 |
ā | vājaṃ vājy akramīt RV.9.64.29b; SV.2.5b; Lś.7.12.13b. |
 |
ā | vājaṃ darṣi sātaye RV.5.39.3d; SV.2.524d; JB.3.203d. |
 |
ā | vājā yātopa na ṛbhukṣāḥ RV.4.34.5a. |
 |
ā | vājeṣu madhyameṣu RV.1.27.5b; SV.2.849b. |
 |
ā | vājair upa no gamat RV.8.102.9c; SV.2.298c; TB.2.5.8.2c. |
 |
ā | vajraṃ bāhvor harim RV.3.44.4d. |
 |
abhi | vājaṃ saptir iva śravasya RV.9.96.16c. |
 |
abhi | vājam uta śravaḥ RV.9.1.4c; 6.3c; 51.5c; 63.12c. |
 |
abhi | vājino arvataḥ RV.9.6.2c. |
 |
abhi | vājī viśvarūpo janitram SV.2.1193a. |
 |
achā | vājaṃ sahasriṇam RV.9.57.1c; SV.2.1111c. |
 |
achā | vājaṃ naitaśaḥ RV.9.108.2d; SV.2.43d. |
 |
achā | vājebhir āgamat RV.8.103.9d; SV.2.229d. |
 |
ādartā | vajraṃ sthaviraṃ na bhīmaḥ RV.4.20.6c. |
 |
ādatta | vajram abhi yad ahiṃ han RV.5.29.2c. |
 |
adhyakṣo | vājī mama kāma ugraḥ AVś.9.2.7a. |
 |
aganma | vajrinn āśasaḥ RV.8.92.13c. |
 |
āgatya | vājy adhvānam (TS.Apś. adhvanaḥ) VS.11.18a; TS.4.1.2.3a; 5.1.2.6; MS.2.7.2a: 75.11; 3.1.4: 5.1; KS.16.2a; 19.3; śB.6.3.3.8; Apś.16.2.9; Mś.6.1.1.15. P: āgatya Kś.16.2.16. |
 |
agma | vājaṃ vājinaḥ JB.2.193. |
 |
agne | vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃ mārjmi VS.2.7; śB.1.4.4.15; Vait.2.13. P: agne vājajit Kś.3.1.13. See next, and ājiṃ tvāgne sariṣyantaṃ. |
 |
agne | vājajid vājaṃ tvā sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃ mārjmy agnim annādam annādyāya TB.3.7.6.14; Apś.2.13.1. See prec., and cf. the ūha, āpo vājajito. |
 |
agne | vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃ mārjmi VS.2.14; śB.1.8.2.6; Vait.4.1. Cf. Kś.3.5.4. See next, and ājiṃ tvāgne sasṛvāṃsaṃ. |
 |
agne | vājajid vājaṃ tvā sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃ mārjmy agnim annādam annādyāya TB.3.7.6.17; Apś.3.4.7. See under prec. |
 |
agne | vājaṃ jaya Mś.1.3.1.9. |
 |
agne | vājam ajaiḥ Mś.1.3.4.2. |
 |
agne | vājasya gomataḥ RV.1.79.4a; SV.1.99a; 2.911a; VS.15.35a; TS.4.4.4.5a; MS.2.13.8a: 157.9; 4.12.5: 191.8; KS.39.15a; JB.2.328; Apś.14.33.6; Mś.5.2.5.11; 6.2.2.21. P: agne vājasya KS.12.14; Aś.4.13.7; Kś.17.12.13. |
 |
agne | vājī na kṛtvyaḥ RV.6.2.8b. |
 |
agnir | vājasya paramasya rāyaḥ RV.4.12.3b. |
 |
agre | vājasya bhajate mahādhanam (SV.JB. bhajase mahaddhanam) RV.9.86.12c; SV.2.383c; JB.3.135c. |
 |
ahaṃ | vajraṃ śavase dhṛṣṇv ā dade RV.10.49.2d. |
 |
ahaṃ | vājaṃ jayāmi vājasātau Aś.2.11.8d. See ayaṃ vājaṃ ja-. |
 |
ahighnyo | vājinīvataḥ AVś.10.4.7d. |
 |
ahiṃ | vajreṇa maghavan vi vṛścaḥ RV.4.17.7d. |
 |
ahiṃ | vajreṇa vi riṇā aparvan RV.4.19.3d. |
 |
ahiṃ | vajreṇa śavasāviveṣīḥ RV.4.22.5d. |
 |
ajījapatendraṃ | vājam VS.9.12; śB.5.1.5.12. Cf. indraṃ vājaṃ vi mucyadhvam, and indrāya vācaṃ etc. |
 |
ajūryato | vajriṇo vīryāṇi RV.3.46.1c; MS.4.14.14c: 238.8. |
 |
ākramya | vājin pṛthivīm VS.11.19a; TS.4.1.2.3a; 5.1.2.6; MS.2.7.2a: 75.13; KS.16.2a; 19.3; śB.6.3.3.11; Apś.16.2.9. Ps: ākramya vājin Mś.6.1.1.16; ākramya Kś.16.2.17. |
 |
ākrān | vājī kramair atyakramīd vājī TB.3.9.4.8; Apś.20.16.15; 17.1; 21.6. |
 |
ākrān | vājī pṛthivīm TS.7.5.19.1; KSA.5.15. |
 |
ākrān | vājy antarikṣam TS.7.5.19.1; KSA.5.15. |
 |
āmikṣā | vājinaṃ madhu VS.19.21d. |
 |
amṛdhro | vājasātaye RV.8.80.2b. |
 |
anaśvaṃ | vājinīvatoḥ RV.1.120.10b. |
 |
anūrmiṃ | vājinaṃ yamam RV.8.24.22b; AVś.20.66.1b. |
 |
anuttaṃ | vajrin vīryam RV.1.80.7b; SV.1.412b. |
 |
apīpemeha | vajriṇam RV.8.66.7b; AVś.20.97.1b; SV.1.272b; 2.1041b. |
 |
apīpyan | vajrin bhūrṇayaḥ RV.8.99.1b; SV.1.302b; 2.163b. |
 |
āpo | vājajito vājaṃ vaḥ sariṣyantīr vājaṃ jeṣyantīr vājinīr vājajito vājajityāyai saṃmārjmy apo annādā annādyāya Apś.8.8.2. ūha of agne vājajid vājaṃ tvā sariṣyantaṃ. |
 |
arvadbhir | vājaṃ bharate dhanā nṛbhiḥ RV.1.64.13c. |
 |
āsā | vājeṣu sāsahat RV.5.23.1d; TS.1.3.14.7d. |
 |
asarji | vājī tiraḥ pavitram RV.9.109.19a. |
 |
asmabhyaṃ | vājinīvati RV.1.92.13b; 4.55.9c; SV.2.1081b; VS.34.33b; N.12.6b. |
 |
asmabhyaṃ | vājinīvasū RV.8.5.12a. |
 |
asme | vājāsa īratām RV.4.8.7c. |
 |
asme | vājāḥ soma tiṣṭhantu kṛṣṭayaḥ RV.9.69.7d. |
 |
asmin | vāje śatakrato RV.1.30.6b; AVś.20.45.3b; SV.2.951b. |
 |
asṛgraṃ | vājasātaye RV.9.13.6b; SV.2.541b. |
 |
āśuṃ | vājāya yātave RV.9.62.18b. |
 |
aśvasā | vājasā uta RV.9.2.10b; SV.2.395b; KS.35.6b; JB.3.137b. |
 |
aśvasāṃ | vājasām uta RV.6.53.10b; SV.2.943b. |
 |
aśvasya | vājinas tvaci VS.23.37c; TS.5.2.11.1c; MS.3.12.21c: 167.8; KSA.10.5c. |
 |
aśvasya | vāje (KS. krande; TB. krandye) puruṣasya māyau AVś.6.38.4b; KS.36.15b; TB.2.7.7.1b. |
 |
aśvāvad | vājavat sutaḥ RV.9.41.4c; 42.6b. See aśvavat soma. |
 |
aśvinā | vājinīvasū RV.5.78.3a. |
 |
āsya | vajram adhi sānau jaghāna RV.1.32.7b; AVP.12.12.7b. |
 |
aśyāma | vājagandhyam RV.9.98.12c; SV.2.1030c; N.5.15. |
 |
aśyāma | vājam abhi vājayantaḥ RV.6.5.7c; VS.18.74c; TS.1.3.14.3c. |
 |
athaita | vājā amṛtasya panthām RV.4.35.3c. |
 |
atiṣṭhad | vājinīvasū RV.8.8.10b. |
 |
avā | vājeṣu vājini RV.6.61.6b. |
 |
avardhan | vājā uta ye cid atra RV.10.73.3b. |
 |
avīr | vājasya gadhyasya sātau RV.6.10.6d. |
 |
āvo | vājeṣu etc. see avā vājeṣu yaṃ. |
 |
avobhir | vājinīvasū RV.5.74.6d. |
 |
ayā | vājaṃ devahitaṃ sanema RV.6.17.15a; AVś.19.12.1c; 20.63.3c; 124.6c; SV.1.454a; KB.11.6; Aś.8.3.1; śś.18.15.6. P: ayā vājam śś.6.6.15; 12.5.23; 12.14. |
 |
ayaḥśiprā | vājinaḥ suniṣkāḥ RV.4.37.4b. |
 |
āyajī | vājasātamā RV.1.28.7a; N.9.36a. |
 |
ayaṃ | vajras tarpayatām ṛtasya (AVP. -tāṃ vratena) AVś.6.134.1a; AVP.5.33.4a. P: ayaṃ vajraḥ Kauś.47.14,18. |
 |
ayaṃ | vājaṃ (VS.VSK.śB. vājān) jayatu vājasātau VS.5.37c; 7.44c; VSK.5.9.3c; TS.1.3.4.1d; 4.46.3d; MS.1.3.37d: 43.15; KS.4.9d; 6.10c; śB.3.6.3.12c; 4.3.4.13c; TB.2.4.6.12d; Aś.8.14.4d. See ahaṃ vājaṃ. |
 |
ayaṃ | vājaṃ bharati yaṃ sanoti RV.4.17.9c. |
 |
babhrir | vajraṃ papiḥ somaṃ dadir gāḥ RV.6.23.4b. |
 |
bharad | vājaṃ no andhasā RV.9.52.1b; SV.1.496b. |
 |
bharato | vājibhiḥ śunam RV.6.16.4b. |
 |
bhareṣu | vājasātaye RV.3.37.5c; AVś.20.19.5c. |
 |
bhartā | vajrasya dhṛṣṇoḥ RV.10.22.3c. |
 |
bhavā | vājasya saṃgathe RV.1.91.16c; 9.31.4c; VS.12.112c; TS.3.2.5.3c; 4.2.7.4c; MS.2.7.14c: 96.7; KS.16.14c; PB.1.5.8c; śB.7.3.1.46; Kauś.68.10c. |
 |
bhavā | vājānāṃ patiḥ RV.9.31.2c. |
 |
bhavā | vājeṣu santya RV.1.36.2d. |
 |
bhujyuṃ | vājeṣu pūrvyam RV.8.22.2b; 46.20d. |
 |
bhuvad | vājasya sātaye RV.5.9.7d. |
 |
bhuvad | vājānāṃ vṛdhaḥ RV.10.26.9c. |
 |
bhuvad | vājāyi bhuvad vājeṣu Lś.2.10.18. |
 |
bhuvad | vājeṣv avitā bhuvad vṛdhaḥ RV.6.48.2c; SV.2.54c; VS.27.44c; MS.2.13.9c: 159.13; KS.39.12c; Apś.17.9.1c. |
 |
bhuvad | vājeṣv avitā bhūvād dhiṃ māyi vārdhā JB.1.177. Variation of the preceding mantra. |
 |
bhuvo | vājānāṃ patir vaśāṃ anu ā.4.4b; Mahānāmnyaḥ 4b. |
 |
bhuvo | vājānāṃ pate RV.8.92.30b; AVś.20.60.3b; SV.2.176b. |
 |
bhūyāma | vājadāvnām RV.1.17.4c. |
 |
bibhrad | vajraṃ vṛtrahaṇaṃ gabhastau RV.6.20.9b. |
 |
bibhrad | vajraṃ bāhvor indra yāsi RV.6.23.1d. |
 |
brahmendrāya | vajriṇe RV.3.53.13b; 8.24.1b; AVś.18.1.37b; SV.1.390b. |
 |
brahmendrāya | vajriṇe akāri RV.7.97.9b. |
 |
bṛhadbhir | vājai (MS. -jaiḥ; KS. -jais) sthavirebhir asme RV.6.1.11c; MS.4.13.6c: 207.12; KS.18.20c; TB.3.6.10.5c. |
 |
bṛhaspate | vājaṃ jaya VS.9.11; śB.5.1.5.8. P: bṛhaspate vājam Kś.14.3.15. |
 |
bṛhaspate | vājayāśūṃr ivājau RV.10.68.2d; AVś.20.16.2d. |
 |
bṛhaspatiṃ | vājaṃ jāpayata VS.9.11; śB.5.1.5.8. |
 |
bṛhate | vājasātaye AVś.14.2.72d. |
 |
catustriṃśad | vājino devabandhoḥ RV.1.162.18a; VS.25.41a; TS.4.6.9.3a; KSA.6.5a; śB.13.5.1.18. P: catustriṃśat śś.16.3.24. |
 |
dadāśur | vājebhir āśuṣānāḥ RV.1.147.1b. |
 |
dadhāno | vajraṃ bāhvor uśantam RV.4.22.3c. |
 |
dadir | vājeṣu puruhūta vājinam RV.8.46.15b. |
 |
dādṛhāṇo | vajram indro gabhastyoḥ RV.1.130.4a. |
 |
dakṣiṇāvāḍ | vājinī prācy eti RV.3.6.1c; MS.4.14.3c: 218.12; TB.2.8.2.5c. |
 |
dānaṃ | vājasya gomataḥ RV.6.45.23b; AVś.20.78.2b; SV.2.1017b. |
 |
dāno | vājaṃ ni yamate na ūtī RV.7.27.4b. |
 |
dātā | vājasya gomataḥ RV.5.23.2d; TS.1.3.14.7d. |
 |
dātā | vājānāṃ nṛtuḥ RV.8.92.3b; SV.2.65b. |
 |
dhartā | vajrī puruṣṭutaḥ RV.1.11.4d; SV.1.359d; 2.600d; JB.3.238d. |
 |
dhiṣva | vajraṃ hasta ā dakṣiṇatrā RV.6.18.9c. |
 |
dhiṣva | vajraṃ gabhastyoḥ RV.6.45.18a. |
 |
dhiṣva | vajraṃ dakṣiṇa indra haste RV.6.22.9c; AVś.20.36.9c. |
 |
dhiyā | vājaṃ siṣāsataḥ RV.8.103.11d. |
 |
dhiye | vājāya hinvatu RV.1.27.11c; SV.2.1014c. |
 |
dhiyo | vājebhir āvitha RV.8.46.11d. |
 |
dhṛṣṇur | vajrī śavasā dakṣiṇāvān RV.6.29.3b. |
 |
duduhre | vajriṇe madhu RV.8.7.10b; 69.6b; AVś.20.22.6b; 92.3b; SV.2.841b; TB.2.7.13.4b. |
 |
dviṣatāṃ | vajro 'si JG.1.19. |
 |
dyāṃ | vājy ākraṃsta TS.7.5.19.1; KSA.5.15. |
 |
dyāvā | vājāya pṛthivī amṛdhre RV.5.43.2b. |
 |
dyumantaṃ | vājaṃ vṛṣaśuṣmam uttamam RV.4.36.8c. |
 |
dyumnair | vājebhir ā gatam TS.4.7.1.1c; 5.7.3.2c; MS.4.10.1c: 142.4; TB.3.11.3.1c; Aś.2.8.3c. |
 |
dyutāno | vājibhir yataḥ (SV. hitaḥ) RV.9.64.15c; SV.2.193c. |
 |
eṣa | vajras tena me radhya MS.2.6.12: 72.3; 4.4.6: 57.7; KS.15.8; Mś.9.1.4.19. |
 |
eṣa | vajro vājasātamas (Aś. vājasās) tena nau putro vājaṃ set MS.2.6.11: 71.1; 4.4.5: 55.19; KS.15.8; Apś.18.17.11; Mś.9.1.3.31. |
 |
eṣa | vājī hito nṛbhiḥ RV.9.28.1a; SV.2.630a. |
 |
gachan | vājaṃ sahasriṇam RV.9.38.1c; SV.2.624c. |
 |
