, kavāṭaḥ
udyānādiṣu praveśayituṃ nirmitā racanā।
asya parisarasya dvāram udghāṭitaṃ mā sthāpayatu।
varam
vāramathaḥ
ekaḥ rājā ।
vāramathasya varṇanaṃ viṣṇupurāṇe prāpyate
varam
śivarāmagiraḥ
ekaḥ puruṣaḥ ।
śivarāmagirasya ullekhaḥ koṣe asti
varam
śivarāmatīrthaḥ
ekaḥ ācāryaḥ ।
śivarāmatīrthasya ullekhaḥ vivaraṇapustikāyām asti
varam
śivarāmānandatīrthaḥ
ekaḥ ācāryaḥ ।
śivarāmāndatīrthasya ullekhaḥ vivaraṇapustikāyām asti
varam
śukreśvaram
ekaṃ mandiram ।
śukreśvarasya ullekhaḥ vivaraṇapustikāyām asti
varam
saptagodāvaram
ekaṃ sthānam ।
saptagodāvarasya ullekhaḥ mahābhārate asti
varam
gaṅgādvāramāhātmyam
skandapurāṇasya ekaḥ bhāgaḥ ।
gaṅgādvāramāhātmyaṃ skandapurāṇe vartate
varam
gaṇavaram
ekaṃ nagaram ।
gaṇavarasya varṇanaṃ yogaśikhā-upaniṣadi vartate
varam
harivaram
ekaḥ grāmaḥ ।
harivarasya ullekhaḥ koṣe asti
varam
sthaleśvaram
ekaṃ sthānam ।
sthaleśvarasya ullekhaḥ kāśīkhaṇḍe asti
varam
sthāṇvīśvaram
ekaḥ grāmaḥ ।
sthāṇvīśvarasya ullekhaḥ hemādreḥ caturvarga-cintāmaṇiḥ ityasmin granthe asti
varam
mallivāram
ekaḥ sthānaviśeṣaḥ ।
kośeṣu mallivāraṃ varṇitam
varam
karamukteśvaram
ekaṃ mandiram ।
karamukteśvarasya ullekhaḥ koṣe asti
varam
kaceśvaram
ekaṃ mandiram ।
kaceśvarasya ullekhaḥ koṣe asti