 |
yad | vāntarikṣāt tad u vāyur eva HG.1.16.7b. See under phalam abhyapaptat. |
 |
yad | vāntarikṣe pathibhiḥ patantam RV.10.87.6c. See utāntarikṣe patantaṃ. |
 |
yāni | vāntaḥ parīṇahi AVś.19.48.1b. See yāni cāntaḥ. |
 |
aṃśaṃ | vivasvantaṃ brūmaḥ # AVś.11.6.2c; AVP.15.13.3c. |
 |
akṣaṇvantaḥ | karṇavantaḥ sakhāyaḥ # RV.10.71.7a; N.1.9a. |
 |
agnaye | svāhā somāya pavitravate varuṇāya dhanvantaraye manasā prājāpatyaṃ brahmaṇe 'gnaye sviṣṭakṛte # Svidh.1.3.7. |
 |
agniṃ | vasumantaṃ somaṃ rudravantam indraṃ marutvantaṃ varuṇam ādityavantaṃ yaja # Mś.5.1.10.6. |
 |
agniṃ | hotāraṃ manye dāsvantam # RV.1.127.1a; AVś.20.67.3a; SV.1.465a; 2.1163a; VS.15.47a; TS.4.4.4.8a; MS.2.13.8a: 158.2; KS.26.11a; 39.15a; Aś.8.1.2; śś.18.23.9, (10). Ps: agniṃ hotāraṃ manye KS.20.14; Vait.29.8; Mś.6.2.2.21; agniṃ hotāram śś.10.7.7; Kś.17.12.16; Svidh.2.3.2. Cf. BṛhD.4.4. |
 |
agniṃ | te vasuvantam (AVP. vasumantam) ṛchantu, ye māghāyavaḥ prācyā diśo 'bhidāsān # AVś.19.18.1; AVP.7.17.1. |
 |
aṅgirasvantā | uta viṣṇuvantā # RV.8.35.14a. |
 |
ajena | kṛṇvantaḥ śītam # AVś.18.2.22c. |
 |
ataḥ | pāhi stavamāna stuvantam # RV.1.147.5c. |
 |
atho | vayaṃ bhagavantaḥ syāma # RV.1.164.40b; Kś.25.1.19b; Apś.9.5.4b; N.11.44b. See adhā etc. |
 |
adharāñcaḥ | pra plavantām # AVP.3.3.7a. See te 'dharāñcaḥ etc. |
 |
adhā | vayaṃ bhagavantaḥ syāma # AVś.7.73.11b; 9.10.20b. See atho etc. |
 |
adhipatiṃ | mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TB.3.7.9.6; Apś.14.3.5. Cf. adhipatir asy adhipatiṃ mā etc. |
 |
adhi | yas tasthau keśavantā # RV.10.105.5a. |
 |
adhvana | skabhnīta (VS. skabhnuvantaḥ) # VS.9.13; TS.1.7.8.1. See adhvānaṃ skabhnuvanto. |
 |
anu | śvāntasya kasya cit pareyuḥ # RV.10.61.21b. |
 |
apa | dhvāntam ūrṇuhi pūrdhi cakṣuḥ # RV.10.73.11c; SV.1.319c; TB.2.5.8.3c; KS.9.19c; AB.3.19.14; KB.25.3; TA.4.42.3c; Tā.10.73c; Apś.6.22.1c; N.4.3c. |
 |
apūpaṃ | deva ghṛtavantam agne # RV.10.45.9b; VS.12.26b; TS.4.2.2.3b; MS.2.7.9b: 87.1; KS.16.9b; ApMB.2.11.28b; HG.2.14.4a. |
 |
abhi | pravanta samaneva yoṣāḥ # RV.4.58.8a; AVP.8.13.8a; VS.17.96a; KS.40.7a; Apś.17.18.1a; N.7.17a,20. P: abhi pravanta śś.10.12.15; 14.57.1,2. |
 |
abhiprepseva | jīvantam # AVP.15.15.8a. |
 |
abhiramantu | (JG. -ntāṃ) bhavantaḥ # JG.2.1; ViDh.73.26. See next. |
 |
abhi | śvāntaṃ mṛśate nāndye mude # RV.1.145.4c. |
 |
abhiṣekyā | bhaviṣyata (schol. bhaviṣyatha) samāpnuvantaḥ # Kś.20.2.17. |
 |
amāyuṃ | kṛṇvantaṃ saṃjñapayata # Apś.7.16.6. |
 |
arcayiṣyāmo | bhavantam # PG.1.3.4. |
 |
avobhir | indra stavanta svasāraḥ # RV.4.22.7b. |
 |
aśvaṃ | na tvā vāravantam # RV.1.27.1a; SV.1.17a; 2.984a; N.1.20. P: aśvaṃ na tvā śś.6.4.1; 14.56.6. |
 |
aśvāvantaṃ | rathinaṃ vīravantam # RV.10.47.5a; MS.4.14.8a: 227.13. |