gamad | vājaṃ vājayann indra martyaḥ RV.7.32.11a. |
 |
gamad | vājebhir ā sa naḥ RV.1.5.3c; AVś.20.69.1c; SV.2.92c. |
 |
gantā | vājeṣu sanitā dhanaṃ-dhanam RV.2.23.13b. |
 |
ghaneva | vajriñ chnathihy amitrān RV.1.63.5d. |
 |
ghoro | vajro devasṛṣṭo na āgan Kauś.129.2a. |
 |
girā | vajro na saṃbhṛtaḥ RV.8.93.9a; AVś.20.47.3a; 137.14a; SV.2.574a; MS.2.13.6a: 155.11; KS.39.12a; JB.3.208; TB.1.5.8.3a. |
 |
girā | vājiraśociṣam RV.8.19.13c. |
 |
indo | vājaṃ siṣāsasi RV.9.23.6c. |
 |
indra | vajreṇa bāhumān AVś.13.1.30b. |
 |
indra | vājaṃ jaya VS.9.11; MS.1.11.3: 163.9; KS.14.1; śB.5.1.5.9. See indro vājam ajayit. |
 |
indra | vājasya gomataḥ RV.4.32.7b. |
 |
indra | vājānāṃ pate RV.6.45.10b. |
 |
indra | vājāya ghṛṣvaye RV.4.32.9c. |
 |
indra | vājeṣu no 'va (KS. vaha; TB. ava) RV.1.7.4a; AVś.20.70.10a; SV.2.148a; ArS.2.4a; MS.2.13.6a: 155.5; KS.39.12a; TB.1.5.8.2a. P: indra vājeṣu śś.9.10.2. |
 |
indrāgnī | vājasātamā RV.3.12.4c; SV.2.1052c. |
 |
indraṃ | vājaṃ vi mucyadhvam TS.1.7.8.4; KS.14.1d,7; TB.1.3.6.9. See indrāya vācaṃ vi, and cf. ajījipatendraṃ. |
 |
indraṃ | vājaṃ jāpayata VS.9.11; TS.1.7.8.1; MS.1.11.3: 163.9; KS.14.1; śB.5.1.5.9; TB.1.3.6.3. |
 |
indraṃ | vājasya johuvanta sātau RV.7.21.7d. |
 |
indrasya | vajra āyaso nimiślaḥ RV.8.96.3a. |
 |
indrasya | vajraṃ haviṣā rathaṃ yaja RV.6.47.27d; AVś.6.125.2d; AVP.15.11.6d; VS.29.53d; TS.4.6.6.6d; MS.3.16.3d: 186.10; KSA.6.1d. |
 |
indrasya | vajraḥ śnathitā hiraṇyayaḥ RV.1.57.2d; AVś.20.15.2d. |
 |
indrasya | vajrāt tīkṣṇīyāṃsaḥ (AVP. tekṣṇī-) AVś.3.19.4c; AVP.3.19.3c. |
 |
indrasya | vajrād abibhed abhiśnathaḥ RV.10.138.5c. |
 |
indrasya | vajro apa hantu rakṣasaḥ AVś.2.3.6b; AVP.1.3.4a. |
 |
indrasya | vajro marutām anīkam RV.6.47.28a; AVP.15.11.7a; VS.29.54a; TS.4.6.6.6a; MS.3.16.3a: 186.11; KSA.6.1a. See under indrasyaujo marutām. |
 |
indrasya | vajro vapuṣo vapuṣṭaraḥ (SV. -ṭamaḥ) RV.9.77.1b; SV.1.556b. |
 |
indrasya | vajro vṛṣabho vibhūvasuḥ RV.9.72.7c. |
 |
indrasya | vajro 'si VS.10.21,28; śB.5.4.3.4; 4.15--19; Apś.17.9.5; 18.3.1; 14.10; 17.1,10; 18.14; HG.1.11.7. P: indrasya vajraḥ Kś.15.7.11. |
 |
indrasya | vajro 'si vājasāḥ (MSṃś. vājasaniḥ) VS.9.5; MS.2.6.11: 70.14; 4.4.5: 55.11; KS.15.8; śB.5.1.4.3; Mś.9.1.3.25. P: indrasya vajraḥ Kś.14.3.1. |
 |
indrasya | vajro 'si vārtraghnaḥ TS.1.7.7.1; 8.12.2; 15.1; 16.2; MS.2.6.9: 69.8; 4.4.3: 53.9; KS.15.7; TB.1.3.5.2; 7.6.8; 9.1; 10.5; Mś.9.1.3.12; ApMB.2.9.5. Cf. indrasya vārtraghnam. |
 |
indrasya | vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ TS.5.7.3.1; Apś.17.9.6. |
 |
indrāya | vajraṃ nighanighnate vadham RV.1.55.5d. |
 |
indro | vajram ahinā spardhamānaḥ AVP.13.7.9b. |
 |
indro | vajrī hiraṇyayaḥ RV.1.7.2c; AVś.20.38.5c; 47.5c; 70.8c; SV.1.289d; 2.147c; ArS.2.3c; MS.2.13.6c: 155.4; KS.39.12c; TB.1.5.8.2c. See vajrī ratho hiraṇyayaḥ, and cf. indro na vajrī. |
 |
indro | vajreṇa mahatā vadhena RV.1.32.5b; AVP.12.12.5b; MS.4.12.3b: 185.9; TB.2.5.4.3b. |
 |
indro | vajreṇa hantu tam AVś.4.3.5d. |
 |
indro | vājam ajayit TS.1.7.8.1; TB.1.3.6.3. See indra vājaṃ jaya. |
 |
indro | vājasya dīrghaśravasas patiḥ RV.10.23.3d; AVś.20.73.4d. |
 |
indro | vājasya sthavirasya dātā RV.6.37.5a. |
 |
indur | vājī pavate gonyoghāḥ RV.9.97.10a; SV.1.540a; 2.369a; JB.3.131; PB.13.5.6. |
 |
ino | vājānāṃ patiḥ RV.10.26.7a. |
 |
īśe | vājasya gomataḥ RV.8.25.20b. |
 |
iṣo | vājāya pradivaḥ sacante RV.10.5.4b. |
 |
itthaṃ | vajram ā dade AVś.6.135.1b. |
 |
jaghantha | vajrinn ojasā RV.1.80.2d. |
 |
janaṃ | vajrin mahi cin manyamānam RV.6.19.12a. |
 |
jaṭhare | vājinīvaso RV.3.42.5c; AVś.20.24.5c. |
 |
jayantī | vājaṃ bṛhatī sanutrī RV.1.123.2b. |
 |
jinato | vajra tvaṃ (AVP. -jra sāyaka) sīmantam AVś.6.134.3c; AVP.5.33.6c. |
 |
juṣāṇā | vājinīvasū RV.5.75.3d; SV.2.1095d. |
 |
juṣasva | vājinīvati RV.2.41.18b. |
 |
kāmaṃ | vājebhir aśvibhiḥ RV.6.45.21b. |
 |
kanikradaṃ | vājinaṃ vājineṣu VS.13.48b; TS.4.2.10.2b; MS.2.7.17b: 102.12; KS.16.17b; śB.7.5.2.33. |
 |
karo | vajrin sutukā nāhuṣāṇi RV.6.22.10d; AVś.20.36.10d. |
 |
kārṣman | vājī ny akramīt RV.9.36.1c; SV.1.490c. |
 |
kāṣṭhāṃ | vājino akrata RV.9.21.7b. |
 |
krandenāśvasya | vājinaḥ AVP.13.4.7c. |
 |
kṛdhi | vājāṃ apo dhiyaḥ RV.8.26.25c. |
 |
kṣayan | vājaiḥ puruścandro namobhiḥ RV.3.25.3c. |
 |
kṣumad | vājavan madhumat suvīryam RV.9.86.18d; SV.2.504d. |
 |
kṣumantaṃ | vājaṃ śatinaṃ sahasriṇam RV.8.88.2c; AVś.20.9.2c; 49.5c; SV.2.36c. |
 |
kṣumantaṃ | vājaṃ svapatyaṃ rayiṃ dāḥ RV.2.4.8d. |
 |
madāya | vājadā yuvam RV.1.135.5g. |
 |
madhvo | vājasya sātaye RV.9.7.9b; SV.2.486b. |
 |
mahe | vājāya draviṇāya darśataḥ RV.3.10.6c. |
 |
mahe | vājāya dhanyāya dhanvasi RV.9.86.34d. |
 |
mahe | vājāya dhanvantu gomate RV.9.77.3b. |
 |
mahe | vājāya śravase dhiyaṃ dadhuḥ RV.9.110.7b; SV.2.856b. |
 |
mahe | vājāyāmṛtāya śravāṃsi RV.9.87.5b. |
 |
maho | vajreṇa siṣvapo varāhum RV.1.121.11d. |
 |
maho | vājasya gadhyasya sātau RV.6.26.2b. |
 |
maho | vājasya sātau vāvṛṣāṇāḥ RV.6.26.1b. |
 |
maho | vājinaṃ sanibhyaḥ RV.8.16.3c; AVś.20.44.3c. |
 |
maho | vājināv arvantā sacāsanam RV.8.25.24c. |
 |
maho | vājebhir mahadbhiś ca śuṣmaiḥ RV.4.22.3b; 6.32.4b. |
 |
makṣū | vājaṃ bharati spārharādhāḥ RV.4.16.16d. |
 |
maṃhiṣṭha | vajrinn ṛñjase ā.4.3c,4c; Mahānāmnyaḥ 4c. |
 |
maṃhiṣṭhā | vājasātamā RV.8.5.5a. |
 |
maṃhiṣṭhaṃ | vājasātaye RV.1.130.1g; SV.1.459g. Cf. maṃhiṣṭho etc. |
 |
maṃhiṣṭho | vājasātaye RV.8.4.18d; 88.6d; ā.5.2.2.14b; śś.18.15.5b. Cf. maṃhiṣṭhaṃ etc. |
 |
manojuvaṃ | vāje adyā huvema RV.10.81.7b; VS.8.45b; 17.23b; KS.21.13b; śB.4.6.4.5b. See manoyujaṃ etc. |
 |
manoyujaṃ | vāje adyā huvema TS.4.6.2.6b; MS.2.10.2b: 133.18; KS.18.2b; 30.5b. See manojuvaṃ etc. |
 |
manyo | vajrinn abhi mām (AVś. abhi na; AVP. upa na) ā vavṛtsva RV.10.83.6c; AVś.4.32.6c; AVP.4.32.6c. |
 |
medhasātā | vājinam ahraye dhane RV.10.147.3d. |
 |
mimyakṣa | vajro nṛpate gabhastau RV.10.44.2b; AVś.20.94.2b. |
 |
mṛtyur | vājaḥ prajāpatiḥ AVś.11.7.3d. |
 |
nāntarikṣāṇi | vajriṇam RV.8.6.15b; 12.24b. |
 |
narāśaṃsaṃ | vājinaṃ vājayann iha (AVP. vājinaṃ vājayantam) RV.1.106.4a; AVP.4.28.4a. |
 |
navabhir | vājair navatī ca vājinam RV.10.39.10b. |
 |
nāvājinaṃ | vājinā hāsayanti RV.3.53.23c. |
 |
ni | vajram indro harivān nimikṣan RV.7.20.4c. |
 |
o3 | vājaṃ vājy akrāmā3 JB.1.317. Variation of ā vājaṃ vājy. |
 |
pāhi | vajrivo duritād abhīke RV.1.121.14b. |
 |
paidvo | vājī sadam id dhavyo aryaḥ RV.1.116.6d. |
 |
pari | vājapatiḥ kaviḥ RV.4.15.3a; SV.1.30a; VS.11.25a; TS.4.1.2.5a; MS.1.1.9a: 5.7; 4.13.4: 203.5; KS.16.2a,21a; 19.3; 38.12a; AB.2.5.5; śB.6.3.3.25; TB.3.6.4.1a; Apś.7.15.2; 16.6.7; GG.3.10.22. Ps: pari vājapatiḥ kavir agniḥ Apś.9.1.17; 16.3.1; pari vājapatiḥ MS.2.7.2: 76.7; Kś.16.2.22; Mś.1.2.3.26; 6.1.1.21; VārG.1.14. |
 |
pari | vāje na vājayum RV.9.63.19a. |
 |
pari | vājeṣu bhūṣathaḥ RV.3.12.9b; SV.2.1043b; TS.4.2.11.1b; MS.4.10.4b: 152.13; KS.4.15b; TB.3.5.7.3b; Kauś.5.2b. |
 |
parīdaṃ | vājy ajinaṃ (PG. -daṃ vājinaṃ; VārG. -daṃ vājyaṃ vājinaṃ, read vājy ajinaṃ) dadhe 'ham (HG. ajinaṃ dhatsvāsau) śG.2.1.30d; PG.2.2.10d (crit. notes; see Speijer, Jātakarma, p. 22); HG.1.4.6d; ApMB.2.2.11d; VārG.5.9d. |
 |
pavante | vājasātaye RV.9.13.3a; 42.3b; SV.2.539a; PB.4.2.15. |
 |
pavasva | vājasātamaḥ RV.9.100.6a; SV.1.521a. See next. |
 |
pavasva | vājasātaye RV.9.43.6a; 107.23a; SV.2.366a; TS.5.4.12.1; JB.1.352; 3.129a; PB.13.5.4. See prec. |
 |
pibata | vājā ṛbhavo dade vaḥ RV.4.34.4c. |
 |
pibendra | vajrin purukṛj juṣāṇaḥ RV.10.179.3d; AVś.7.72.3d. |
 |
pra | vājam indur iṣyati RV.9.35.4a. Cf. pra vācam. |
 |
pra | vājebhis tirata puṣyase naḥ RV.7.57.5d. |
 |
pra | vājy akṣāḥ sahasradhāraḥ SV.2.510a; JB.3.196. P: pra vājy akṣāḥ PB.14.5.6. See pra suvāno akṣāḥ. |
 |
pradātā | vajrī vṛṣabhas turāṣāṭ TS.1.7.13.4a. See ṛjīṣī etc. |
 |
praitu | vājī kanikradat VS.11.46a; TS.4.1.4.3a; 5.1.5.6; MS.2.7.4a: 79.5; KS.16.4a; 19.5; śB.6.4.4.7; Apś.16.3.12. P: praitu vājī Mś.6.1.1.37. |
 |
prajānan | vājy apy etu devān VS.29.2b; TS.5.1.11.1b; MS.3.16.2b: 183.14; KSA.6.2b. |
 |
pratūrtaṃ | vājinn ā drava VS.11.12a; TS.4.1.2.1a; 5.1.2.1; MS.2.7.2a: 74.19; KS.16.1a; 19.2; śB.6.3.2.2; Apś.16.2.1; Mś.6.1.1.9. P: pratūrtam Kś.16.2.9. |
 |
prāvataṃ | vājasātaye RV.8.8.21d. |
 |
prāvo | vājeṣu vājinam RV.1.4.8c; 176.5d; AVś.20.68.8c. |
 |
premaṃ | vājaṃ vājasāte (AVP. -sātā) avantu AVś.4.27.1b; AVP.4.35.1b. See premāṃ vācaṃ viśvām. |
 |
pṛkṣaṃ | vājasya sātaye RV.10.93.10c. |
 |
pṛṅktaṃ | vājasya sthavirasya ghṛṣveḥ RV.7.93.2d. |
 |
puro | vajriñ chavasā na dardaḥ RV.6.20.7b. |
 |
puro | vajrin purukutsāya dardaḥ RV.1.63.7b. |
 |
pūṣā | vājaṃ sanotu naḥ RV.6.54.5c; MS.4.10.3c: 150.3; TS.4.1.11.2c; KS.4.15c; TB.2.4.1.5c; PG.3.9.5c. |
 |
pūṣaṇvān | vajrin sam u patnyāmadaḥ RV.1.82.6c. |
 |
ṛbhavo | vājam aruhan divo rajaḥ RV.1.110.6d. |
 |
ṛbhukṣā | vāja uta vā puraṃdhiḥ RV.5.42.5c. |
 |
ṛbhukṣā | vājo daivyo vidhātā RV.6.50.12c. |
 |
ṛbhukṣā | vājo rathaspatir bhagaḥ RV.10.64.10c. |
 |
ṛbhukṣaṇo | vājā mādayadhvam RV.7.48.1a. P: ṛbhukṣaṇaḥ Aś.8.12.24. |
 |
ṛbhumantaṃ | vājavantaṃ tvā kave RV.3.52.6c. |
 |
ṛbhūn | vājān marutaḥ somapītaye RV.1.111.4b. |
 |
ṛbhur | vajro dāsvate RV.10.144.2b. |
 |
ṛbhur | vāja ṛbhukṣaṇaḥ RV.10.93.7c. |
