vallabha
kapitthaḥ, dadhitthaḥ, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ, dantaśaṭhaḥ, kagitthaḥ, maṅgalyaḥ, nīlamallikā, grāhīphalaḥ, cīrapākī, granthiphalaḥ, kucaphalaḥ, kapīṣṭaḥ, gandhaphalaḥ, dantaphalaḥ, karabhavallabha ḥ, kāṭhinyaphalaḥ.
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni tiktāni kaṭuni ca santi।
asmin vane kapitthasya ādhikyaṃ vartate।
vallabha
airāvataḥ, śvetahastī, abhramātaṅgaḥ, airāvaṇaḥ, abhramuvallabha ḥ, caturdantaḥ, mallanāgaḥ, indrakuñjaraḥ, hastimallaḥ, sadādānaḥ, sudāmā, śvetakuñjaraḥ, gajāgraṇīḥ, nāgamallaḥ
indrasya gajaḥ yaḥ pūrvadiśaḥ diggajaḥ asti।
samudramanthanāt airāvataḥ api prāptaḥ।
vallabha
jyotsnā, candrikā, kaumudī, cāndrī, kāmavallabhā, cāndrātapaḥ, candrakāntā, śītā, amṛtataraṅgiṇī, mālatī
candrasya prakāśaḥ।
yadā ahaṃ gṛhāt nirgataḥ tadā nirabhre ākāśe kaumudī āsīt।
vallabha
gururatnam, pītamaṇiḥ, pītasphaṭikam, pītāśmaḥ, puṣparāgaḥ, mañjumaṇiḥ, vācaspativallabha ḥ, somālakaḥ
mūlyavat pītaratnam।
tasya aṅguliḥ gururatnena śobhate।
vallabha
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabha ḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
vallabha
abhikaḥ, abhīkaḥ, kāntaḥ, dayitaḥ, priyaḥ, vallabha ḥ, ramaṇaḥ, ramakaḥ, lamakaḥ, ramaḥ, varayitā, abhīṣṭaḥ, iṣṭaḥ
anuraktaḥ puruṣaḥ।
mītā abhikena saha palāyitā।
vallabha
āmram, cūtam, sahakāram, kāmaśaram, kāmavallabha m, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ
phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam।
rāmāya āmraḥ rocate।
vallabha
āmraḥ, āmravṛkṣaḥ, cūtaḥ, sahakāraḥ, kāmaśaraḥ, kāmavallabha ḥ, kāmāṅgaḥ, kīrevṛḥ, mādhavadrumaḥ, bhṛṅgāmīṣṭaḥ, sīdhurasaḥ, madhūlī, kokilotsavaḥ, vasantadūtaḥ, amraphalaḥ, modākhyaḥ, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥ, kokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ
phalavṛkṣaviśeṣaḥ- dīrghajīvī pādapaḥ yasya pītavarṇīyaṃ phalam atīva madhuram।
āmravṛkṣe śukāḥ nivasanti।
vallabha
kāntā, dayitā, priyatamā, priyasahacarī, ramā, vallabhā
sā strī yasyām anurāgaḥ asti।
rādhā kṛṣṇasya kāntā āsīt।
vallabha
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
vallabha
kumudam, kairavam, jātyutpalam, puṃnāgam, puṇḍarīkam, puṇḍraḥ, śambhuvallabha m, śāradam, śucikarṇikam, candrabandhuḥ, śaśikāntaḥ, śaśiprabhaḥ
śvetakamalasya kṣupaḥ।
eṣa taḍāgaḥ kumudaiḥ āpūrṇaḥ।
vallabha
kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā
phalaviśeṣaḥ tat phalam yad gurutaram madhuram tathā ca puṣṭam।
saḥ kadalīm atti।
vallabha
kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā
vṛkṣaviśeṣaḥ-saḥ vṛkṣaḥ yasya parṇāni dīrghāṇi tathā ca phalaṃ gurutaraṃ madhuraṃ puṣṭam asti।
tasya prāṅgaṇe kadalī asti।
vallabha
tulasī, subhagā, tīvrā, pāvanī, viṣṇuvallabhā, surejyā, surasā, kāyasthā, suradundubhiḥ, surabhiḥ, bahupatrī, mañjarī, haripriyā, apetarākṣasī, śyāmā, gaurī, tridaśamañjarī, bhūtaghnī, bhūtapatrī, vaiṣṇavī, puṇyā, mādhavī, amṛtā, patrapuṣpā, vṛndā, maruvakaḥ, samīraṇaḥ, prasthapuṣpaḥ, phaṇijhakaḥ, parṇāsaḥ, jambhīraḥ, kaṭhiñjaraḥ, kuṭherakaḥ, arjjakaḥ, kulasaurabham, lakṣmī
vṛkṣaviśeṣaḥ yaḥ pavitraḥ asti tathā ca yasya parṇāni gandhayuktāni santi।
tulasyāḥ parṇāni oṣadhirūpeṇa upayujyante।
vallabha
madyam, surā, madirā, vāruṇī, halipriyā, hālā, pariśrut, varuṇātmajā, gandhottamā, prasannā, irā, kādambarī, pariśrutā, kaśyam, mānikā, kapiśī, gandhamādanī, mādhavī, kattoyam, madaḥ, kāpiśāyanam, mattā, sītā, capalā, kāminī, priyā, madagandhā, mādhvīkam, madhu, sandhānam, āsavaḥ, amṛtā, vīrā, medhāvī, madanī, supratibhā, manojñā, vidhātā, modinī, halī, guṇāriṣṭam, sarakaḥ, madhūlikā, madotkaṭā, mahānandā, sīdhuḥ, maireyam, balavallabhā, kāraṇam, tatvam, madiṣṭhā, pariplutā, kalpam, svādurasā, śūṇḍā, hārahūram, mārddīkam, madanā, devasṛṣṭā, kāpiśam, abdhijā
mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante।
saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।
vallabha
dāḍimaḥ, kalkaphalaḥ, kucaphalaḥ, parvaruh, piṇḍapuṣyaḥ, piṇḍīraḥ, phalakhaṇḍavaḥ, phalaṣāḍavaḥ, maṇibījaḥ, madhubījaḥ, mukhavallabha ḥ, raktapuṣpaḥ, raktabījaḥ, valkaphalaḥ, śukavallabha ḥ, śukādanaḥ, satphalaḥ, sunīlaḥ, suphalaḥ, hiṇḍīraḥ
vṛkṣaviśeṣaḥ।
mālī udyāne dāḍimaṃ ropayati।
vallabha
tvaksāraḥ, kāmavallabha ḥ, tanutvac, tanukaḥ, tvac, tvacaḥ, vanapriyaḥ
vṛkṣaprakāraḥ yasya sugandhitā tvak vyañjane upayujyate।
keralaprānte tvaksārasya kṛṣiḥ kriyate।
vallabha
priya, vallabha
atīva snehena lālitaḥ।
manoharasya priyaḥ putraḥ adhyayane paṭuḥ।
vallabha
cocam, cocakam, mukhaśodhanam, rāmavallabha m
kāmavallabhasya sugandhitvak yā auṣadharūpeṇa upaskararūpeṇa ca upayujyate।
mātā upaskarayukte odane cocasya yojanaṃ vismṛtavatī।
vallabha