 |
aśvinaṃ | sa putriṇaṃ vīravantam # RV.5.4.11c; TS.1.4.46.1c; KS.10.12c; ApMB.2.11.6c. |
 |
asunvantam | ayajamānam icha # AVP.5.27.6a; VS.12.62a; TS.4.2.5.4a; MS.2.7.12a: 90.15; KS.16.12a; śB.7.2.1.9; Mś.6.1.5.16. Ps: asunvantam ayajamānam Mś.11.2.9; --11.4.5; 11.7.1.7; asunvantam Kś.17.2.1. |
 |
astam | arvanta āśavaḥ # RV.5.6.1c; SV.1.425c; 2.1087c; VS.15.41c; MS.2.13.7c: 156.18; KS.39.14c. |
 |
asme | rayiṃ rāsi vīravantam # RV.2.11.13d. |
 |
asvaveśaṃ | yaṃ kṛṇavanta martāḥ # RV.7.37.7d. |
 |
ahastāso | hastavantaṃ sahante # RV.10.34.9b. |
 |
ā | devatātim ahvanta dasmāḥ # RV.4.6.9d. |
 |
āpaś | cid asmai pinvanta pṛthvīḥ # RV.7.34.3a. |
 |
āpo | na sṛṣṭā adhavanta nīcīḥ # RV.7.18.15b. |
 |
ā | yas te yoniṃ ghṛtavantam asvāḥ # RV.10.148.5c. |
 |
āyuṣkṛd | āyuṣpatnī svadhāvantau (KS. corruptly āyuṣ ṭad āyupatniḥ svadhāvaḥ) # AVś.5.9.8; KS.37.15. See under āyukṛd. |
 |
āyuṣkṛd | āyuṣmatī svadhāvantau # AVP.6.12.1. See under āyukṛd. |
 |
āyuṣmantaṃ | varcasvantam # AVP.6.9.6a; TB.2.4.7.1a. |
 |
āyuṣmantaṃ | māṃ tejasvantaṃ manuṣyeṣu kuru # MS.4.7.3: 96.11. See tejasvantaṃ mām. |
 |
āyuṣmantas | tvad varcasvanta ud geṣma # JB.1.84. |
 |
ā | yonim agnir ghṛtavantam asthāt # RV.3.5.7a. |
 |
ā | rudrāsa indravantaḥ sajoṣasaḥ # RV.5.57.1a; KB.20.4; 23.3; śB.13.5.1.12; N.11.15a. P: ā rudrāsaḥ śś.10.6.20; 11.6.8. Cf. BṛhD.5.47. |
 |
ichanti | devāḥ sunvantam # RV.8.2.18a; AVś.20.18.3a; SV.2.71a. |
 |
iḍāyās | pade ghṛtavantam āsadaḥ # RV.10.91.4b. |
 |
itthā | dhiyā yajñavantaḥ # RV.3.27.6b; MS.4.10.1b: 141.8; KS.40.14b; TB.3.6.1.3b. |
 |
itthā | dhīvantam adrivaḥ # RV.8.2.40a. |
 |
indraṃ | rudravantam ā vaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
 |
indraṃ | vājasya johuvanta sātau # RV.7.21.7d. |
 |
indraṃ | te marutvantam ṛchantu, ye māghāyava etasyā diśo 'bhidāsān # AVś.19.18.8; AVP.7.17.8. |
 |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
 |
indravantaḥ | pracarata # KA.2.57. See under om indravantaḥ. |
 |
indravanta | (AB. -taḥ) stuta (AB. studhvam) # AB.5.34.5 (bis),6; GB.2.2.14; Vait.17.4. See under om indravantaḥ. |
 |
indravantā | havir idaṃ juṣethām # śś.3.18.14d. See indravantau, and cf. indravanto havir. |
 |
indravanto | havir idaṃ juṣantām # TB.2.6.16.2d; Apś.8.15.17d. Cf. under indravantā. |
 |
indravantau | havir idaṃ juṣethām # TB.2.4.5.7d. See under indravantā. |
 |
indraḥ | stuvantaṃ stavitāram indraḥ # MS.4.14.7b: 225.5. |
 |
indrāya | tvā tejasvate tejasvantaṃ śrīṇāmi # TB.2.7.7.2; Apś.22.26.2. |
 |
indrāya | tvā payasvate payasvantaṃ śrīṇāmi # KS.36.15; TB.2.7.7.3. |
 |
indrāya | tvaujasvata ojasvantaṃ śrīṇāmi # KS.36.15; TB.2.7.7.2. |
 |
indrāya | śūṣaṃ harivantam arcata # RV.10.96.2d; AVś.20.30.2d. |