 |
ṛbhur | vāja ṛbhukṣāḥ patyate śavaḥ RV.10.23.2c. |
 |
ṛbhur | vājāya draviṇaṃ naro goḥ RV.1.121.2b. |
 |
ṛbhur | vājebhir vasubhir vasur dadiḥ RV.1.110.7b. |
 |
ṛjīṣī | vajrī vṛṣabhas turāṣāṭ RV.5.40.4a; AVś.20.12.7a; GB.2.4.2. P: ṛjīṣī vajrī śś.7.23.9; N.5.12. See pradātā vajrī. |
 |
ṛjrā | vājaṃ na gadhyaṃ yuyūṣan RV.4.16.11c; N.5.15. |
 |
ṛṣabhaṃ | vājinaṃ vayam TB.3.7.5.13a; Apś.2.20.5a; Mś.1.3.2.21a. |
 |
tā | vajriṇaṃ mandinaṃ stomyaṃ made RV.10.96.6a; AVś.20.31.1a. |
 |
tā | vajreṇādhi tiṣṭhatu AVP.5.1.4d. See tā indro vajreṇā-. |
 |
tā | vājaṃ sadya uśate dheṣṭhā RV.7.93.1d; TS.1.1.14.2d; MS.4.11.1d: 160.1; KS.13.15d; TB.2.4.8.4d. |
 |
takṣad | vajraṃ vṛtraturam apinvat RV.10.99.1d. |
 |
takṣad | vajraṃ niyutaṃ tastambhad dyām RV.1.121.3c. |
 |
taṃ | vājaṃ citram ṛbhavo dadā naḥ RV.4.36.9d. |
 |
tāṃ | vajreṇa sam arpaya AVś.5.22.6d; AVP.12.1.8d. |
 |
tasya | vajraḥ krandati smat svarṣāḥ RV.1.100.13a. |
 |
tatakṣa | vajram abhibhūtyojasam RV.1.52.7d; MS.4.12.3d: 185.3. |
 |
tava | vajraś cikite bāhvor hitaḥ RV.1.51.7c. |
 |
tayā | vājān viśvarūpāṃ jayema AVś.13.1.22c. |
 |
te | vājo vibhvāṃ ṛbhur indravantaḥ RV.4.33.3c. |
 |
tebhir | vājaṃ vājayanto jayema MS.1.4.14c: 64.7. |
 |
tena | vājaṃ saniṣad asminn ājau RV.10.75.9b. |
 |
tiṣṭhāti | vajrī maghavā virapśī RV.4.20.2c; VS.20.49c. |
 |
tīvraṃ | vājāsaḥ savanaṃ madāya RV.4.35.6b. |
 |
tradaṃ | vājasya gomataḥ RV.8.45.28b; SV.1.204b. |
 |
trir | vājavatīr iṣo aśvinā yuvam RV.1.34.3c. |
 |
tvad | vājā ud īrate RV.5.25.7d; SV.1.86d; VS.26.12d; TS.1.1.14.4d; KS.39.14d; JB.3.269d. |
 |
tvad | vājī vājaṃbharo vihāyāḥ RV.4.11.4a. |
 |
tvaṃ | vājaḥ prataraṇo bṛhann asi RV.2.1.12c. |
 |
tvaṃ | vājasya kṣumato rāya īśiṣe RV.2.1.10b. |
 |
tvaṃ | vājasya śrutyasya rājasi RV.1.36.12c. |
 |
tvāṃ | vājī yāty avṛkaḥ RV.6.2.2c. |
 |
tvāṃ | vājī havate vājineyaḥ RV.6.26.2a. |
 |
tvaṣṭā | vajraṃ puruhūta dyumantam RV.5.31.4b; SV.1.440b; TS.1.6.12.6b; MS.4.12.2b: 182.7; KS.8.16b. |
 |
tvaṣṭāsmai | vajraṃ svaryaṃ tatakṣa RV.1.32.2b; AVś.2.5.6b; AVP.12.12.2b; MS.4.14.13b: 237.9; TB.2.5.4.2b. |
 |
tvayā | vājaṃ vājayanto jayema RV.5.4.1c; TS.1.4.46.3c; KS.7.16c. |
 |
tvayāyaṃ | vājaṃ set VS.9.5; MS.2.6.11: 70.14; 4.4.5: 55.12; KS.15.8; śB.5.1.4.3. |
 |
tvayīme | vājā draviṇāni sarvā AVś.19.31.11c; AVP.10.5.11c. |
 |
tvoto | vājy ahrayaḥ RV.1.74.8a. |
 |
ubhā | vājasya sātaye huve vām RV.6.60.13d; VS.3.13d; TS.1.1.14.1d; 5.5.2d; MS.1.5.1d: 65.11; KS.6.9d; śB.2.3.4.12d. |
 |
ubhā | vājeṣu martyam RV.5.86.1b. |
 |
ud | vāja āgan yo apsv antaḥ AVś.13.1.2a. |
 |
udnā | vajro abhīvṛtaḥ RV.8.100.9b. |
 |
udrīva | vajrinn avato na siñcate RV.8.49 (Vāl.1).6c. |
 |
udrīva | vajrinn avato vasutvanā RV.8.50 (Vāl.2).6c. |
 |
upamaṃ | vājayu śravaḥ RV.8.80.5c. |
 |
upāsthād | vājī dhuri rāsabhasya RV.1.162.21d; VS.25.44d; TS.4.6.9.4d; KSA.6.5d. |
 |
ūrdhvapavitro | vājinīvasv amṛtam TA.7.10.1c; TU.1.10.1c. |
 |
ūrdhvo | vājasya sanitā yad añjibhiḥ RV.1.36.13c; SV.1.57c; VS.11.42c; TS.4.1.4.2c; MS.2.7.4c: 78.14; KS.15.12c; 16.4c; AB.2.2.16; śB.6.4.3.10; TB.3.6.1.2c; KA.1.198.22c; MahānU.20.6c. |
 |
uṣo | vājaṃ suvīryam RV.1.48.12d. |
 |
uṣo | vājaṃ hi vaṃsva RV.1.48.11a. |
 |
uṣo | vājena vājini pracetāḥ RV.3.61.1a. P: uṣo vājena Aś.4.14.2. Cf. BṛhD.4.124 (B). |
 |
uta | vajro gabhastyoḥ RV.8.12.7b. |
 |
uta | vājinaṃ puruniṣṣidhvānam RV.4.38.2a. |
 |
ūtir | vājeṣv atasāyyā bhūt RV.1.63.6d. |
 |
yā | vājasya draviṇodā uta tman RV.5.43.9d. |
 |
yā | vājinn agneḥ pavamānā (Apś. agneḥ paśuṣu pav-) priyā tanūs tām āvaha MS.1.6.2: 86.12; Apś.5.13.7. P: yā vājinn agneḥ Mś.1.5.4.1. See next but one. |
 |
yā | vājinn agneḥ pāvakā (Apś. agner apsu pāv-) priyā tanūs tām āvaha MS.1.6.2: 86.12; Apś.5.13.7. See next. |
 |
yā | vājinn agneḥ priyā tanūḥ paśuṣu pavamānā (also tanūr apsu pāvakā, and tanūs sūrye śukrā śucimatī) tām āvaha tayā mā jinva KS.7.13. See prec. two, and next. |
 |
yā | vājinn agneḥ śuciḥ (Apś. agneḥ sūrye śu-) priyā tanūs tām āvaha MS.1.6.2: 86.13; Apś.5.13.7. See prec. |
 |
yā | vājeṣu śravāyyā RV.5.86.2b. |
 |
yad | vājāyate punaḥ Aś.2.16.19c; Vait.8.16c; Lś.4.12.16c. See yan ma ājāyate etc. |
 |
yad | vājino dāma saṃdānam arvataḥ RV.1.162.8a; VS.25.31a; TS.4.6.8.3a; MS.3.16.1a: 182.10; KSA.6.4a. |
 |
yad | vājino devajātasya sapteḥ RV.1.162.1c; VS.25.24c; TS.4.6.8.1c; MS.3.16.1c: 181.8; KSA.6.4c; N.9.3c. |
 |
yadā | vajraṃ hiraṇyam id athā ratham RV.10.23.3a; AVś.20.73.4a. |
 |
yadā | vājam asanad viśvarūpam RV.10.67.10a; AVś.20.91.10a; MS.4.12.1a: 178.1. |
 |
yadā | vājasya gomataḥ SV.2.179c. See yadī etc. |
 |
yadī | vājasya gomataḥ RV.1.11.3c. See yadā etc. |
 |
yadī | vājāya sudhyo vahanti RV.4.21.8d. |
 |
yadi | vajro visṛṣṭas tvāra kāṭāt AVP.4.15.6a. |
 |
yaṃ | vājo vibhvāṃ ṛbhavo yam āviṣuḥ RV.4.36.6d. |
 |
yāsad | vajrī bhinat puraḥ RV.8.1.8d. |
 |
yathā | vājeṣu sobharim RV.8.5.26c. |
 |
yatra | vājī tanayo vīḍupāṇiḥ RV.7.1.14b; TB.2.5.3.3b. |
 |
yayā | vajrivaḥ pariyāsy aṃhaḥ RV.6.37.4c. |
 |
yujaṃ | vajraṃ vṛṣabhaś cakra indraḥ RV.1.33.10c. |
 |
yujaṃ | vajraṃ nṛṣadaneṣu kāravaḥ RV.10.92.7d. |
 |
yujaṃ | vājeṣu codaya RV.9.65.12c; SV.2.155c. |
 |
yujo | vājāya ghṛṣvaye RV.4.32.6c. |
 |
yuvābhyāṃ | vājinīvasū RV.8.5.3a; 101.8b. |
 |
akavārī | cetati vājinīvatī # RV.7.96.3b. |
 |
akṣāṇāṃ | vagmum avajighram āpaḥ # MS.4.14.17b: 245.11. Uncertain text: see prec. and next. |
 |
agna | āgacha rohitava āgacha bharadvājasyāja sahasaḥ sūno vārāvaskandinn uṣaso jāra # Lś.1.4.4. Cf. indrāgacha. |
 |
agniṃ | yujam akṛta vājy arvā # TS.7.5.19.1; KSA.5.15. |
 |
agnir | atriṃ bharadvājaṃ gaviṣṭhiram # RV.10.150.5a. |
 |
agnir | devebhir ṛtāvājasraḥ # RV.10.6.2b; MS.4.14.15b: 241.8. |
 |
agnir | dyāvāpṛthivī viśvajanye # RV.3.25.3a. |
 |
agnir | vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # Kś.10.7.14. Cf. agner vanaspater etc. |
 |
agnir | hi vājinaṃ viśe # RV.5.6.3a; SV.2.1088a; KS.39.13a; TB.3.11.6.4a; Apś.16.35.5a. |
 |
agnis | te vājin yuṅ # TS.7.5.19.1; Apś.20.13.4. |
 |
agniḥ | saptiṃ vājaṃbharaṃ dadāti # RV.10.80.1a. |
 |
agniḥ | sa yasya vājinaḥ # SV.2.854b. |
 |
agnīṣomā | vṛṣaṇā vājasātaye # RV.10.66.7a. |
 |
agne | tokaṃ tanayaṃ vāji no dāḥ # RV.6.13.6b. |
 |
agne | trī te vājinā trī ṣadhasthā # RV.3.20.2a; TS.2.4.11.2; 3.2.11.1a; MS.2.4.4a: 42.10; 4.12.5: 191.11; KS.9.19a; Apś.19.27.18; Mś.5.2.5.12. P: agne trī te KS.12.14. |
 |
agner | vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc. |
 |
agne | vipro vi paṇer bharti vājam # RV.6.13.3b. |
 |
aghadviṣṭā | devajātā # AVś.2.7.1a. P: aghadviṣṭā Kauś.26.33. See atharvyuṣṭā. |
 |
aṅgiraso | juhve vāje asmin # RV.10.149.5b; N.10.33b. |
 |
achā | gamema raghavo na vājam # RV.4.5.13b. |
 |
ajāśvaḥ | paśupā vājapastyaḥ (TB. vājavastyaḥ) # RV.6.58.2a; MS.4.14.16a: 244.2; TB.2.8.5.4a. |
 |
ajījapata | bṛhaspatiṃ vājam # VS.9.12; śB.5.1.5.11. |
 |
ajaid | agnir asanad vājam # MS.4.13.4: 203.5; KS.16.21; TB.3.6.5.1; AB.2.5.7; Aś.3.2.20. P: ajaid agniḥ śś.5.16.9; Mś.5.2.8.22. |
 |
atas | tvaṃ no adhi pāhi vājin # AVP.5.17.2c. |
 |
atyaṃ | na mihe vi nayanti vājinam # RV.1.64.6c; TS.3.1.11.7c; AB.3.18.13; ā.1.2.1.9c. |
 |
atyaṃ | na vājaṃ saniṣyann upa bruve # RV.3.2.3d. |
 |
atyaṃ | na vājaṃ havanasyadaṃ ratham # RV.1.52.1c; SV.1.377c; AB.5.16.17. |
 |
atyāṃ | iva prāsṛjaḥ sartavājau # RV.3.32.6b. |
 |
atyo | na mṛṣṭo (JB. nikto) abhi vājam arṣasi # RV.9.82.2b; SV.2.668b; JB.3.259b. |
 |
atyo | na vājaṃ harivāṃ acikradat # RV.10.96.10b; AVś.20.31.5b. |
 |
atyo | na vājasātaye canohitaḥ # RV.3.2.7d; VS.33.75d. |
 |
atyo | na vājī taratīd arātīḥ # RV.9.96.15b. |
 |
atyo | na vājī raghur ajyamānaḥ # RV.5.30.14c. |
 |
atyo | na vājī sudhuro jihānaḥ # RV.3.38.1b. |
 |
atyo | na hiyāno abhi vājam arṣa # RV.9.86.3a. |
 |
atharvyuṣṭā | devajūtāḥ # Apś.6.20.2a. See aghadviṣṭā. |
 |
atharṣabhasya | ye vājāḥ # AVś.4.4.8c. See ya ṛṣabhasya. |
 |
athā | somaṃ pibataṃ vājinīvasū # RV.2.37.5d; Kś.12.3.14d; Apś.21.7.17d; Mś.7.2.2.30d. |
 |
athāhur | mā dadā iti # AVś.12.4.52b. Cf. vajram ā. |
 |
athaikarājo | abhavaj janānām # MS.4.14.13d: 236.7; TB.2.8.3.8d. |
 |
athaiṣām | indro vajreṇa # AVś.1.7.7c; AVP.4.4.7c. |
 |
adyā | tam indra vajreṇa # TB.2.4.2.4c. |
 |
adha | tvaṣṭā te maha ugra vajram # RV.6.17.10a. |
 |
adha | dyauś cit te apa sā nu vajrāt # RV.6.17.9a. |
 |
adhi | yad asmin vājinīva śubhaḥ # RV.9.94.1a; SV.1.539a; TS.7.1.20.1a; KSA.1.11a. |
 |
anamīvān | ut taremābhi vājān # AVś.12.2.26d. See śivān vayam ut. |
 |
anu | druhyuṃ ni vṛṇag vajrabāhuḥ # RV.7.18.12b. |
 |
anu | svajāṃ mahiṣaś cakṣata vrām # RV.1.121.2c. |
 |
anenāśvena | medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; Apś.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; Apś.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; Apś.20.4.4; ... rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstu TB.3.8.5.2; Apś.20.4.3. See prec. |
 |
antarikṣeṇa | saha vājinīvan (AVś.4.38.5f. vājinīvān) # AVś.4.38.5f,6a,7a. |
 |
annaṃ | yujeva vājinā jigātam # RV.2.24.12d. |
 |
aparihvṛtāḥ | (MS. -hṛtāḥ) sanuyāma vājam # RV.1.100.19b; 102.11b; MS.4.12.4b: 187.5; KS.12.14b. |
 |