śrīrāmaḥ, rāmacandraḥ, śrīrāmacandraḥ, rāghavaḥ, raghuvīraḥ, raghupatiḥ, raghunāthaḥ, raghunandanaḥ, raghuvaraḥ, rāghavendraḥ, jānakīnāthaḥ, jānakīvallabha ḥ, rāghavendraḥ, rāvaṇāriḥ, sītāpatiḥ, raghuvaṃśatilakaḥ, raghuvaṃśamaṇiḥ, raghunāyakaḥ, jānakīramaṇaḥ
raghukulotpannasya rājñaḥ daśarathasya putraḥ yaḥ bhagavataḥ viṣṇoḥ avatāraḥ iti manyante।
pratyekaḥ hindudharmīyaḥ janaḥ śrīrāmaṃ pūjayati।
vallabha
arkapriyā, arkavallabhā, varā, raktajapā, raktapiṇḍakaḥ, raktapuṣpī, hemapuṣpikā, prātikā, tāmravarṇā, vikrāntā
madhyamākārakaḥ vṛkṣaḥyasya puṣpāṇi raktāni santi।
mālī upavane arkapriyā ropayati।
vallabha
chāyā, saṃjñā, mārtaṇḍavallabhā, śaniprasūḥ, saurī, dyumayī, sūryāṇī, mandajananī
sūryasya patnī।
śanidevaḥ sūryasya chāyāyāḥ ca putraḥ।
vallabha
puṇḍarīkam, sitāmbhojam, śatapatram, mahāpadmam, sitāmbujam, śvetapadmam, śvetavārijam, sitābjam, harinetram, śaratpadmam, śāradam, śambhuvallabha m
śvetavarṇayuktaṃ padmam।
gītayā bhagavataḥ mūrtaye puṇḍarīkam arpitam।
vallabha
veṣṭakaḥ, vidārī, śālaparṇī, bhūmikuṣmāṇḍaḥ, kṣīraśuklā, ikṣugandhā, kroṣṭrī, vidārikā, svādukandā, sitā, śuklā, śṛgālikā, vṛṣyakandā, viḍālī, vṛṣyavallikā, bhūkuṣmāṇḍī, svādulatā, gajeṣṭā, vārivallabhā, gandhaphalā
ekā latā yasmin kuṣmāṇḍavat phalaṃ bhavati।
kuṭīrasya upari veṣṭakaḥ prasarati।
vallabha
dhārākadambaḥ, prāvṛṣyaḥ, pulakī, pulakiḥ, bhṛṅgavallabha ḥ, meghāsaḥ, priyakaḥ, nīpaḥ, prāvṛṣeṇyaḥ, kalambakaḥ, dhārākaṭmbakaḥ, meghāgamapriyaḥ, bhramarapriyaḥ, śiśupālakaḥ
kadambavṛkṣaprabhedaḥ।
rameśaḥ utplutya utplutya dhārākadambasya patrāṇi chettuṃ prayatate।
vallabha
punnāgaḥ, puruṣaḥ, tuṅgaḥ, keśaraḥ, devavallabha ḥ, kumbhīkaḥ, raktakeśaraḥ, punnāmā, pāṭaladrumaḥ, raktapuṣpaḥ, raktareṇuḥ, aruṇaḥ
vṛkṣaviśeṣaḥ।
punnāgasya praśākhāśīrṣeṣu raktapuṣpagucchāḥ bhavanti।
vallabha
bandhūkaḥ, bandhujīvakaḥ, raktakaḥ, bandhūjīvakaḥ, bandhukaḥ, bandhuḥ, bandhulaḥ, bandhujīvaḥ, bandhūliḥ, bandhuraḥ, raktaḥ, mādhyāhnikaḥ, oṣṭhapuṣpaḥ, arkavallabha ḥ, madhyandinaḥ, raktapuṣpaḥ, rāgapuṣpaḥ, haripriyaḥ
kṣupakaviśeṣaḥ।
bandhūkasya śuklavarṇīyaṃ sugandhitaṃ puṣpaṃ bhavati।
vallabha
sārasaḥ, gonardaḥ, gṛhasārasaḥ, kāmivallabha ḥ, kāmī, nīlakaṇṭhaḥ, puṣkaraḥ, puṣkarākhyaḥ, puṣkarāhvaḥ, puṣkarāhvayaḥ, rasikaḥ, lakṣaṇaḥ, maithunī, lakṣmaṇaḥ, śyenākhyaḥ
bādāmasya varṇasya ekaḥ bakaḥ।
sārasasya cañcuḥ kṛśaḥ dṛḍhaḥ ca bhavati।
vallabha
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabha ḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