 |
indrāya | haviḥ kṛṇvantaḥ # TB.3.7.4.13c; Apś.1.6.7c. |
 |
imaṃ | stanam ūrjasvantaṃ (Mś.VārG.Apś.16.12.11a, madhumantaṃ) dhayāpām # VS.17.87a; TS.5.5.10.6a,7; KS.40.6a; Apś.16.12.11a; 17.23.10; Mś.6.2.6.20a; VārG.1.31a. P: imaṃ stanam KS.40.13; PG.1.16.20. |
 |
ugraś | ca dhuniś ca # TA.4.25.1; KA.3.154. See next, dhuniś ca, and dhvāntaś ca. |
 |
utāntarikṣe | patantaṃ yātudhānam # AVś.8.3.5c. See yad vāntari-. |
 |
utedānīṃ | bhagavantaḥ syāma # RV.7.41.4a; AVś.3.16.4a; AVP.4.31.4a; VS.34.37a; TB.2.8.9.8a; ApMB.1.14.4a (ApG.3.9.4). P: utedānīm PG.1.13 (crit. notes: see Speijer, Jātakarma, p. 19). |
 |
uttamena | pavinendrāya somaṃ suṣutaṃ madhumantaṃ payasvantaṃ vṛṣṭivanim # TS.1.4.1.1. See under indrāya tvā suṣuttamam. |
 |
uttamena | pavinorjasvantam # VS.6.30c; śB.3.9.4.5. |
 |
utpātāḥ | pārthivāntarikṣāt # AVś.19.9.7c. |
 |
upahavyaṃ | viṣūvantam # AVś.11.7.15a. |
 |
ubhau | sahasvantau bhūtvā # AVś.19.32.5c; AVP.11.12.5c. |
 |
uruṃ | no bhavantamaghavo marutvam # AVP.15.20.3b. |
 |
ūtī | devānāṃ vayam indravantaḥ # RV.1.136.7a. |
 |
ūrū | pādāv aṣṭhīvantau # AVś.11.8.14a. |
 |
ūrjasvantaḥ | payasvantaḥ # AVś.7.60.2b; AVP.3.26.2b; HG.1.29.1a. |
 |
ūrjā | me bhagavaḥ saha janiṣṭhāḥ (Mś. bhagavantaḥ sahājaniḍhvam) # MS.4.2.8: 30.4; Mś.9.5.6.5. |
 |
ūrṇāvantaṃ | prathamaḥ sīda yonim # RV.6.15.16b; TS.3.5.11.2b; MS.4.10.4b: 152.4; KS.15.12b; AB.1.28.26; Apś.7.6.7; 8.1.7; 17.15.4. P: ūrṇāvantam Mś.1.7.3.42; 5.2.8.5. |
 |
ṛjūyate | vṛjināni bruvantaḥ # RV.5.12.5d. |
 |
ṛtāya | citraṃ ghṛtavantam iṣyati # RV.1.34.10d. |
 |
ṛbhumantaṃ | vājavantaṃ tvā kave # RV.3.52.6c. |
 |
ṛbhumantā | vṛṣaṇā vājavantā # RV.8.35.15a. |
 |
ekāṣṭake | suprajasaḥ suvīrāḥ (HG.ApMB. suprajā vīravantaḥ) # AVś.3.10.5c; AVP.1.105.1c; SMB.2.2.13c; HG.2.14.4c; MG.2.8.4c; ApMB.2.20.34c. |
 |
etat | pūrtaṃ me atropajīvantām # JG.2.2b. |
 |
enaḥ | kṛṇvantam asura (MS. aruṇa) bhrīṇanti # RV.2.28.7b; MS.4.14.9b: 229.5. |
 |
enāṅgūṣeṇa | vayam indravantaḥ # RV.1.105.19a; KS.12.14a; N.5.11. P: enāṅgūṣeṇa KS.23.11. |
 |
enāṃ | mukhena vāyum indravantaḥ # MS.4.12.4a: 187.7. |
 |
oko | asya mūjavantaḥ # AVś.5.22.5a; AVP.12.1.7a. |
 |
ojasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ (MS. māṃ sahasvantaṃ) manuṣyeṣu kuru (Vait. āyuṣmantaṃ manuṣyeṣu kṛṇuhi) # TS.3.3.1.1; MS.4.7.3: 96.12; Aś.6.3.22; Vait.25.14. See next, ojasvy, and ojiṣṭho. |
 |
ojasvy | ahaṃ manuṣyeṣu bhūyāsam # śś.10.3.10. See under ojasvantaṃ mām. |
 |
ojiṣṭho | 'haṃ manuṣyeṣu bhūyāsam # VS.8.39; śB.4.5.4.12. See under ojasvantaṃ mām. |
 |
om | indravantaḥ pracarata # MS.4.9.2: 123.6; TA.4.4.1; Apś.15.6.2. See indravantaḥ pracarata, and indravanta stuta. |
 |