apāṃ | napād āśuheman ya ūrmiḥ kakudmān pratūrtir vājasātamas (MS. ūrmiḥ pratūrtiḥ kakubhvān vājasās; KS. ūrmiḥ pratūrtiḥ kakudmān vājasās) tenāyaṃ vājaṃ set (MS.KS. tena vājaṃ seṣam) # TS.1.7.7.2; MS.1.11.1: 162.3; KS.13.14. P: apāṃ napād āśuheman MS.1.11.6: 168.5; KS.14.6; TB.1.3.5.4; Mś.7.1.2.15. |
 |
apām | asmai vajraṃ pra harāmi # AVś.10.5.50a. P: apām asmai vajram Kauś.49.13. |
 |
apijo | 'si navajātaḥ # Lś.2.3.2. |
 |
apo | gā vajrin yuvase sam indūn # RV.6.47.14d. |
 |
apo | na vajrin duritāti parṣi bhūri # RV.8.97.15b. |
 |
abhikrandan | kalaśaṃ vājy arṣati # RV.9.86.11a; SV.2.382a; JB.3.135. |
 |
abhijitaṃ | viśvajitaṃ vā yajñakratuṃ kurutāt # Apś.14.20.1. |
 |
abhi | (SV.JB.PB. abhī) no vājasātamam # RV.9.98.1a; SV.1.549a; 2.588a; JB.3.227a; PB.14.11.4. |
 |
abhimātihanaṃ | tvā vajraṃ sādayāmi # KS.39.5; Apś.16.30.1. |
 |
abhi | ṣa dyumnair uta vājasātibhiḥ # RV.8.20.16c. |
 |
abhi | ṣmo vājasātaye # RV.8.102.3c. |
 |
abhi | spṛdho yāsiṣad vajrabāhuḥ # RV.1.174.5d. |
 |
abhī | no vājasātamam # see abhi etc. |
 |
abhīndraṃ | vṛṣaṇaṃ vajrabāhum # RV.9.97.49d; SV.2.776d. |
 |
abhīm | aha svajenyam # RV.5.7.5c. |
 |
abhūta | viśve agriyota vājāḥ # RV.4.34.3d; N.6.16. |
 |
abhūd | idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca # VS.13.39; TS.4.2.9.6; MS.2.7.17: 101.14; KS.16.16; śB.7.5.2.12. P: abhūd idaṃ viśvasya bhuvanasya Apś.16.27.1; abhūd idam Kś.17.5.11; Mś.6.1.7.26; --8.19.13. Fragment: agner vaiśvānarasya Mś.8.19.13. |
 |
abhy | enaṃ vajra āyasaḥ # RV.1.80.12c. |
 |
abhrād | vṛṣṭir ivājani # RV.7.94.1c; SV.2.266c; KS.13.15c; JB.2.12; 3.65. |
 |
amuṣmai | tvā vajraṃ praharāmi # śB.1.2.5.22. |
 |
ayaṃ | yo vajraḥ purudhā vivṛttaḥ # RV.10.27.21a. Cf. BṛhD.7.27. |
 |
ayaṃ | somo madhumān vājinīvasū # RV.8.9.4c; AVś.20.139.4c. |
 |
ayachathā | bāhvor vajram āyasam # RV.1.52.8c. |
 |
ayaṃ | me vajraḥ pāpmānam apahanat # PG.2.7.7. P: ayaṃ me vajraḥ YDh.1.136. |
 |
ayāmi | ghoṣa indra devajāmiḥ # RV.7.23.2a; AVś.20.12.2a. |
 |
ayoyavīd | bhiyasā vajra indra te # RV.1.52.10b. |
 |
araṃha | ūdhaḥ parvatasya vajrin # RV.5.32.2b. |
 |
araṃ | hito bhavati vājināya # RV.10.71.10d; AB.1.13.14. |
 |
arātihanaṃ | tvā vajraṃ sādayāmi # KS.39.5; Apś.16.30.1. |
 |
aruṇo | 'ruṇarajāḥ puṇḍarīko viśvajid abhijit # TB.3.10.1.4. P: aruṇo aruṇarajāḥ TB.3.10.9.8; 10.3; Apś.19.12.11. |
 |
aroravīd | vṛṣṇo asya vajraḥ # RV.2.11.10a. |
 |
arvadbhir | yo haribhir vājinīvasuḥ # RV.10.96.8c; AVś.20.31.3c. |
 |
avajihva | nijihvika # HG.1.15.5a; avajihvaka nijihvaka ApMB.2.21.32a (ApG.8.23.1). |
 |
avasyavo | vṛṣaṇaṃ vajradakṣiṇam # RV.1.101.1c; SV.1.380c. |
 |
avā | no maghavan vājasātau # RV.6.15.15c; KB.23.3. |
 |
avā | no vājayuṃ ratham # RV.8.80.6a. |
 |
avābharad | dhṛṣito vajram āyasam # RV.10.113.5c. |
 |
avā | (TS. āvo) vājeṣu yaṃ junāḥ # RV.1.27.7b; SV.2.765b; VS.6.29b; TS.1.3.13.2b; MS.1.3.1b: 30.1; KS.3.9b; śB.3.9.3.32b. |
 |
aśyāma | te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma Mś.4.3.35. See under prec. but one. |
 |
aśyāma | te deva gharma madhumato vājavataḥ pitumato 'ṅgirasvataḥ svadhāvinaḥ (AB.Aś. madhumataḥ pitumato vājavato 'ṅgirasvataḥ) # AB.1.22.10; TA.4.10.5; Aś.4.7.4. P: aśyāma te deva gharma madhumato vājavataḥ pitumataḥ TA.5.8.12; śś.5.10.31. See under prec. but two. |
 |
aśvaṃ | hinota vājinam # RV.10.188.1b; N.7.20b. |
 |
aśvaṃ | na tvā vājinaṃ marjayantaḥ # RV.9.87.1c; SV.1.523c; 2.27c. |
 |
aśvaṃ | na vājinaṃ hiṣe namobhiḥ # RV.7.7.1b. |
 |
aśvavat | (RV. aśvāvat) soma vīravat # RV.9.63.18b; SV.2.245c; VS.8.63b; JB.3.60c. See aśvāvad vājavat. |
 |
aśvasya | krande (and krandye) etc. # see aśvasya vāje. |
 |
aśvājani | (Mś. aśvājini) vājini vājeṣu vājinīvati # TS.1.7.8.1; Mś.7.1.2.34 (the text has aśvājinīṃ again right after the mantra). P: aśvājani Apś.18.4.16. |
 |
aśvā | na yā vājinā pūtabandhū # RV.6.67.4a. |
 |
aśvān | samatsu codaya (AVP. pādaya; TS.1.7.8.1, vājaya; MS. nodaya; Padap. codaya) # RV.6.75.13d; AVP.15.11.5d; VS.29.50d; TS.1.7.8.1; 4.6.6.5d; MS.3.16.3d: 187.7; KSA.6.1d; N.9.20d. |
 |
aśvā | bhavata (AVś.AVPṭS.KS. bhavatha) vājinaḥ # AVś.1.4.4c; 19.2.4d; AVP.1.2.4d; 8.8.10d; VS.9.6c; TS.1.7.7.2c; MS.1.11.1c: 161.12; KS.13.14c; 14.6; śB.5.1.4.6c. See devā bhavata. |
 |
aśvāyanto | gavyanto vājayantaḥ # RV.10.160.5a; AVś.20.96.5a; TB.2.5.8.12a; Aś.2.20.4 (bis). P: aśvāyantaḥ śś.3.18.16. |
 |
aśvāyanto | maghavann indra vājinaḥ # RV.7.32.23c; AVś.20.121.2c; SV.2.31c; VS.27.36c; MS.2.13.9c: 158.17; KS.39.12c; JB.1.293c; ā.5.1.6.2; Apś.17.8.4c. |
 |
aśvāyanto | vṛṣaṇaṃ vājayantaḥ # RV.4.17.16b; 10.131.3d; AVś.20.125.3d. |
 |
aśvā | rathebhiḥ saha vājayantaḥ # RV.6.75.7b; AVP.15.10.7b; VS.29.44b; TS.4.6.6.3b; MS.3.16.3b: 186.5; KSA.6.1b. |
 |
aśvena | ca rathena ca vajrī # TS.4.4.8.1. |
 |
aśvo | na nikto vājī dhanāya # RV.9.109.10b; SV.1.430b; 2.682b. |
 |
aśvo | na vājī śunapṛṣṭho asthāt # RV.7.70.1c. |
 |
aśvo | na vājy aruṣo vaneṣv ā # RV.3.29.6b. |
 |
aṣāḍho | agnir bṛhadvayā viśvajit # TS.1.5.10.1c. |
 |
asurāṇāṃ | ca pūrvajam # MS.2.9.1b: 119.5. |
 |
asṛkṣata | pra vājinaḥ # RV.9.64.4a; SV.1.482a; 2.384a; JB.1.94; 3.136a; PB.13.7.5. P: asṛkṣata Lś.4.8.12. |
 |
astaṃ | nityāso vājinaḥ # RV.5.6.1d; SV.1.425d; 2.1087d; VS.15.41d; MS.2.13.7d: 156.18; KS.39.14d. |
 |
asmatrāñco | vṛṣaṇo vajravāhaḥ # RV.6.44.19c. |
 |
asmat | sutaṣṭo ratho na vājī (MS. vāṇīḥ) # RV.7.34.1b; MS.4.9.14b: 134.11; TA.4.17.1b. See asmad rathaḥ. |
 |
asmad | rathaḥ sutaṣṭo na vājī # PB.1.2.9b; 6.6.16b. See asmat sutaṣṭo. |
 |
asmabhyaṃ | citrāṃ upa māhi vājān # RV.4.22.10b. |
 |
asmā | id u tvaṣṭā takṣad vajram # RV.1.61.6a; AVś.20.35.6a. |
 |
asmāṃ | indrābhy ā vavṛtsvājau # RV.6.19.3d. |
 |
asmākam | indraḥ samṛteṣu dhvajeṣu # RV.10.103.11a; AVś.19.13.11a; AVP.7.4.11a; SV.2.1209a; VS.17.43a; TS.4.6.4.3a; MS.2.10.4a: 136.11; 4.14.14: 238.11; KS.18.5a. |
 |
asmākāsad | indro vajrahastaḥ # RV.1.173.10b. |
 |
asmād | āsthānād draviṇodā vājin # VS.11.21b; TS.4.1.2.4b; MS.2.7.2b: 75.17; KS.16.2b; śB.6.3.3.13. |
 |
asmād | vai tvam ajāyathā eṣa tvaj jāyatāṃ svāhā # JB.1.2; 1.47. Metrical. See under prec. |
 |
asminn | ā vām āyāne vājinīvasū # RV.8.22.18c. |
 |
asmin | bhare nṛtamaṃ vājasātau # RV.3.30.22b; AVś.20.11.11b; SV.1.329b; MS.4.14.1b: 215.11; KS.21.14b; TB.2.4.4.3b; 8.1.3b. |
 |
asmin | have (AVP. vāje) puruhūtaḥ purukṣuḥ (AVśṭS. -kṣu) # RV.10.128.8b; AVP.5.4.7b; AVś.5.3.8b; TS.4.7.14.3b; KS.40.10b. |
 |
asya | mandāno madhvo vajrahastaḥ # RV.2.19.2a. |
 |
asredhanta | itana vājam acha # RV.3.29.9b. See adroghāvitā. |
 |
ahaṃ | yavāda urvajre antaḥ # RV.10.27.9b. P: ahaṃ yaveti (!) VHDh.5.424. |
 |
ahaṃ | sūrya ivājani (MG.VārG. add svāhā) # RV.8.6.10c; AVś.20.115.1c; SV.1.152c; 2.850c; MG.1.4.2c (bis); VārG.8.2c (bis). |
 |
ahaṃ | hi te harivo brahma vājayuḥ # RV.8.53 (Vāl.5).8a. |
 |
ākṣāṇe | śūra vajrivaḥ # RV.10.22.11b. |
 |
ākhuṃ | tvā ye dadhire devayantaḥ # Apś.5.9.8c. See āśuṃ tvājau. |
 |
ā | gayaṃ vīryaṃ yonim ā daddhvaṃ vidvaj janasya chāyā # JB.3.353. |
 |
ā | jahnāvīṃ samanasopa vājaiḥ # RV.1.116.19c. |
 |
ājāmi | tvājanyā # AVś.3.25.5a. |
 |
ājiṃ | jaya samane pārayiṣṇuḥ # AVś.6.92.2d. See vājajic ca. |
 |
ājiṃ | tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi (vḷ. -mārṣṭi) # Mś.1.3.1.9. See agne vājajid vājaṃ tvā sariṣyantaṃ. |
 |
ājiṃ | tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ devebhyo havyam ohivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmi # Mś.1.3.4.2. See agne vājajid vājaṃ tvā sasṛvāṃsaṃ. |
 |
ā | te tā vajrinn īmahe # RV.8.21.8b. |
 |
ā | te vajraṃ jaritā bāhvor dhāt # RV.1.63.2b. |
 |
ā | te harī jūjuvānasya vājinā # RV.10.93.8b. |
 |
ātmatrāṇi | devajūtā # AVP.11.2.11a. |
 |
ādityaḥ | paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn ādityaḥ sa te lokas taṃ jeṣyasi yady avajighrasi (KSA. jeṣyasy athāvajighra) # TS.5.7.26.1; KSA.5.4. See sūryaḥ paśur etc. |
 |
ādityas | te vājin yuṅ # TS.7.5.19.2; KSA.5.15. |
 |
ādityebhir | aditiṃ viśvajanyām # RV.7.10.4c. |
 |
ād | dakṣiṇā yujyate vājayantī # RV.5.1.3c; SV.2.1098c. |
 |
ā | na indo vāje bhaja # RV.1.43.8c. |
 |
ā | naḥ śagmāsa upa yantu vājāḥ # RV.10.31.5d. |
 |
ā | na (śś. naḥ) stuta upa vājebhir ūtī # RV.4.29.1a; śś.12.3.13. |
 |
ānuṣṭubhena | chandasaikaviṃśena stomena vairājena sāmnā vaṣaṭkāreṇa vajreṇa sarvajān bhrātṛvyān adharān pādayāmi # Apś.13.18.9. Cf. gāyatreṇa (traiṣṭubhena, jāgatena) chandasā trivṛtā (pañcadaśena, saptadaśena) etc. |
 |
ā | no vājy abhīṣāḍ etu navyaḥ # RV.7.4.8d; N.3.3d. |
 |
āpṛchyaṃ | dharuṇaṃ vājy arṣati (SV. arṣasi) # RV.9.107.5c; SV.2.26c. |
 |
āpo | na vajrinn anv okyaṃ saraḥ # RV.8.49 (Vāl.1).3c. |
 |
ā | bāhvor vajram indrasya dheyām # RV.10.52.5c. |
 |
ā | bharataṃ śikṣataṃ vajrabāhū # RV.1.109.7a; TB.3.6.11.1a; Aś.3.7.13. |
 |
ābhūtyā | sahajā (AVP. sahasā) vajra sāyaka # RV.10.84.6a; AVś.4.31.6a; AVP.4.12.6a. |
 |
ā | mahe dade suvrato na vājam # RV.1.180.6d. |
 |
ā | mā vājasya prasavo jagamyāt # VS.9.19a; TS.1.7.8.3a; MS.1.11.3a: 163.6; 1.11.7: 169.5; KS.14.1a,7; śB.5.1.5.26; TB.1.3.6.6; Apś.18.5.1; Mś.7.1.3.9. P: ā mā vājasya KS.18.13; Kś.14.4.11; Mś.11.9.2.12. |
 |
ā | yad vajraṃ dadhiṣe hasta ugra # RV.7.28.2c. |
 |
ā | yad vajraṃ bāhvor indra dhatse # RV.8.96.5a. |
 |
ā | yāhi śatavājayā # RV.8.92.10b; SV.1.215b. |
 |
āyuṣ | ṭe vājin yuṅ # KSA.5.15. |
 |