vallabha
mucukundaḥ, chatravṛkṣaḥ, citrakaḥ, prativiṣṇukaḥ, bahuputraḥ, sudalaḥ, parivallabha ḥ, supuṣpaḥ, arghyārhaḥ, lakṣaṇakaḥ, raktaprasavaḥ
vṛkṣaviśeṣaḥ।
mucukundasya valkalaḥ puṣpāṇi ca bheṣajarūpeṇa upayujyante।
vallabha
saradāravallabha bhāīpaṭelamahodayaḥ
bhāratadeśasya svātantryasaṅgrāmasya senānīḥ yaḥ svatantrasya bhāratadeśasya prathamaḥ gṛhamantrī tathā ca upapradhānamantrī āsīt।
saradāravallabhabhāīpaṭelamahodayasya janma gujarātarājyasya naḍiyādanagare abhavat।
vallabha
śaktivallabha ḥ
ekaḥ lekhakaḥ ।
śaktivallabhasya ullekhaḥ vivaraṇapustikāyām asti
vallabha
mārtaṇḍavallabhā
ekā ṭīkā ।
mārtaṇḍavallabhāyāḥ ullekhaḥ kośe vartate
vallabha
arkakāntā, ādityakāntā, ādityatejas, ādityaparṇikā, ādityaparṇinī, bhāskareṣṭā, ravīṣṭā, varadā, saptanāmā, satyanāman, sutejā, surasambhavā, sūryāvartā, suvarcalā, sūryalatā, ādityaparṇin, saura, sauri, mārtaṇḍavallabhā
ekaḥ kṣupaḥ ।
arkakāntāyāḥ ullekhaḥ kośe vartate
vallabha
kevikā, kavikā, kevī, bhṛṅgāriḥ, bhṛṅgamārī, nṛpavallabhā, mahāgandhā, rājakanyā, alivāhinī
ekaṃ puṣpam,asya guṇāḥ madhuratvaṃ,śītatvaṃ,dāhapittaśramavātaśleṣmarogapittacharddivināśitvaṃ ca ।
kevikāyāḥ varṇanaṃ kośe vartate
vallabha
śrīvallabha ḥ
lekhakanāmaviśeṣaḥ ।
śrīvallabhaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ koṣe asti
vallabha
vallabhā
ekaḥ kṣupaḥ ।
vallabhāyāḥ ullekhaḥ kośe vartate
vallabha
kevikā, kavikā, kevī, bhṛṅgāriḥ, bhṛṅgamārī, nṛpavallabhā, mahāgandhā, rājakanyā, alivāhinī
ekaṃ puṣpam, asya guṇāḥ madhuratvaṃ, śītatvaṃ, dāhapittaśramavātaśleṣmarogapittacharddivināśitvaṃ ca ।
kevikāyāḥ varṇanaṃ kośe vartate
vallabha
pulakeṣivallabha ḥ
ekaḥ nṛpajanaḥ ।
pulakeśivallabhasya ullekhaḥ koṣe asti
vallabha
puṇyavallabha ḥ
ekaḥ puruṣaḥ ।
puṇyavallabhasya ullekhaḥ koṣe asti
vallabha
kalabhavallabha ḥ
ekaḥ vṛkṣaḥ ।
kalabhavallabhasya ullekhaḥ koṣe asti
vallabha
nirhakakavivallabha ḥ
śabdāvaleḥ racanākāraḥ ।
nirhakakavivallabhasya ullekhaḥ vivaraṇapustikāyām asti
vallabha
vṛtivallabha ḥ
ekaṃ nāṭakam ।
vṛtivallabhasya ullekhaḥ koṣe asti
vallabha
jagannāthavallabha nāṭakam
ekaṃ nāṭakam ।
jagannāthavallabhanāṭakasya ullekhaḥ koṣe asti
vallabha
dhanapriyā, kākajambūḥ, kākaphalā, kākavallabhā, nādeyī, bhṛṅgeṣṭā, kākanīlā
ekaḥ kṣupaḥ yasya guṇāḥ kaṣāyatvam amlatvañca pāke madhuratvaṃ ca vartante yaśca dāhaśramātisāranāśitvañca asti ।
dhanapriyāyāḥ ullekhaḥ rājanirghaṇṭe asti