kad | u stuvanta ṛtayanta devatā # RV.8.3.14a; AVś.20.50.2a. |
 |
karat | payasvantaṃ goṣṭham # AVś.6.59.2c. |
 |
kavīmātariśvānā | puṣṭivantaṃ māsmiñ jane kurutam # KA.3.147. Cf. prec. |
 |
kāraṃ | na viśve ahvanta devāḥ # RV.5.29.8c. |
 |
kulāyinaṃ | ghṛtavantaṃ savitre # RV.6.15.16c; TS.3.5.11.2c; MS.4.10.4c: 152.5; KS.15.12c; AB.1.28.28. |
 |
ke | me maryakaṃ vi yavanta gobhiḥ # RV.5.2.5a. |
 |
kṣapo | jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ # RV.1.64.8c. |
 |
garbhaṃ | sravantam agadam akaḥ (Aś. akarma) # TB.3.7.3.6a (bis); Apś.9.4.1a; Aś.3.10.31a. See next. |
 |
gavyaṃ | cid ūrvam apidhānavantam # RV.5.29.12c. |
 |
girayas | te parvatā himavantaḥ # AVś.12.1.11a. |
 |
guhā | vanvanta uparāṃ abhi ṣyuḥ # RV.2.4.9b. |
 |
gṛhā | jīvanta upa vaḥ sadema # Kauś.89.12d. |
 |
ghṛtasya | dhārā madhumat pavante (AVś. pavantām) # RV.4.58.10d; AVś.7.82.1d; AVP.8.13.10d; VS.17.98d; KS.40.7d; Apś.17.18.1d. |
 |
catasro | diśaś catasro 'vāntaradiśā ahaś ca rātriś ca kṛṣiś ca vṛṣṭiś ca tviṣiś cāpatitiś (read cāpacitiś) cāpaś cauṣadhayaś cork ca sūnṛtā ca devānāṃ patnayaḥ # TA.3.9.2. Cf. ahaś ca rātriś. |
 |
jananta | uṣaso bhagam # RV.9.10.5b. See jinvanta etc. |
 |
jave | yābhir yūno arvantam āvatam # RV.1.112.21b. |
 |
jīvaṃ | devebhya uttaraṃ stṛṇāmi # AVś.18.4.51b. See devebhyo jīvanta. |
 |
jīvā | jīvantam upasaṃviśema # TB.3.1.1.7d. |
 |
jīvā | vo jīvanta iha santaḥ syāma # MS.1.10.3: 143.6; Aś.2.7.7; Mś.1.1.2.36. |
 |
jyog | jīvanta uttarām-uttarāṃ samām # TB.1.2.1.14c; Apś.5.8.8c. |
 |
jyog | jīvantaḥ prajayā sacemahi # RV.1.136.6f. |
 |
jyog | jīvantaḥ śaradaḥ purūcīḥ # AVś.18.2.29d. |
 |
jyog | jīvantas tava sakhye syāma # AVP.1.65.1d. |
 |
taṃ | sarasvantam avase huvema (AVś. havāmahe; KS. johavīmi) # RVKh.7.96.1d; AVś.7.40.1d; TS.3.1.11.3d (bis); MS.4.10.1d: 142.14; KS.19.14d (bis); Aś.3.8.1d; śś.6.11.8d. Cf. sarasvantam avase. |
 |
taṃ | hi śaśvanta (MS. -tā) īḍate # RV.5.14.3a; TS.4.3.13.8a; MS.4.10.1a: 143.9; KS.19.14a; śś.2.2.6. P: taṃ hi śaśvantaḥ MS.4.10.5: 155.8. |
 |
tac | chaṃ yor ā vṛṇīmahe # RVKh.10.191.5a; TS.2.6.10.2; śB.1.9.1.26; TB.3.5.11.1a; TA.1.9.7a; 3.1a (Introd.); Aś.1.10.1; AG.3.5.9; śG.4.5.9; Rvidh.4.24.6; N.4.21. See tañ śaṃ. Designated as śaṃyu and śaṃyoḥ KB.3.8,9; 5.2; śB.1.9.1.24; 4.4.3.3; 9.5.1.11; 11.2.1.5; 3.9; 6.9,10; 7.25,29; Aś.1.5.26; 10.1,9; 2.16.13; 19.2; 4.3.2; 6.11.8; śś.4.18.10; Kś.5.9.32; 7.5.22; Vait.9.14; 13.3; Apś.3.14.6; 10.21.13. Cf. also śaṃyor brūhi, and Pet. Lex. under śaṃyuvāka, śaṃyorvāka, śaṃyos, and śaṃyvanta. |
 |
taj | juṣasva kṛdhi mā devavantam # RV.6.47.10d. |
 |
taṃ | tvā daṃpatī jīvantau jīvaputrau # AVś.12.3.35c. |
 |
taṃ | tvā havanta martyāḥ # RV.10.118.5c. |
 |
tapo | 'vāntaradīkṣāyām # KS.34.14. |