ā | vāṃ śaśvadbhir vavṛtīya vājaiḥ # RV.7.93.6d. |
 |
ā | vām agan sumatir vājinīvasū # RV.10.40.12a; AVś.14.2.5a; ApMB.1.7.11a (ApG.2.6.7). |
 |
āvir | maryā ā vājaṃ vājino agman # SV.1.435a; Aś.9.9.8a; śś.16.17.6a; Vait.27.9a. P: āvir maryāḥ Lś.5.12.14. |
 |
āviḥ | svar abhavaj jāte agnau # RV.4.3.11d; 10.88.2b. |
 |
ā | vo vājā ṛbhavo vedayāmasi # RV.4.36.2d. |
 |
āśuṃ | tvājau dadhire devayantaḥ # KS.7.12c; 38.12c; Mś.1.5.2.17c. See ākhuṃ tvā ye. |
 |
āśuṃ | na vājaṃbharaṃ marjayantaḥ # RV.1.60.5c. |
 |
āśuṃ | na vājayate hinve arvā # RV.4.7.11d; KS.7.16d. |
 |
āśum | atyaṃ na vājinam # RV.1.135.5c. |
 |
āśur | bhava vājy arvan # VS.11.44b; TS.4.1.4.2b; MS.2.7.4b: 79.1; KS.16.4b; śB.6.4.4.3. |
 |
ā | sāyakaṃ maghavādatta vajram # RV.1.32.3c; AVś.2.5.7c; AVP.12.12.3c; TB.2.5.4.2c. |
 |
āhaṃ | vṛṇe sumatiṃ viśvajanyām (AVś. viśvavārām) # AVś.7.15.1b; VS.17.74b; TS.4.6.5.4b; MS.2.10.6b: 138.16; KS.18.4b; śB.9.2.3.38b. |
 |
itthā | viprasya vājino havīman # RV.7.56.15b. |
 |
idaṃ | rāṣṭraṃ kratumad vīravaj jiṣṇūgram # AVP.10.4.3a. |
 |
idaṃ | rāṣṭram iṣumad vīravaj jiṣṇūgram # AVP.10.4.12a. |
 |
idaṃ | tac chukraṃ madhu vājinīvat # TB.3.7.6.13c; Apś.4.8.3c. |
 |
idaṃ | nama ṛṣibhyaḥ pūrvajebhyaḥ # RV.10.14.15c; AVś.18.2.2c; TA.6.5.1c. |
 |
idam | ahaṃ tāvatithena vajreṇa (sc. avabādhe) # Kś.3.1.9. |
 |
idam | ahaṃ trivṛtā stomena rathaṃtareṇa sāmnā vaṣaṭkāreṇa vajreṇāsyai pṛthivyā asyai pratiṣṭhāyā asmād āyatanād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas taṃ hanmi # Apś.24.12.6. |
 |
idam | aham agninā devena devatayā trivṛtā stomena rathaṃtareṇa sāmnā gāyatreṇa chandasāgniṣṭomena yajñena vaṣaṭkāreṇa vajreṇa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas taṃ hanmi # Aś.1.3.22. See idam ahaṃ gā-. |
 |
idam | aham amum āmuṣyāyaṇam amuṣyāḥ putram indravajreṇābhinidadhāmi # MS.4.7.9: 106.3; Mś.5.2.12.12. See next but two. |
 |
idam | aham amum āmuṣyāyaṇam indrasya vajreṇābhinidadhāmi # Apś.14.6.12. See prec. but two. |
 |
idam | aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmi # MS.2.1.9: 11.7. P: idam aham amuṣyāmuṣyāyaṇasya Mś.5.1.7.25. |
 |
idam | ahaṃ pañcadaśena vajreṇa dviṣantaṃ bhrātṛvyam avakrāmāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TB.3.5.1.1. |
 |
idam | ahaṃ pañcadaśena vajreṇa pāpmānaṃ bhrātṛvyam avabādhe # śś.1.5.9. |
 |
idam | ājyaṃ ghṛtavaj juṣāṇāḥ # AVś.9.2.8a. |
 |
indur | atyo na vājasṛt # RV.9.43.5a. |
 |
indra | iva dasyūṃr amṛṇāḥ sūrya iva dasyūṃr amṛṇā vajrin suvajrin; or, indra iva dasyūṃr amṛṇaḥ sūrya iva dasyūṃr amṛṇo vajrin suvajrin # Lś.7.10.12. Cf. next but two. |
 |
indra | ṛbhubhir vājavadbhiḥ samukṣitam # RV.3.60.5a; AB.6.12.6; GB.2.2.22; Aś.5.5.19; 9.5.5. P: indra ṛbhubhir vājavadbhiḥ Aś.7.7.7; śś.8.2.5; 14.3.12. |
 |
indra | ṛbhubhir vājibhir vājayann iha # RV.3.60.7a. |
 |
indra | ṛbhumān vājavān matsveha naḥ # RV.3.60.6a. |
 |
indraṃ | ye vajraṃ yudhaye 'kṛṇvata # RV.10.48.6b. |
 |
indraṃ | stuhi vajriṇaṃ somapṛṣṭham (TB. sto-) # MS.4.14.12a: 235.13; TB.2.8.4.1a. |
 |
indraṃ | naro vājayanto havante # RV.4.25.8d. |
 |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
 |
indra | yātaṃ varuṇa vājasātau # RV.4.41.11b. |
 |
indravāhāv | (KS. -hā) ṛbhavo vājaratnāḥ # RV.4.35.5d; KS.23.11d. |
 |
indrasya | chadir asi viśvajanasya chāyā # VS.5.28; śB.3.6.1.22. P: indrasya chadiḥ Kś.8.6.10. |
 |
indrasya | tvā vajreṇābhi tiṣṭhāmi (ApMB. vajreṇa ni dadhāmy asau) # PG.3.15.3; ApMB.2.21.31 (ApG.8.22.1). See next. |
 |
indrasya | tvā vajreṇābhy upa viśāmi # HG.1.12.4. See prec. |
 |
indrasya | vārtraghnam asi # VS.10.8; śB.5.3.5.27. P: indrasya vārtraghnam Kś.15.5.17. Cf. indrasya vajro 'si vārtraghnaḥ. |
 |
indrasyaujo | marutām anīkam # AVś.6.125.3a; GB.1.2.21; Vait.6.8. See indrasya muṣṭir marutām, and indrasya vajro marutām. |
 |
indrāgnī | vṛtrahaṇā suvajrā # RV.7.93.4c; MS.4.13.7c: 208.9; KS.4.15c; TB.3.6.9.1c. |
 |
indrā | nv agnī avaseha vajriṇā # RV.6.59.3c. |
 |
indrāya | vācaṃ vi mucyadhvam # MS.1.11.3: 163.11; 1.11.7: 169.6; Mś.7.1.3.11. See indraṃ vājaṃ etc., and cf. ajījapatendraṃ. |
 |
indreṇa | devena pṛtanā jayāmi traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnā vaṣatkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under agninā devena pṛtanā. |
 |
indre | santu tuvivājāḥ # RV.1.30.13b; AVś.20.122.1b; SV.1.153b; 2.434b; TS.1.7.13.5b; 2.2.12.8b; 4.14.4b; MS.4.12.4b: 189.5; KS.8.17b. |
 |
indre | saho devajūtam iyānāḥ # RV.7.25.5b. |
 |
indro | asmāṃ aradad vajrabāhuḥ # RV.3.33.6a; N.2.26a. |
 |
indro | na vajrī hiraṇyabāhuḥ # RV.7.34.4b. Cf. indro vajrī. |
 |
indro | bhago vājadā asya gāvaḥ # RV.3.36.5c. |
 |
indro | yad vajrī dhṛṣamāṇo andhasā # RV.1.52.5c; MS.4.12.3c: 185.5. |
 |
indro | yā vajrī vṛṣabho rarāda # RV.7.49.1c. |
 |
indro | vibhvāṃ ṛbhukṣā vājo aryaḥ # RV.7.48.3c. |
 |
indro | vṛtraṃ vajreṇāvadhīd dhi # MS.4.14.7a: 225.9. |
 |
indro | 'smaṃ avatu vajrabāhuḥ # MS.4.14.7a: 225.13. |
 |
imaṃ | yajñam anu no vājasātau # RV.4.20.2d; VS.20.49d. |
 |
imam | induṃ marmṛjanta vājinam # RV.1.135.5b. |
 |
imaṃ | maṇiṃ viśvajitaṃ suvīram # AVP.1.66.3a. |
 |
imā | te vājinn avamārjanāni # RV.1.163.5a; VS.29.16a; TS.4.6.7.2a; KS.40.6a. |
 |
imān | spṛśa manmabhiḥ śūra vājān # RV.4.3.15b. |
 |
imā | sātāni venyasya vājinaḥ # RV.2.24.10c. |
 |
iyam | ambhasā vājasutastabhe gauḥ # AVP.12.9.6a. |
 |
iyaṃ | matiḥ kakṣyāśveva vājinā # RV.7.104.6b; AVś.8.4.6b. |
 |
iṣaṃ | rayiṃ paprathad vājam asme # RV.7.42.6c. |
 |
iṣāṃ | voḍhā nṛpatir vājinīvān # RV.7.69.1d; MS.4.14.10d: 229.12; TB.2.8.7.7d. |
 |
iṣā | yātaṃ nāsatyopa vājaiḥ # RV.1.117.1d. |
 |
iṣā | sahasravājayā # RV.8.92.10c; SV.1.215c. |
 |
iṣo | rathīḥ sayujaḥ śūra vājān # RV.3.30.11d. |
 |
iha | nūnaṃ vājayanto huvema # RV.6.19.4b. |
 |
īḍyaś | cāsi vandyaś ca (MS. cāsi) vājin # VS.29.3a; TS.5.1.11.1a; MS.3.16.2a: 184.2; KSA.6.2a. |
 |
ukṣanti | tvā vājinam āghṛte naḥ (comm. āghṛtena) # TB.2.5.2.4c. |
 |
ukṣante | aśvāṃ atyāṃ ivājiṣu # RV.2.34.3a. |
 |
ukṣā | bibharti bhuvanāni (SV.ArS. ukṣā mimeti bhuvaneṣu; JB. ukṣā mimāti bhuvaneṣu) vājayuḥ # RV.9.83.3b; SV.2.227b; ArS.2.2b; JB.3.54b. |
 |
ugrā | hi kaṇvajambhanī # AVś.2.25.1c; AVP.4.13.1c. |
 |
uta | tvacaṃ dadato vājasātau # RV.5.33.7c. |
 |
uta | no vājasātaye # RV.9.13.4a; SV.2.540a. |
 |
uta | vā yasya vājinaḥ # RV.1.86.3a. |
 |
uta | śyāvo dhanam ādatta vājī # RV.10.31.11b. |
 |
uta | sya vājī kṣipaṇiṃ turaṇyati # RV.4.40.4a; N.2.28a. See eṣa sya vājī. |
 |
uta | sya vājī sahurir ṛtāvā # RV.4.38.7a. |
 |
uta | sya vājy aruṣas tuviṣvaṇiḥ # RV.5.56.7a. |
 |
ut | tiṣṭha tvaṃ devajana # AVś.11.9.5a; 10.5a. |
 |
ut | te agne śaśamānasya vājāḥ # RV.10.142.6b. |
 |
ud | akramīd draviṇodā vājy arvā # VS.11.22a; TS.4.1.2.4a; MS.2.7.2a: 75.19; KS.16.2a; śB.6.3.3.14. P: ud akramīt (Apś. akrāmīt) TS.5.1.3.1; KS.19.3; MS.3.1.4: 5.8; Kś.16.2.19; Apś.16.2.11; Mś.6.1.1.19. |
 |
ud | asthād gojid aśvajid dhiranyajit (Apś. gojid dhanajid aśvajit; KS. dhanajid gojid aśvajit) # MS.2.7.12a: 92.11; KS.38.14a; Apś.16.18.6a. P: ud asthād gojid aśvajit Mś.6.1.5.38. See next but one. |
 |
ud | asthād rathajid gojid aśvajid dhiraṇyajit # AVP.2.22.6a. See prec. but one. |
 |
udīcī | dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy. |
 |
udīcyai | tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai # AVś.12.3.58. Cf. udīcī dik somo, and ye 'syāṃ sthodīcyāṃ. |
 |
ud | u jyotir amṛtaṃ viśvajanyam # RV.7.76.1a; N.11.10. Cf. BṛhD.6.11 (B). |
 |
ud | u svarur navajā nākraḥ # RV.4.6.3c. |
 |
ud | ehi vājinīvati # AVP.8.12.7c; 8.18.4a. |
 |
ud | ehi vājin yo apsv (TB. yo asy apsv) antaḥ # AVś.13.1.1a; TB.2.5.2.1a. P: ud ehi vājin Kauś.49.18. Designated as rohitaḥ CūlikāU.11; as rohitāni (sc. sūktāni) AVś.19.23.23; Kauś.99.4. |
 |
ud | dharṣantāṃ maghavan vājināni (AVP.1.56.2a, maghavann āyudhāni; AVP.1.56.2c, -tāṃ vājināṃ vājināni) # AVś.3.19.6a; AVP.1.56.2a,2c. P: ud dharṣantām Vait.34.16. Cf. ud dharṣaya, and ud vṛtrahan. |
 |
ud | yasya te navajātasya vṛṣṇaḥ # RV.7.3.3a; SV.2.571a; JB.3.207a. |
 |
ud | vṛtrahan vājināṃ vājināni # RV.10.103.10c; SV.2.1208c; VS.17.42c; TS.4.6.4.4c. Cf. ud dharṣantāṃ. |
 |
upa | tvā madeṣu vājo astu # AVP.2.7.3d. See prec. |
 |
upa | no vājā adhvaram ṛbhukṣāḥ # RV.4.37.1a; AB.5.13.11. P: upa no vājāḥ Aś.8.8.8. |
 |
upa | no vājān mimīhy upa stīn # RV.7.19.11c; AVś.20.37.11c. |
 |
upa | no vājinīvasū # RV.8.22.7a. |
 |
upaprayan | dasyuhatyāya vajrī # RV.1.103.4c. |
 |
upa | prāgāc chasanaṃ vājy arvā # RV.1.163.12a; VS.29.23a; TS.4.6.7.4a; KSA.6.3a; śB.13.5.1.17,18; Aś.10.8.7. P: upa prāgāt śś.16.3.23. |
 |
upa | stoṣāma vājinam # RV.6.55.4b. |
 |
upahūte | dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre # TS.2.6.7.5; MS.4.13.5: 206.1; śB.1.8.1.29; TB.3.5.8.3; 13.3; Aś.1.7.7; śś.1.12.1. P: upahūte dyāvāpṛthivī śB.1.8.1.41. |
 |
upem | asṛkṣi vājayur vacasyām # RV.2.35.1a; MS.4.12.4a: 187.17; KS.12.15a; Apś.16.7.4a. P: upem asṛkṣi Mś.5.2.1.29; 6.1.3.3 (7). Cf. BṛhD.4.90. |
 |
upo | rayir devajūto na etu # RV.7.84.3c. |
 |
upo | ha yad vidathaṃ vājino guḥ (TB. gūḥ) # RV.7.93.3a; MS.4.11.1a: 159.9; TB.3.6.12.1a. |
 |
ubhayoḥ | svajasya ca # AVP.13.3.8b. |
 |
ubhayoḥ | svajasya ca # AVś.10.4.10b. |
 |
uru | ṇo vājasātaye # RV.5.64.6c. |
 |
urvīm | imāṃ viśvajanasya bhartrīm # TB.1.2.1.4b; Apś.5.2.1b. |
 |
uṣo | goagrāṃ upa māsi vājān # RV.1.92.7d. |
 |
ṛtava | eva pra-vo-vājāḥ # GB.1.5.23a. Cf. pra vo vājā. |
 |
ṛtūnāṃ | tvā vājināṃ vājinaṃ bhakṣayāmi # Lś.4.12.17; Kś.4.4.23. |
 |
ṛdhyāma | stomaṃ sanuyāma vājam # RV.10.106.11a. |
 |
ṛbhumantā | vṛṣaṇā vājavantā # RV.8.35.15a. |
 |
ṛbhur | vibhvā vāja indro no acha # RV.4.34.1a; AB.5.8.9; KB.23.3; śB.13.5.1.11. P: ṛbhur vibhvā Aś.8.8.6; śś.10.6.18. |
 |
ṛbhur | vibhvā vājo devāṃ agachata # RV.1.161.6c. |
 |
ṛṣir | hi pūrvajā asi # RV.8.6.41a. |
 |
etaj | jātaṃ svajānām # AVP.8.7.4a. |
 |
etaj | juhvaj japen mantram # RVKh.9.67.20c. |
 |
etad | ahaṃ daivyaṃ vājinaṃ saṃmārjmi # JB.1.84. |
 |
etās | tvājopa yantu dhārāḥ # AVś.9.5.15a. |
 |
enā | madhvā na vājayuḥ # RV.5.19.3d. |
 |
enā | vyāghraṃ pariṣasvajānāḥ # AVś.4.8.7a; AVP.4.2.4a; MS.2.1.9a: 11.10; KS.37.9a; TB.2.7.16.4a; Apś.18.15.3a. P: enā vyāghram Mś.5.1.7.26. |
 |
endravāho | nṛpatiṃ vajrabāhum # RV.10.44.3a; AVś.20.94.3a. |
 |
ebhiś | ca vājair mahān na ugra # RV.6.25.1d. |
 |
evā | tvām indra vajrinn atra # RV.4.19.1a; AB.6.18.1; 19.2; GB.2.4.1; 6.1 (bis); śś.7.22.5. P: evā tvām indra Aś.5.16.1; 7.5.20. |
 |
evā | pari ṣvajasva mām (AVP. mā) # AVś.6.8.1c; AVP.2.77.5c. |
 |
eved | indraṃ vṛṣaṇaṃ vajrabāhum # RV.7.23.6a; AVś.20.12.6a; VS.20.54a; KS.8.16a; AB.6.23.2; GB.2.4.2. P: eved indram GB.2.6.5; Vait.22.14. |
 |
evair | anyasya pīpayanta vājaiḥ # RV.1.181.6c. |
 |
eṣa | chāgaḥ puro aśvena vājinā # RV.1.162.3a; VS.25.26a; TS.4.6.8.1a; MS.3.16.1a: 181.11; KSA.6.4a. |
 |
eṣa | sya vājī kṣipaṇiṃ turaṇyati # VS.9.14a; TS.1.7.8.3a; MS.1.11.2a: 163.1; KS.13.14a; śB.5.1.5.19a. P: eṣa sya Kś.14.4.3. See uta sya vājī. |
 |
eṣā | vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapata # VS.9.12; śB.5.1.5.11. P: eṣā vaḥ Kś.14.4.9. |
 |
eṣā | vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapata # VS.9.12; śB.5.1.5.12. See iyaṃ vaḥ sā. |
 |
ojiṣṭham | ugrā ni vadhiṣṭaṃ vajram # RV.4.41.4b. |
 |
ojiṣṭhebhir | nṛpatir vajrabāhuḥ # RV.4.20.1c; VS.20.48c. |
 |
oṣantī | samoṣantī brahmaṇo vajraḥ # AVś.12.5.54ab. |
 |
o | ṣu pra yāhi vājebhiḥ # RV.8.2.19a. See ā yāhy upa. |
 |
kaṇvāso | gāta vājinam # RV.8.2.38c. |
 |
kaṇvena | jamadagninā # TA.4.36.1b. See kaṇvavaj, and cf. next. |
 |
kadā | dhiyaḥ karasi vājaratnāḥ # RV.6.35.1d. |
 |
kadā | yogo vājino rāsabhasya # RV.1.34.9c. |
 |
kanikradato | vṛṣṇo asya vajrāt # RV.2.11.9d. |
 |
karat | # MG.1.14.17 (Bhāradvāja-Gṛhyasūtra 1.19, karad dadhac chivena tvā pañcaśākhena hastena etc.); VārG.16.2. See karat svāhā. |
 |
karo | vaśaś ca vājinam # RV.1.129.1e. |
 |
karkīṃ | vatsām iha rakṣa vājin # AVś.4.38.6b,7b. |
 |
kartā | dhiyaṃ jaritre vājapeśasam # RV.2.34.6d. |
 |
kas | ta indra prati vajraṃ dadharṣa # RV.8.96.9b. |
 |
kaḥ | sarpāṇāṃ devajanā ya āsan # AVP.13.7.6b. |
 |
kāmāya | tvā sarvavīrāya sarvapuruṣāya sarvajanāya sarvakāmāya juhomi # Kauś.45.16. |
 |
kārpāṇe | śūra vajrivaḥ # RV.10.22.10b. |
 |
kārṣmann | ā vājy akramīt sasavān # RV.9.74.8b. |
 |
kubero | vaiśravaṇo rājā (Aś.śś. vaiśravaṇas) tasya rakṣāṃsi viśas tānīmāny āsate devajanavidyā (Aś. piśācavidyā; śś. rakṣovidyā) vedaḥ so 'yam # śB.13.4.3.10; Aś.10.7.6; śś.16.2.16--18. |
 |
kulīkā | devajāmibhyaḥ # VS.24.24. See devānāṃ patnībhyaḥ pulīkāḥ. |
 |
kuvayaḥ | (KSA. -yiḥ) kuṭarur dātyauhas te vājinām (KSA. sinīvālyai) # MS.3.14.20: 177.2; KSA.7.7. See kvayiḥ. |
 |
kṛdhī | dhiyaṃ jaritre vājaratnām # RV.10.42.7d; AVś.20.89.7d; MS.4.14.5d: 222.4; TB.2.8.2.7d. |
 |
ketave | manave brahmaṇe devajātave svāhā # ApMB.2.21.7 (ApG.8.22.7). |
 |
ke | te vājāyāsuryāya hinvire # RV.10.50.3c. |
 |
kena | daivajanīr viśaḥ # AVś.10.2.22b. |
 |
ke | svid devāḥ pravovājāḥ # GB.1.5.23a. Cf. pra vo vājā. |
 |
ko | yajñair vājinīvasū # RV.5.74.7d. |
 |
kratuṃ | na nṛmṇaṃ sthaviraṃ ca vājam # ArS.4.11c. |
 |
kramair | aty akramīd vājī # TS.5.7.24.1a; KSA.5.16a. P: kramair aty akramīt Apś.20.21.12. |
 |
kvayiḥ | kuṭarur dātyauhas te vājinām (TS. sinīvālyai) # VS.24.39; TS.5.5.17.1. See kuvayaḥ. |
 |
gamad | ā vājasātaye # RV.8.40.2e. |
 |
gavāṃ | netrī vājapatnī na ucha # RV.7.76.6c. |
 |
gāyatreṇa | chandasā trivṛtā stomena rathaṃtareṇa sāmnā vaṣaṭkāreṇa vajreṇa pūrvajān bhrātṛvyān adharān pādayāmi # TS.3.5.3.1. See under ānuṣṭubhena chandasai-. |
 |
gāvo | na vajrin svam oko acha # RV.6.41.1c; TB.2.4.3.12c. |
 |
gāvo | bhavatha vājinīḥ # AVś.1.4.4d. |
 |
giro | juṣasva vajrī naḥ # Aś.6.3.1b. See prec. |
 |
guhyaṃ | devāḥ priyaṃ maṇim # AVś.3.5.3b. Cf. vājaṃ devāḥ. |
 |
gṛhyābhyo | devajāmibhyaḥ # Kauś.74.10. See next. |
 |
gojid | aśvajitau bhare # AVP.1.72.3b. |
 |
gojid | bhūyāsam aśvajit # AVś.7.50.8c; AVP.1.49.1c. |
 |
gotrabhidaṃ | govidaṃ vajrabāhum # RV.10.103.6a; SV.2.1204a; VS.17.38a; TS.4.6.4.2a; MS.2.10.4a: 136.4; KS.18.5a. See grāmajitaṃ. |
 |
gor | vai pratidhuk tasyai śṛtaṃ tasyai śaras tasyai dadhi tasyai mastu tasyā ātañcanaṃ tasyai navanītaṃ tasyai ghṛtaṃ tasyā āmikṣā tasyai vājinam # śB.3.3.3.2; Kś.7.8.8. |
 |
graha | viśvajanīna niyantar viprāyāma te (KS. nyantar vipra ā satī) # MS.1.11.4: 165.13; KS.14.3. Cf. next, and ye grahāḥ. |
 |
grāmajitaṃ | gojitaṃ vajrabāhum # AVś.6.97.3c; 19.13.6c; AVP.7.4.6c. See gotrabhidaṃ. |
 |
gharma | madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ # Vait.14.7. |
 |
gharmo | na vājajaṭharaḥ # RV.5.19.4c. |
 |
ghṛtasya | dhārā aruṣo na vājī # RV.4.58.7c; AVP.8.13.7c; VS.17.95c; KS.40.7c; Apś.17.18.1c. |
 |
cākṣmo | yad vājaṃ bharate matī dhanā # RV.2.24.9c. |
 |
codayata | khudata vājasātaye # RV.10.101.12b; AVś.20.137.2b. |
 |
janād | viśvajanīnāt # AVś.7.45.1a; Kauś.36.25. |
 |
janān | dṛṃhantaṃ vajreṇa mṛtyum # AVś.12.2.9b. |
 |
jano | yaḥ pajrebhyo vājinīvān # RV.1.122.8c. |
 |
jayema | pṛtsu vajrivaḥ # RV.8.68.9c; 92.11c. |
 |
javo | yas te vājin nihito guhā yaḥ # VS.9.9a; śB.5.1.4.10. P: javo yas te Kś.14.3.8. See javas te. |
 |
jāgatena | chandasā saptadaśena stomena vāmadevyena sāmnā vaṣaṭkāreṇa vajreṇāparajān # TS.3.5.3.2. Cf. under ānuṣṭubhena chandasai-. |
 |
jāto-jāto | jāyate vājy asya # RV.7.90.2d; MS.4.14.2d: 216.8. |
 |
jiṣṇor | aśvasya vājinaḥ # RV.4.39.6b; AVś.20.137.3b; SV.1.358b; VS.23.32b; VSK.35.57b; TS.1.5.11.4b; 7.4.19.4b; MS.1.5.1b: 66.6; KS.6.9b; PB.1.6.17b. P: jiṣṇoḥ VHDh.3.214. |
 |
juṣāṇo | 'dhvājyasya vetu svāhā # VSK.11.1.4; śB.5.3.1.11. P: juṣāṇo 'dhvājyasya vetu Kś.15.3.13. |
 |
ta | id vājebhir jigyur mahad dhanam # RV.8.19.18c. |
 |
taṃ | vo vājānāṃ patim # RV.8.24.18a; AVś.20.64.6a; SV.2.1036a. |
 |
tataḥ | pariṣvajīyasī # AVś.10.8.25c. |
 |
tat | saṃ dhatsvājyenota vardhayasva # AVP.2.39.2c; TB.3.7.13.1c; Vait.24.1c. See next. |
 |
tad | vo vājā ṛbhavaḥ supravācanam # RV.4.36.3a. |
 |
tanūṣ | ṭe vājin tanvaṃ nayantī # RV.10.56.2a; AVś.6.92.3a. P: tanūḥ śś.10.19.1. |
 |
taṃ | tvā giraḥ suṣṭutayo vājayanti # SV.1.68c. See taṃ tvābhiḥ. |
 |
taṃ | tvājananta mātaraḥ # RV.8.102.17a. |
 |
taṃ | tvā pari ṣvajāmahe # RV.10.133.2e; AVś.20.95.3e; SV.2.1152e. |
 |
taṃ | tvābhiḥ suṣṭutibhir vājayantaḥ # RV.6.24.6e. See taṃ tvā giraḥ. |
 |
taṃ | tvām ajmeṣu vājinam # RV.8.43.20a. |
 |
taṃ | tvā vājeṣu vājinam # RV.1.4.9a; AVś.20.68.9a. |
 |
taṃ | tvā stomebhir udabhir na vājinam # RV.2.13.5c. |
 |
taṃ | no dāta maruto vājinaṃ rathe # RV.2.34.7a. |
 |
taṃ | no vājā ṛbhukṣaṇaḥ # RV.4.37.8a. |
 |
tapojāṃ | vācam asme niyacha devāyuvam # TA.4.7.3; 5.6.7. See vācam asme, and vājam asmin. |
 |
tam | amṛkṣanta vājinam # RV.9.26.1a. |
 |
tam | ahve vājasātaye # RV.8.13.3a. See tam u huve. |
 |
tam | ā no vājasātaye vi vo made # RV.10.21.4c. |
 |
tam | induḥ pari ṣasvaje # RV.9.12.5c; SV.2.550c. |
 |
tam | indraṃ vājayāmasi # RV.8.93.7a; AVś.20.47.1a; 137.12a; SV.1.119a; 2.572a; MS.2.13.6a: 155.7; 4.10.5: 155.13; 4.12.3: 185.6; KS.39.12a; AB.5.8.4; JB.2.112; 3.208; KB.23.2; PB.14.8.5; TB.1.5.8.3a; 2.4.1.3a; Aś.8.8.2; 9.11.16; śś.10.6.16; 12.1.4; Vait.27.28; 33.14; 41.5,9; Svidh.1.3.8. |
 |
tam | indro vājī vajreṇa hantu # AVś.5.29.10c; AVP.12.18.9c. |
 |
tam | īmahe namasā vājinaṃ bṛhat # RV.3.2.14d. |
 |
tam | īśānāsa iradhanta vājinam # RV.1.129.2f. |
 |
tam | u tvā vājasātamam # RV.1.78.3a. |
 |
tam | u tvā vājinaṃ naraḥ # RV.9.17.7a. |
 |
tam | u huve vājasātaye # SV.2.98a. See tam ahve. |
 |
tam | eva sṛptvājiṃ śrāntaḥ # JB.2.383c. |
 |
taṃ | pṛchantī vajrahastaṃ ratheṣṭhām # RV.6.22.5a; AVś.20.36.5a. |
 |
tayā | bharadvājaḥ kaṇvaḥ # AVP.11.2.6c. |
 |
tava | cyautnāni vajrahasta tāni # RV.7.19.5a; AVś.20.37.5a. |
 |
tava | praṇīty aśyāma vājān # RV.4.4.14b; TS.1.2.14.6b; MS.4.11.5b: 174.5; KS.6.11b. |
 |
tavastamas | tavasāṃ vajrabāho # RV.2.33.3b. See next but one. |
 |
tasmā | u havyaṃ ghṛtavad vidhema (śś.śG. -vaj juhota) # TS.3.3.11.3d; śś.9.28.3d; śG.1.22.7d; ApMB.2.11.2d. See dhātra id. |
 |
tasmai | te vidhema vājāya svāhā # VS.17.71d; TS.4.6.5.3d; 5.4.7.2; MS.1.5.14d (ter): 82.17; 83.10; 84.4; KS.18.4c; śB.9.2.3.32. |
 |
tasya | te vājino vayam # RV.9.65.9a. |
 |
tasya | te vājipītasyopahūtasyopahūto (Lś. -pītasyopahūta upahūtasya) bhakṣayāmi # Aś.2.16.19; Lś.4.12.16. See next two, and vājy ahaṃ. |
 |
tasya | te vājipītasyopahūto bhakṣayāmi # Vait.8.16. See under prec. |
 |