 |
taptaṃ | gharmam omyāvantam atraye # RV.1.112.7b. |
 |
tam | arvantaṃ na sānasim # RV.4.15.6a; 8.102.12a. |
 |
tasya | te deva someṣṭayajuṣa stutastomasya śastokthasya harivantaṃ grahaṃ gṛhṇāmi # TS.1.4.28.1. See stutastomasya. |
 |
tāṃ | śaśvantā upayanti vājāḥ # MS.2.10.6c: 139.6. See tvāṃ etc. |
 |
tā | śaśvantā viṣūcīnā viyantā # RV.1.164.38c; AVś.9.10.16c; ā.2.1.8.13; N.14.23c. |
 |
tāsāṃ | tvā jarasa ādadhāmi # TB.2.5.6.2c; HG.2.4.1c; ApMB.2.12.8c. See tāsu tvāntar, and tāsv etaṃ jarasa. |
 |
tāsu | tvāntar jarasy ā dadhāmi # AVś.2.10.5a. See under tāsāṃ tvā jarasa. |
 |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
 |
tā | hi śaśvanta īḍate # RV.7.94.5a; SV.2.151a; KB.25.15. P: tā hi śaśvantaḥ śś.12.1.5. |
 |
tubhyaṃ | pavanta indavaḥ sutāsaḥ # RV.6.41.1b; TB.2.4.3.12b. |
 |
tṛptā | bhavantaḥ # ViDh.73.25. See tṛptāḥ stha, and tṛpyantu bhavantaḥ. |
 |
tṛptāḥ | stha (Mś.11.9.2.9, stha iti !) # Mś.11.9.2.9; 11.9.3.19,20; YDh.1.240; Karmap.1.3.10. See under tṛptā bhavantaḥ. |
 |
tṛpyantu | bhavantaḥ # ApMB.2.20.21 (ApG.8.21.9). See under tṛptā bhavantaḥ. |
 |
tejasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TS.3.3.1.1. See āyuṣmantaṃ māṃ. |
 |
te | te cakṣuḥ suvantām # TS.1.8.14.1. |
 |
te | te prāṇaṃ suvantām # TS.1.8.14.1; TB.1.7.8.3. |
 |
te | te vācaṃ suvantām # TS.1.8.14.1; TB.1.7.8.3. |
 |
te | te śrotraṃ suvantām # TS.1.8.14.1. |
 |
te | te santu svadhāvantaḥ # AVś.18.3.68c; 4.25c,42c. |
 |
te | 'dharāñcaḥ pra plavantām # AVś.3.6.7a; 9.2.12a. P: te 'dharāñcaḥ Kauś.48.6. See adharāñcaḥ etc. |
 |
tena | vayaṃ bhagavantaḥ syāma # RV.7.41.5b; AVP.4.31.5b; VS.34.38b; TB.2.5.5.1b; 8.9.9b; ApMB.1.14.5b. See tenā etc. |
 |
tenā | vayaṃ bhagavantaḥ syāma # AVś.3.16.5b. See tena etc. |
 |
te | no arvantaḥ suhavā bhavantu # TB.2.6.16.1c. See te no viprāsaḥ. |
 |
te | no viprāsaḥ suhavā bhavantu (MS. mṛḍantu) # VS.19.61c; MS.4.10.6c: 147.9. See te no arvantaḥ. |
 |
te | budhniyaṃ pariṣadyaṃ stuvantaḥ # TB.3.1.2.9c. |
 |
te | vājo vibhvāṃ ṛbhur indravantaḥ # RV.4.33.3c. |
 |
te | śukrāsaḥ śucayo raśmivantaḥ # TB.2.8.2.1a. |
 |
triṇavau | te agne aṣṭhīvantau tābhyāṃ mābhi pāhi # KS.39.2. |
 |
triṇavau | te agne aṣṭhīvantau tau me agne aṣṭhīvantau # KS.39.2; Apś.16.33.5. |
 |
tvaṣṭāraṃ | rūpāṇi vikurvantaṃ vipaścim # TA.3.11.2b. |
 |
tvāṃ | vardhanti marutaḥ svarkāḥ # MS.2.5.10b: 61.20. See tvāṃ havanta. |
 |
tvāṃ | śaśvanta upa yanti vājāḥ # RV.7.1.3c; SV.2.725c; VS.17.76c; TS.4.6.5.4c; KS.18.4c; 35.1c; 39.15c. See tāṃ etc. |
 |
tvāṃ | havanta marutaḥ svarkāḥ # TS.3.3.9.2b. See tvāṃ vardhanti marutaḥ. |
 |
tvām | indraṃ tvāṃ sarasvantam āhuḥ # AVś.9.4.9b. |
 |
divaṃ | stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhava # Apś.14.33.2. |