tasya | te vājibhir bhakṣaṃkṛtasya vājibhiḥ sutasya vājipītasya vājinasyopahūtasyopahūto bhakṣayāmi # Apś.8.3.16. P: tasya te vājibhir bhakṣaṃkṛtasya Apś.8.7.10. See under prec. but one. |
 |
tasya | no rāsva tasya no dhehi (Aś. dāḥ) # AVś.6.79.3c; Aś.1.7.8d. See under prec., and cf. sa no rāsvājyānim. |
 |
tā | indro vajreṇādhi tiṣṭhatu # AVś.2.14.4d. See tā vajreṇā-. |
 |
tāṃ | ā madāya vajrahasta pītaye # RV.7.32.4c; SV.1.293c. |
 |
tāṃ | śaśvantā upayanti vājāḥ # MS.2.10.6c: 139.6. See tvāṃ etc. |
 |
tāṃs | tvaṃ vajreṇa maghavan ni vāraya # RVKh.7.55.11d. |
 |
tā | no vājavatīr iṣaḥ # RV.6.60.12a; SV.2.501a. |
 |
tāṃ | tvā bharadvājo veda # AVś.19.48.6c; AVP.6.21.6c. |
 |
tāvat | tejas tatidhā vājināni # AVś.12.3.2b. |
 |
tā | vāṃ dhiyo 'vase vājayantīḥ # RV.4.41.8a. |
 |
tās | te vajrin dhenavo jījayur naḥ # TB.2.7.13.4a. |
 |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
 |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
 |
tigmaṃ | tasmin ni jahi vajram indra # RV.7.18.18d. |
 |
tiṣṭhad | dharī dhṛṣatā mṛṣṭa vājān # RV.1.174.4d. |
 |
tiṣṭhā | ratham (TB.Apś. rathe) adhi taṃ (VS.śB. yaṃ; TB. yad) vajrahasta (TB. -taḥ) # RV.5.33.3c; VS.10.22c; śB.5.4.3.14c; TB.2.7.16.2a. P: tiṣṭhā rathe Apś.22.28.20. |
 |
tubhyaṃ | pravṛddha vajrivaḥ # RV.8.6.33b. |
 |
turīyaṃ | svij janayad viśvajanyaḥ # RV.10.67.1c; AVś.20.91.1c. |
 |
tuvidyumna | tuvivājebhir arvāk # RV.6.18.11b. |
 |
tṛḍhā | rakṣāṃsi vājinā # RV.6.16.48d. |
 |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
 |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
 |
te | devajā iha no mṛḍayantu # AVP.2.40.5c. |
 |
tena | tvaṃ vājin balavān balena # AVś.6.92.2c. See tena no vājin. |
 |
tena | no vājinīvasū # RV.8.5.20a,30a. |
 |
tena | no vājin balavān balena # VS.9.9c; śB.5.1.4.10. See tena tvaṃ vājin. |
 |
tena | mā vājinaṃ kṛṇu (Aśḷś. kuru) # Aś.2.16.19e; Vait.8.16e; Lś.4.12.16e. |
 |
tena | me vājinīvati # TB.2.5.8.6c; Apś.4.14.4c; Mś.1.4.3.10c; JG.1.4c. |
 |
te | no rāyo dyumato vājavataḥ # RV.6.50.11a. |
 |
tebhir | na indrābhi vakṣi vājam # RV.6.21.12d. |
 |
tyaṃ | cid aśvaṃ na vājinam # RV.10.143.2a. P: tyaṃ cid aśvam śG.1.15.11. |
 |
tyam | ū ṣu vājinaṃ devajūtam # RV.10.178.1a; AVś.7.85.1a; SV.1.332a; AB.4.20.22; 29.16; 31.14; 5.1.22; 4.23; 7.9; 12.18; 16.29; 18.25; 20.21; KB.25.8; ṣB.5.1; AdB.1; KA.1.219Ga; ā.5.3.1.2; Aś.7.1.13; N.10.28a. P: tyam ū ṣu śś.11.14.28; 12.11.12; Kauś.59.14; Rvidh.4.23.2; Svidh.2.1.5; 3.9.3. Cf. BṛhD.8.77. Designated as tārkṣya-hymn ā.1.5.2.8; Aś.8.6.14; 12.20; 9.1.15; śś.11.14.28; 12.11.12; Lś.1.6.19. |
 |
trayas | triṃśac ca vājini # AVś.19.47.4d; AVP.6.20.4d. |
 |
trāyamāṇe | viśvajite mā pari dehi # AVś.6.107.2. |
 |
tribhir | devais triṃśatā vajrabāhuḥ # VS.20.36c; MS.3.11.1c: 139.13; KS.38.6c; TB.2.6.8.1c. |
 |
traiṣṭubhena | chandasā pañcadaśena stomena bṛhatā sāmnā vaṣaṭkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under ānuṣṭubhena chandasai-. |
 |
tvaṃ | viṣṇo sumatiṃ viśvajanyām # RV.7.100.2a; Aś.3.8.1. |
 |
tvaṃ | hi dhībhir dayase vi vājān # RV.7.23.4d; AVś.20.12.4d; VS.33.18d. |
 |
tvad | rayir devajūto mayobhuḥ # RV.4.11.4c. |
 |
tvad | vipro jāyate vājy agne # RV.6.7.3a; KS.4.16a. |
 |
tvad | viśvāni bhuvanāni vajrin # RV.8.97.14c. |
 |
tvaṃ | na indra vājayuḥ # RV.7.31.3a; SV.2.68a. |
 |
tvam | indrāsi viśvajit # AVś.17.1.11a. |
 |
tvaṃ | mānebhya indra viśvajanyā # RV.1.169.8a; MS.4.14.13a: 237.2. |
 |
tvayā | vayaṃ devajāta # AVP.2.55.3a. |
 |
tvaṣṭā | yad vajraṃ sukṛtaṃ hiraṇyayam # RV.1.85.9a. |
 |
tvāṃ | śaśvanta upa yanti vājāḥ # RV.7.1.3c; SV.2.725c; VS.17.76c; TS.4.6.5.4c; KS.18.4c; 35.1c; 39.15c. See tāṃ etc. |
 |
tvādattebhī | rudra śaṃtamebhiḥ # RV.2.33.2a; TB.2.8.6.8a. See tvaj jātā. |
 |
tvām | agne vājasātamam # RV.5.13.5a; TS.1.4.46.3a; MS.4.11.4a: 172.7; KS.6.10a. |
 |
tvota | it sanitā vājam arvā # RV.6.33.2d. |
 |
tvotā | id indra vājam agman # RV.2.11.16d. |
 |
dadiṣ | ṭvam indrāpāṃsi vājān # RV.2.17.8b. |
 |
dadhikrāvā | prathamo vājy arvā # RV.7.44.4a. |
 |
darbheṇa | devajātena # AVś.19.32.7a; AVP.11.12.7a. |
 |
daśa | kośayīr daśa vājino 'dāt # RV.6.47.22b. |
 |
daśa | kṣipo aśvinā (AVP. aśvinoḥ) pañca vājāḥ # AVP.5.15.8b; KS.35.5b; Apś.14.30.5b. |
 |
divā | na naktaṃ palito yuvājani # RV.1.144.4c. |
 |
divi | sūryam ivājaram # RV.5.27.6d. |
 |
divo | jyote (KS.9.3, jyotir) vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam # KS.8.14; 9.3. See under devajūte vivasvann. |
 |
divyaṃ | chadmāsi saṃtatināma viśvajanasya chāyā # Lś.1.7.15. Cf. divaś chadmāsi. |
 |
diśāṃ | patir abhavad vājinīvān # TB.2.8.4.2b. See viśāṃ etc. |
 |
duro | na vājaṃ śrutyā apā vṛdhi # RV.2.2.7b; TS.2.2.12.6b; MS.4.12.2b: 180.7. |
 |
dūredṛśe | devajātāya ketave # RV.10.37.1c; VS.4.35c; TS.1.2.9.1c; MS.1.2.6c: 15.19; KS.2.7c; śB.3.3.4.24c. |
 |
dūrehetiḥ | patatrī vājinīvān # Mś.7.1.2.30c; MG.1.13.4c; VārG.15.1c. See next but one. |
 |
devaṃ-devaṃ | huvema vājasātaye # RV.8.27.13c; VS.33.91c. |
 |
devasya | yanty ūtayo (KS. yantūtayo) vi vājāḥ # RV.3.14.6b; KS.6.10b. |
 |
devasya | vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma # MS.1.11.1: 162.5; 1.11.7: 168.15; KS.13.14; Mś.7.1.2.31. P: devasya vayaṃ savituḥ prasave satyasavanasya KS.14.7. See devasyāhaṃ etc. |
 |
devasyāhaṃ | savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam # TS.1.7.8.1; TB.1.3.6.1; Apś.18.4.12. See under devasya savituḥ savaṃ svargaṃ. |
 |
devasyāhaṃ | savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam # TS.1.7.8.1; TB.1.3.6.1; Apś.18.4.8. |
 |
devasyāhaṃ | savituḥ prasave satyasavaso bṛhaspater vājito (read vājino) vājajito varṣiṣṭham adhi nākaṃ ruheyam # Lś.5.12.13. |
 |
devasyāhaṃ | (VSK. devasya vayaṃ) savituḥ save satyaprasavaso (VSK. satyasavaso) bṛhaspater vājajito vājaṃ jeṣam (VSK. jeṣma) # VS.9.13; VSK.10.3.5; śB.5.1.5.15. P: devasyāham Kś.14.3.18. See devasya vayaṃ etc. |
 |
devāṃ | upapreṣyan vājin # Apś.20.15.13c (ter). |
 |
devā | bhavata vājinaḥ # RV.1.23.19c. See aśvā bhavata. |
 |
devīr | āpo (VSK. āpo apāṃ napād) yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set # VS.9.6; VSK.10.2.2; śB.5.1.4.6. P: devīr āpaḥ Kś.14.3.4. |
 |
devo | devasya vajrivaḥ # RV.10.22.4b. |
 |
dyāvāpṛthivī | urv antarikṣam # AVś.2.12.1a; AVP.2.5.1a; TS.1.2.2.1b; 6.1.2.3. P: dyāvāpṛthivī uru Kauś.47.25. See prec. Designated as bharadvājapravraska Kauś.47.12. |
 |
dyumantaṃ | devājaram # RV.5.6.4b; AVś.18.4.88b; SV.1.419b; 2.372b; TS.4.4.4.6b; MS.2.13.7b: 156.14; KS.9.6b. |
 |
dyaur | ṛṣvāj janiman rejata kṣāḥ # RV.4.22.4b. |
 |
dyaur | dehi lokaṃ vajrāya viṣkabhe # RV.8.100.12b. |
 |
dravatāṃ | ta uṣasā vājayantī # RV.3.14.3a. |
 |
dravanty | asya vājino na śokāḥ # RV.4.6.5c. |
 |
droṇaṃ | nanakṣe atyo na vājī # RV.9.93.1d; SV.1.538d; 2.768d. |
 |
dhātra | id dhavyaṃ ghṛtavaj juhota # Aś.6.14.16d. See tasmā u havyaṃ. |
 |
dhiyaṃ | tokaṃ ca vājino 'vantu # RV.7.36.7b. |
 |
dhiyā | na (SV. no) vājāṃ upa māsi (SV. māhi) śaśvataḥ # RV.9.76.3d; SV.2.580d. |
 |
dhiyā | no vājāṃ etc. # see prec. but one. |
 |
dhībhir | mṛjanti vājinam # SV.2.291a; JB.3.78. See dhībhir hinvanti. |
 |
dhībhir | hinvanti vājinam # RV.9.106.11a. See dhībhir mṛjanti. |
 |
dhībhiḥ | sātāni kāṇvasya vājinaḥ # RV.8.4.20a. |
 |
dhurīvātyo | na vājayann adhāyi # RV.7.24.5b; ā.1.5.2.14. |
 |
dhenur | na vatsaṃ payasābhi vajriṇam # RV.9.86.2c. |
 |
dhenūnāṃ | na vajrivaḥ # RV.10.22.13d. |
 |
na | tā vājeṣu vāyataḥ # RV.8.31.6c. |
 |
na | te vajram anv aśnoti kaś cana # RV.2.16.3c. |
 |
na | te vajro ni yaṃsate # RV.1.80.3b; SV.1.413b. |
 |
na | tvā vajrin sahasraṃ sūryā anu # RV.8.70.5c; AVś.20.81.1c; 92.20c; SV.1.278c; 2.212c; TS.2.4.14.3c; KS.12.15c; JB.3.48c; TA.1.7.5c; JUB.1.32.1c,3; N.13.2c. |
 |
na | navajvāro adhvane # RV.1.42.8b. |
 |
namaḥ | pūrvajāya cāparajāya ca # VS.16.32; TS.4.5.6.1; MS.2.9.6: 125.3; KS.17.14. |
 |
namaḥ | sarpadevajanebhyaḥ # śś.6.2.2. See namo devajanebhyaḥ. |
 |
namo | devajanebhyaḥ # AVś.6.56.1e,2d. See namaḥ sarpade-. |
 |
namo | bhojyāya prakṛṣṭāya kapardine cakrāya cakradharāyānnāyānnapataye śivāya sadāśivāya turyāya turīyāya bhūrbhuvaḥsvaḥpate rāyaspate vājipate gopate ṛgyajuḥsāmātharvāṅgiraḥpate # VaradapU.1.3. |
 |
namo | rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye haraye śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ # GDh.26.12. Cf. tasmai te deva. |
 |
namo | viśvajanasya kṣāmāya # PB.1.8.7. |
 |
na | yuṣme vājabandhavaḥ # RV.8.68.19a. |
 |
navaṃ | somāya vājine # TB.2.4.8.2a. |
 |
na | sahasrāya nāyutāya vajrivaḥ # RV.8.1.5c; SV.1.291c. |
 |
nārbhe | asti vajriṇaḥ # RV.1.40.8d. |
 |
ni | tasmin dhattaṃ (AVP. tasmin hatam adhi) vajram ugrau # AVś.4.28.6b; AVP.4.37.6b. |
 |
nityaṃ | mṛjanti vājinaṃ ghṛtena # RV.5.1.7d. |
 |
ni | tvā vasiṣṭhā ahvanta vājinam # RV.10.122.8a. |
 |
ni | yā vajraṃ mimikṣatuḥ # RV.8.61.18d; SV.2.809d. |
 |
nirhastāṃś | ca kṛṇavaj jātavedāḥ # AVś.3.1.1d; 2.1d. See nihastāṃś etc. |
 |
nihastāṃś | ca kṛṇavaj jātavedāḥ # AVP.3.5.1d; 3.6.1d. See nirhastāṃś etc. |
 |
nū | naś citraṃ puruvājābhir ūtī # RV.6.10.5a. |
 |
nṛbhiḥ | punāno abhi vājam arṣa # RV.9.87.1b; SV.1.523b; 2.27b. |
 |
nṛbhir | yato vājam ā darṣi sātaye # RV.9.68.7d. |
 |
nṛvad | vadann upa no māhi vājān # RV.10.28.12c. |