 |
dīrghaṃ | jīvantaṃ śatāyuṣam # VārG.16.10b. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indravantaṃ tvā sādayāmi # KS.40.6. |
 |
devebhyo | jīvanta uttaraṃ bharema # TA.6.7.2b. See jīvaṃ devebhya. |
 |
dyaur | na vārebhiḥ kṛṇavanta svaiḥ # RV.10.74.2d. |
 |
dhānāvantaṃ | karambhiṇam # RV.3.52.1a; 8.91.2d; AVP.4.26.2d; SV.1.210a; VS.20.29a; JB.1.220d; Aś.5.4.2; GG.3.3.6; Svidh.3.3.5. P: dhānāvantam śś.7.1.2; PG.2.14.7; JG.1.14. |
 |
dhā | ratnavantam amṛteṣu jāgṛvim # RV.3.28.5d. |
 |
dhuniś | ca dhvāntaś ca # TA.4.24.1. See under ugraś ca. |
 |
dhūrva | dhūrvantam # VS.1.8; KS.1.4; 2.7; 31.3; śB.1.1.2.10. P: dhūrva ViDh.65.10. See dhvara. |
 |
dhvanaś | ca dhvanayaṃś ca # TA.4.24.1. Cf. under dhvāntaś. |
 |
dhvāntaṃ | vātāgram anusaṃcarantau (PB. abhisaṃ-) # TS.1.7.7.2b; PB.1.7.5b; TB.2.7.16.1b; PG.3.14.6b; ApMB.2.21.17b. See dhvāntā vātā. |
 |
dhvāntā | vātā agnim (VārG. agram; Mś. text vātāgnim, read vātā agnim) abhi ye (Mś. omits ye) saṃ caranti (VārG. saṃpatanti) # Mś.7.1.2.30b; MG.1.13.4b; VārG.15.1b See dhvāntaṃ vātāgram. |
 |
nakī | revantaṃ sakhyāya vindase # RV.8.21.14a; AVś.20.114.2a; SV.2.740a. |
 |
namo | bhuvantaye vārivaskṛtāya # VS.16.19; TS.4.5.2.2; MS.2.9.3: 122.15; KS.17.12. |
 |
namo | 'vāntarāyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
 |
nānā | havanta ūtaye # RV.8.1.3b; 15.12b; 68.5c; AVś.20.85.3b. |
 |
ni | tvā vasiṣṭhā ahvanta vājinam # RV.10.122.8a. |
 |
nir | ahataṃ duchunā indravantā # RV.1.116.21c. |
 |
nū | no rayim upa māsva nṛvantam # RV.9.93.5a. |
 |
nū | ṣṭhiraṃ maruto vīravantam # RV.1.64.15a; Aś.3.7.12. |
 |
nṛvat | parijman nonuvanta vātāḥ # RV.4.22.4d. |
 |
ny | atraye mahiṣvantaṃ yuyotam # RV.7.68.5b. |
 |
pacantaṃ | ca stuvantaṃ ca praṇeṣat # RV.2.20.3d. |
 |
payo | mahyaṃ payasvantaḥ # AVP.2.76.2a. |
 |
parā | kramadhvaṃ maha ā suvanta # AVP.15.12.8b. |
 |
pare | 'vare 'mṛtāso bhavantaḥ # TB.2.6.16.2c; Apś.8.15.17c. |
 |
pavatām | āntarikṣyā # RV.9.36.5c. Cf. pavantām etc. |
 |
pavitravantaḥ | pari vācam (TA. vājam) āsate # RV.9.73.3a; TA.1.11.1a; N.12.32a. P: pavitravantaḥ VHDh.8.67. |
 |
pitarāmātarā | śrotravantaṃ māsmiñ jane kurutam # KA.3.148. |
 |
punaḥ | kṛṇvantaḥ pitaro yuvānaḥ # MS.2.12.4c: 148.7. See prec. and next. |
 |
punaḥ | kṛṇvānā (KS. kṛṇvantā) pitarā yuvānā # VS.15.53c; KS.18.18c; śB.8.6.3.22. See prec. two. |
 |
puraetrā | vīravantaḥ # AB.7.18.6a; śś.15.27a. |
 |
puroḍāśaṃ | ghṛtavantaṃ juṣantām # TB.2.8.2.2d. |
 |
pṛtanāsu | pravantave # RV.1.131.5e; AVś.20.75.3e. |
 |
pṛthiviṣadaṃ | (MS. pṛthivī-; VS. -sadaṃ) tvāntarikṣasadaṃ (VS. adds divisadaṃ devasadaṃ) nākasadam (TSṃS.KS. add indrāya juṣṭaṃ gṛhṇāmi) # VS.9.2; TS.1.7.12.1; MS.1.11.4: 165.10; KS.14.3; śB.5.1.2.6; TB.1.3.9.2. |