 |
nenīyate | abhīśubhir vājina iva # VS.34.6b. |
 |
nainaṃ | hinvanty api vājineṣu # RV.10.71.5b; N.1.20b. |
 |
padyābhir | āśuṃ vacasā ca vājinam # RV.2.32.3c. |
 |
parikṣitā | pitarā pūrvajāvarī # RV.10.65.8a. |
 |
pari | yad vajreṇa sīm ayachat # RV.1.61.11b; AVś.20.35.11b. |
 |
pari | ṣvajadhvaṃ daśa kakṣyābhiḥ # RV.10.101.10c. |
 |
pari | ṣvajante (SV. -ta) janayo yathā patim # RV.10.43.1c; AVś.20.17.1c; SV.1.375c. |
 |
pari | ṣvajasva jāyāṃ sumanasyamānaḥ # AVś.14.2.39b; ApMB.1.11.7b. |
 |
pari | ṣvajāte (AVś. -tai) libujeva vṛkṣam # RV.10.10.13d,14b; AVś.18.1.15d,16b; N.6.28d; 11.34b. Cf. yathā vṛkṣaṃ libujā. |
 |
pari | saptir na vājayuḥ # RV.9.103.6a. |
 |
pari | srava vājasātau nṛṣahye # RV.9.97.19d. |
 |
pary | ū ṣu pra dhanva (AVś.AVP. -vā) vājasātaye # RV.9.110.1a; AVś.5.6.4a; AVP.6.11.5a; SV.1.428a; 2.714a; KS.38.14a; AB.8.11.1a; JB.3.296; Apś.16.18.7a. |
 |
pavasva | gojid aśvajit # RV.9.59.1a. |
 |
pavitravantaḥ | pari vācam (TA. vājam) āsate # RV.9.73.3a; TA.1.11.1a; N.12.32a. P: pavitravantaḥ VHDh.8.67. |
 |
piteva | putrān abhi saṃ svajasva naḥ # AVś.12.3.12a. |
 |
pibā | somaṃ vajrabāho viṣahya # MS.4.12.3c: 184.4. |
 |
pibā | somasya vajrivaḥ # RV.8.37.1e,2d--6d. |
 |
piśācahanaṃ | tvā vajraṃ sādayāmi # KS.39.5; Apś.16.30.1. |
 |
pīlūn | upasvajaṃ hanmi # AVP.13.3.4c. |
 |
putrāso | na pitaraṃ vājasātaye # RV.1.130.1f; SV.1.459f. |
 |
punantu | mā (RV.BṛhPDh. māṃ) devajanāḥ # RV.9.67.27a; AVś.6.19.1a; VS.19.39a; MS.3.11.10a: 155.13; KS.38.2a; TB.1.4.8.1a; 2.6.3.4. P: punantu mā (BṛhPDh. mām) Vait.11.10; 30.13; Kauś.9.2; 41.14; 66.16; BṛhPDh.2.135. Cf. BṛhD.6.133. |
 |
punāna | inda ūrṇuhi vi vājān # RV.9.91.4b. |
 |
puraṃdarā | śikṣataṃ vajrahastā # RV.1.109.8a. |
 |
puraṃdaro | gotrabhid (MS. -bhṛd) vajrabāhuḥ # VS.20.38c; MS.3.11.1c: 140.1; KS.38.6c. See next but one. |
 |
puraṃdaro | maghavān vajrabāhuḥ # TB.2.6.8.2c. See prec. but one. |
 |
purūtamāsaḥ | puruhūta vajrivaḥ # RV.8.66.11c. |
 |
puṣṭipatī | paśupā vājabastyau # TB.3.1.2.9b. |
 |
pṛkṣam | atyaṃ na vājinam # RV.1.129.2g. |
 |
pṛkṣo | no arvā ny uhīta vājī # RV.7.37.6d. |
 |
pṛṣṭhā | gṛbhṇata vājinaḥ # RV.9.14.7c. |
 |
pra | carṣaṇī vṛṣaṇā vajrabāhū # AVś.7.110.2c; MS.4.12.6c: 194.12; TB.2.4.5.7c. |
 |
prajāṃ | videya vājavatīṃ suvīrām # KS.31.14d. |
 |
prajāpateṣ | ṭvā hiṅkāreṇāvajighrāmi sahasrāyuṣā # PG.1.18.3. |
 |
prati | yad asya vajraṃ bāhvor dhuḥ # RV.2.20.8c. |
 |
pra | te vajraḥ pramṛṇann etu śatrūn # RV.3.30.6b; AVś.3.1.4b; AVP.3.6.4b. |
 |
pra | no vājān rathyo aśvabudhyān # RV.1.121.14c. |
 |
pra | pīpaya vṛṣabha jinva vājān # RV.3.15.6a. |
 |
pra | pūrvaje pitarā navyasībhiḥ # RV.7.53.2a; TS.4.1.11.4a; MS.4.10.3a: 150.16; TB.2.8.4.7a; Aś.2.9.14. P: pra pūrvaje MS.4.14.7: 224.8; Mś.5.2.7.6 (7). |
 |
pra | bharāmahe vājayur na ratham # RV.2.20.1b. |
 |
pra | yantu vājās taviṣībhir agnayaḥ # RV.3.26.4a; KB.22.9; Aś.9.5.5. P: pra yantu vājāḥ śś.10.8.19; 14.3.12. Cf. BṛhD.4.103. |
 |
pra | yā vājaṃ na heṣantam # RV.5.84.2c; TS.2.2.12.3c. |
 |
pra | vācam indur iṣyati # RV.9.12.6a; SV.2.551a. Cf. pra vājam. |
 |
pra | vo vājā abhidyavaḥ # RV.3.27.1a; MS.1.6.1a: 84.14; JB.1.344; śB.1.4.1.7,8,9; TB.3.5.2.1a; Aś.1.2.7; 7.8.1; Mś.1.5.1.24; 6.1.3.3 (4). Ps: pra vo vājāḥ TS.2.5.7.2,3 (ter),4; Aś.4.13.7; śś.1.4.7; 12.10.3; pra vaḥ śB.1.4.3.2. Cf. BṛhD.4.103. Cf. ṛtava eva pra-vo-vājāḥ, and māsā devā abhidyavaḥ. |
 |
pra | suvāno akṣāḥ sahasradhāraḥ # RV.9.109.16a. See pra vājy. |
 |
pra | su stomaṃ bharata vājayantaḥ # RV.8.100.3a. |
 |
pra | sma vājeṣu no 'va # RV.8.60.10b; SV.2.895b. |
 |
prāvat | te vajraṃ pṛthivī sacetāḥ # RV.4.16.7b; AVś.20.77.7b. |
 |
prāvantu | nas tujaye vājasātaye # RV.5.46.7b; AVś.7.49.1b; MS.4.13.10b: 213.7; TB.3.5.12.1b; N.12.45b. |
 |
priyaṃ | sakhāyaṃ pariṣasvajānā # RV.6.75.3b; AVP.15.10.3b; VS.29.40b; TS.4.6.6.1b; MS.3.16.3b: 185.14; KSA.6.1b; N.9.18b. |
 |
premāṃ | vācaṃ viśvām avantu viśve # TS.4.7.15.4b,5b; MS.3.16.5b (bis): 191.10,14; KS.22.15b (bis). See premaṃ vājaṃ. |
 |
preṣo | yandhi sutapāvan vājān # RV.6.24.9b. |
 |
balavad | indrasya vajreṇa # AVP.12.19.10c. |
 |
bṛhato | bharadvāja ṛṣiḥ # TS.4.3.2.1. See bharadvāja ṛṣiḥ. |
 |
bṛhato | mā vājena vājaya # KS.5.2; 32.2. |
 |
bṛhadbhāno | śavasā vājam ukthyam # RV.10.140.1c; SV.2.1166c; VS.12.106c; TS.4.2.7.2c; MS.2.7.14c: 95.13; KS.16.14c; śB.7.3.1.29. |
 |
brahmacāriṇaṃ | pitaro devajanāḥ # AVś.11.5.2a. |
 |
brahma | daivajanīr viśaḥ # AVś.10.2.23b. |
 |
brahmaudanaṃ | viśvajitaṃ pacāmi # AVś.4.35.7c. |
 |
bhagaṃ | dhiyaṃ vājayantaḥ puraṃdhim # RV.2.38.10a; MS.4.14.6a: 224.2; TB.2.8.6.3a; Aś.3.7.14. |
 |
bhago | rātir vājino yantu me havam # RV.10.66.10d. |
 |
bharadvājā | ṛṣiḥ # see bharadvāja ṛṣiḥ. |
 |
bhartā | yo vajraṃ naryaṃ purukṣuḥ # RV.10.74.5d. |
 |
bhinad | giriṃ śavasā vajram iṣṇan # RV.4.17.3a. |
 |
bhuvanasya | pate yasya ta upari gṛhā iha ca sa no rāsvājyāniṃ rāyas poṣaṃ suvīryaṃ saṃvatsarīṇāṃ svastim # TS.3.4.7.2. P: bhuvanasya pate TS.3.4.8.5; 5.4.9.3; Apś.17.20.3,5. Cf. sa no bhuvanasya pate. |
 |
bhuvaḥ | sakhāvṛko vājasātau # RV.4.16.18b. |
 |
bhūyāma | te sumatau vājino vayam # RV.8.3.2a; SV.2.772a. Cf. bhūyāsma etc. |
 |
makṣū | sa vājaṃ bharate dhanā nṛbhiḥ # RV.10.147.4d. |
 |
maṇiḥ | kṛṇotu devajāḥ # AVś.10.6.31b. |
 |
madhye | yuvājaro visruhā hitaḥ # RV.5.44.3d. |
 |
manyave | svajaḥ # TS.5.5.14.1; KSA.7.4. |
 |
mayaḥ | patibhyo janayaḥ (AVś. janaye) pariṣvaje # RV.10.40.10d; AVś.14.1.46d; ApMB.1.1.6d. |
 |
maruto | yam avatha vājasātau # RV.6.66.8b. |
 |
marudbhir | it sanitā vājam arvā # RV.7.56.23d. |
 |
marmṛjenyaḥ | śravasyaḥ sa vājī # RV.2.10.1d. |
 |
maryaṃ | na vājinaṃ hitam # RV.8.43.25b. |
 |
mahāṃ | indro vajrabāhuḥ (VS. vajrahastaḥ) # VS.26.10a; TS.1.4.41.1a; TA.10.1.10a; MahānU.20.11a. |
 |
mahāṃ | iva yuvajāniḥ # RV.8.2.19c; SV.1.227c. |
 |
mahāṃ | ṛṣir devajā devajūtaḥ # RV.3.53.9a. |
 |
mahām | apāraṃ vṛṣabhaṃ suvajram # RV.4.17.8b; SV.1.335b. |
 |
mahitvam | astu vajriṇe # RV.1.8.5b; AVś.20.71.1b; SV.1.166b. |
 |
mahi | rādho viśvajanyaṃ dadhānān # RV.6.47.25a. |
 |
mahi | vrādhanta vājinaḥ # RV.5.6.7b. |
 |
mahi | śravo vājam asme suvīryam # RV.6.70.5d. |
 |
mahe | nṛmṇāya nṛpate suvajra # RV.7.30.1c. |
 |
maho | rāye nṛpate vajrabāhuḥ # RV.10.61.22b. |
 |
maho | hi dātā vajrahasto asti # RV.6.29.1c. |
 |
mahyaṃ | tvaṣṭā vajram atakṣad āyasam # RV.10.48.3a. |
 |
mahyaṃ | prajām āyuś ca vājin dhehi # Vait.6.1b. |
 |
mādhyaṃdine | savane vajrahasta # RV.3.32.3c; KB.22.2. |
 |
mā | no martāya ripave rakṣasvine (RV.8.22.14c, vājinīvasū) # RV.8.22.14c; 60.8a. |
 |
māṃ | naraḥ svaśvā vājayantaḥ # RV.4.42.5a. |
 |
mā | riṣāma vājinaṃ bhakṣayantaḥ # Apś.8.3.16d. |
 |
mā | viveno viśruṇuṣvājaneṣu # TB.2.4.7.4b. |
 |
māsā | devā abhidyavaḥ # GB.1.5.23b. Cf. pra vo vājā abhidyavaḥ. |
 |
mā | hṛṇīthā abhy asmān # RV.8.2.19b. See vājebhir mā. |
 |
mitrā | devajanā yūyam # AVś.11.9.2b,26c. |
 |
mitrāya | havyaṃ ghṛtavaj juhota (KS. ghṛtavad vidhema) # RV.3.59.1d; KS.35.19d; Mś.3.2.8d; N.10.22d. See satyāya havyaṃ. |
 |
mīḍhe | saptir na vājayuḥ # RV.9.106.12b; 107.11b. See mīḍhvāṃt. |
 |
mīḍhvāṃt | (JB. mīḍhvān) saptir na vājayuḥ # SV.2.292b,1040b; JB.3.78b. See mīḍhe. |
 |
meḍiṃ | na tvā vajriṇaṃ bhṛṣṭimantam # SV.1.327a. |
 |
ya | īṃ jajāna svaryaṃ suvajram # RV.4.17.4c. |
 |
ya | ṛṣabhasya vājaḥ # AVP.4.5.6c. See atharṣabhasya. |
 |
yaṃ | viprāso vājayante sa indraḥ # SV.1.337d. |
 |
yajāmaha | indraṃ vajradakṣiṇam # RV.10.23.1a; SV.1.334a; Aś.7.11.38. Ps: yajāmaha indram śś.12.3.8; yajāmahe Svidh.1.3.9; 3.9.1. Designated as vaimadyaḥ (sc. ṛcaḥ) AB.6.19.9. |
 |
yajñas | te vajram ahihatya āvat # RV.3.32.12d. |
 |
yajñāyate | vā paśuṣo na (MS. nu) vājān # RV.5.41.1d; MS.4.14.10d: 231.10; KB.23.3. |
 |
yat | prāk stho vājinīvasū # RV.8.10.5b. |
 |
yatrā | naraḥ samayante kṛtadhvajaḥ # RV.7.83.2a. |
 |
yat | sasantaṃ vajreṇābodhayo 'him # RV.1.103.7b. |
 |
yat | somo vājam arṣati # RV.9.56.2a. |
 |
yathā | vṛkṣaṃ libujā # AVś.6.8.1a. P: yathā vṛkṣam Kauś.35.21. Cf. pari ṣvajāte. |
 |
yad | ahaṃ vājayann imā (AVP. imāḥ) # AVP.11.6.7a; TS.4.2.6.2a; KS.16.13a. See yad imā vā-. |
 |
yad | indra vajrinn ojasā # RV.1.80.11c. |
 |
yad | imā vājayann aham # RV.10.97.11a; VS.12.85a; MS.2.7.13a: 93.17. See yad ahaṃ vā-. |
 |
yad | īṃ vajrasya prabhṛtau dadābha # RV.5.32.7c. |
 |
yad | gojid dhanajid aśvajid yat # TB.3.7.14.5b; Apś.21.4.2b; HG.1.28.1b. |
 |
yad | didhṛkṣema vajrahasta rodasī # ArS.1.7c. See yeneme citra. |
 |
yaṃ | taugryo nādhitaḥ paryaṣasvajat # RV.1.182.7b. |
 |
yaṃ | tvā vājinn aghnyā abhy anūṣata # RV.9.80.2a. |
 |
yaṃ | devāso 'vatha vājasātau # RV.10.35.14a; 63.14a. P: yaṃ devāso 'vatha śś.6.10.6. |
 |
yan | ma ājāyate punaḥ # TA.1.30.1b. See yad vājāyate. |
 |
yam | agne kavyavāhana # VS.19.64a. See yam agne vāja-. |
 |
yam | agne yajñam upayanti vājinaḥ # RV.2.2.11c. |
 |
yam | agne vājasātama # RV.5.20.1a; Aś.10.2.18. See yam agne kavya-. |
 |
yam | atyam iva vājinam # RV.9.6.5a. |
 |
yam | adhyasthān maghavā vājayantam # RV.5.31.1b; KB.26.16. See prec. but one. |
 |
yamaṃ | devasya vājinaḥ # RV.3.27.3b; MS.4.11.2b: 163.4; KS.40.14b; TB.2.4.2.5b. |
 |
yam | indrāyābibhar vājinīvate # AVś.18.3.54b. |
|