 |
prajāpatiṃ | te prajananavantam ṛchantu, ye māghāyavo dhruvāyā diśo 'bhidāsān # AVś.19.18.9; AVP.7.17.9. |
 |
prajāyai | manum asuvanta devāḥ # AVP.14.2.4c. |
 |
pra | dhenava udapruto navanta # RV.7.41.1c. |
 |
pra | parvatā anavanta pra gāvaḥ # RV.8.96.5c. |
 |
prapunvanta | upa spṛśata prapunvadbhya svāhā # ApMB.2.18.38 (ApG.7.20.5). See prayunvanta. |
 |
pra | pūrava stavanta enā yajñaiḥ # RV.6.20.10b. |
 |
pra | bravāma vayam indra stuvantaḥ # RV.4.20.10d; TS.1.7.13.3d. |
 |
prayunvanta | upaspṛśata prayunvadbhyaḥ svāhā # HG.2.9.2. See prapunvanta. |
 |
praṣṭiṃ | dhāvantaṃ haryoḥ # AVś.20.128.15a; śś.12.16.1.2a. |
 |
prasīdantu | bhavantaḥ # JG.1.6. |
 |
pra | suṣṭuti stanayantaṃ ruvantam # RV.5.42.14a. Cf. BṛhD.5.38. |
 |
prāṇāpānau | ta upāṃśvantaryāmau pātām # MS.4.8.7: 115.8; Mś.3.8.3. See upāṃśvantaryāmau. |
 |
prāyaścittair | bhaiṣajaiḥ (!) saṃstavantaḥ # GB.1.5.24a. |
 |
premaṃ | sunvantaṃ yajamānam avatām # śś.8.19.1; ... avatu śś.8.16.1; ... avantu śś.8.20.1. |
 |
phalam | abhyapaptat tad u vāyur eva # ApMB.2.22.11b. See yady antarikṣāt, and yad vāntarikṣāt. |
 |
babhrukān | avāntaradiśābhyaḥ # VS.24.26; MS.3.14.7: 173.12. |
 |
barhiṣado | vacanāvanta ūdhabhiḥ # RV.9.68.1c; SV.1.563c. |
 |
bṛhantaṃ | mām akarad vīravantam # TB.3.7.10.1c; Apś.14.31.3c. |
 |
bṛhan | navanta vṛjanā # RV.10.176.1b. |
 |
bṛhaspatiṃ | te viśvadevavantam ṛchantu, ye māghāyava ūrdhvāyā diśo 'bhidāsān # AVś.19.18.10; AVP.7.17.10. |
 |
bṛhaspatisutasya | ta (MS. tā; omitted in KS., with hiatus between -sutasya and inda) indo (KSṃS. inda) indriyāvataḥ patnīvantaṃ (KS. -vato) grahaṃ gṛhṇāmi (KS. graham ṛdhyāsam; MS. grahaṃ rādhyāsam) # TS.1.4.27.1; MS.1.3.29: 40.3; KS.4.11. Ps: bṛhaspatisutasya tā inda indriyāvataḥ MS.4.7.4: 97.10; bṛhaspatisutasya ta indriyāva (iti !) TS.6.5.8.3; KS.28.8; bṛhaspatiprasutasya te Apś.13.14.7; bṛhaspatisutasya te Mś.2.5.2.10. See next. |
 |
bṛhaspate | 'numatyoṃ bhūr janad indravantaḥ # Vait.17.4. |
 |
bṛhaspate | suprajā vīravantaḥ # RV.4.50.6c; AVś.20.88.6c; TS.1.8.22.2c; MS.4.11.2c: 166.10; KS.17.18c; AB.4.11.3. |
 |
brahma | kṛṇvantaḥ parivatsarīṇam # RV.7.103.8b. |
 |
brahmā | sunvantam ichati # RV.9.112.1d. |
 |
bhaga | pra nṛbhir nṛvantaḥ syāma # RV.7.41.3d; AVś.3.16.3d; AVP.4.31.3d; VS.34.36d; TB.2.5.5.2d; 8.9.8d; ApMB.1.14.3d. |
 |
bhagenādya | bhagavantaḥ syāma # AVP.1.51.2d. |
 |
bhavema | dyāvāpṛthivī bhavantaḥ # RV.7.52.1d; KS.11.12d. |
 |
bhūri | cyavanta vastave # RV.1.48.2b. |
 |
bhūr | indravantaḥ savitṛprasūtāḥ # Aś.5.2.12. |
 |
bhūr | bhuvaḥ svar indravantaḥ savitṛprasūtāḥ # Aś.5.2.13. |
 |
bhedaṃ | vanvanta pra sudāsam āvatam # RV.7.83.4b. |
 |
bhrājasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ (MS. māṃ varcasvantaṃ) manuṣyeṣu kuru # TS.3.3.1.2; MS.4.7.3: 96.13. See next, and bhrājiṣṭho. |
 |
bhrājiṣṭho | 'haṃ manuṣyeṣu bhūyāsam # VS.8.40; śB.4.5.4.12. See under bhrājasvāntaṃ. |
 |
madhuntamānāṃ | (VSK. madhvanta-) tvā patmann ādhūnomi # VS.8.48; VSK.8.22.2; śB.11.5.9.8. Cf. madughānāṃ. |
 |
madhumantaṃ | payasvantam # VS.6.30d; MS.1.3.3b: 30.14; 4.5.4b: 68.12; KS.3.10b; śB.3.9.4.3. |
 |
madhoḥ | pavanta ūrmayaḥ # SV.2.485b. See madhvaḥ etc. |
 |
madhvaḥ | pavanta ūrmayaḥ # RV.9.7.8b. See madhoḥ etc. |
 |
madhvaḥ | pāta ratnadhā indravantaḥ # RV.4.34.6d. |
 |
marutvantaṃ | vṛṣabhaṃ vāvṛdhānam # RV.3.47.5a; 6.19.11a; VS.7.36a; TS.1.4.17.1a; MS.1.3.21a: 37.13; KS.4.8a; śB.4.3.3.14a; TB.2.8.3.4a. P: marutvantam Kś.10.3.6; Apś.13.2.4. |
 |
martaṃ | yuvanta rāyaḥ # RV.8.71.4b. |
 |
mahām | āhāvam abhi saṃ navanta # RV.6.7.2b; SV.2.492b. |
 |
maho | vājināv arvantā sacāsanam # RV.8.25.24c. |
 |
maho | vā viṣṇa (AVś. maho viṣṇa) uror antarikṣāt (TS. viṣṇav uta vāntarikṣāt) # AVś.7.26.8b; VS.5.19b; TS.1.2.13.2b; KS.2.10b; śB.3.5.3.22b. P: maho vā viṣṇo Apś.11.7.7. See uror vā etc. |
 |
mitrāvaruṇavantā | uta dharmavantā # RV.8.35.13a. |
 |
muniṃ | bhavantaṃ pari yāni vāvṛtū # AVP.5.17.2a. |
 |
mṛtyur | vivasvantaṃ vaste # śB.10.5.2.4c. |
 |
medhā | vanā na kṛṇavanta ūrdhvā # RV.1.88.3b. |
 |
ya | īṃ ciketa guhā bhavantam # RV.1.67.7a. |
 |
ya | etāvantaś ca (MS.KS. -to vā) bhūyāṃsaś ca (MS.KS. -so vā) # VS.16.63a; TS.4.5.11.2a; MS.2.9.9a: 129.7; KS.17.16a. P: ya etāvantaḥ Mś.11.7.1.5; BṛhPDh.9.120. |
 |
yaṃ | sīm anu pravateva dravantam # RV.4.38.3a. |
 |
yaṃ | havanta iṣumantaṃ (AVP. -vantaṃ) gaviṣṭau # AVś.4.24.5b; AVP.4.39.5b. |
 |
yat | tvā sunvanta īmahe # RV.8.13.5b. |
 |
yad | vāṃ havanta ubhaye adha spṛdhi # RV.7.82.9c. |
 |
yaṃ | bāṇavantaṃ sudihaṃ saṃbharanti # AVP.5.36.6a. |
 |
yayendra | tanvāntarikṣaṃ vyāpitha # AVś.17.1.13d. |
 |
yaśaskaraṃ | balavantaṃ prabhutvam # RVKh.7.55.9a. |
 |
yaśasvanto | yaśaskṛtam (KS. yaśasvinam) # TS.1.5.5.4d; KS.6.9d. See sahasvantaḥ. |
 |
yasmai | lokā ghṛtavantaḥ kṣaranti # AVś.4.35.5b. |
 |
yasyeme | himavanto mahitvā # RV.10.121.4a; VS.25.12a; TS.4.1.8.4a. P: yasyeme himavantaḥ śG.1.9.6. See under prec. |
 |
yaḥ | sunvantam avati yaḥ pacantam # RV.2.12.14a; AVś.20.34.15a; AVP.12.15.5a. |
 |
yāni | cāntaḥ parīṇahi # AVP.6.21.1b. See yāni vāntaḥ. |
 |
yā | nu svasārā kṛṇavanta yonau # RV.1.178.2b. |
 |
yā | śaśvantam ācakhādāvasaṃ paṇim # RV.6.61.1c; MS.4.14.7c: 226.5; KS.4.16c. |
 |
yunajmi | ta uttarāvantam indram # AVś.4.22.5a; AVP.3.21.5a; TB.2.4.7.8a. |
 |
yuvāṃ | havanta ubhayāsa ājiṣu # RV.7.83.6a. |
 |
yūyam | arvantaṃ bharatāya vājam # RV.5.54.14c. |