Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vahanti" has 3 results
vahanti: third person plural present present class 1 parasmaipadavah
vahanti: neuter accusative plural stem: vahat.
vahanti: neuter nominative plural stem: vahat.
Bloomfield Vedic
Concordance
0 results0 results53 results
ākṣṇayāvāno vahanti RV.8.7.35a.
bhīmaṃ vahantībhyaḥ svāhā TS.7.4.14.1; KSA.4.3.
devaṃ vahanti ketavaḥ RV.1.50.1b; AVś.13.2.16b; 20.47.13b; SV.1.31b; VS.7.41b; 8.41b; 33.31b; TS.1.2.8.2b; 4.43.1b; MS.1.3.37b: 43.6; KS.4.9b; 30.5b; śB.4.3.4.9b; 6.2.2b; KA.1.198.1b,19b; JG.1.4b; N.12.15b.
dhuraṃ vahanti vahnayaḥ RV.8.3.23b.
iṣaṃ vahantīḥ sukṛte sudānave RV.1.92.3c; SV.2.1107c. Cf. iṣaṃ pṛñcantā.
tisro vahanti sādhuyā RV.10.33.5b.
ugraṃ vahantībhyaḥ svāhā TS.7.4.14.1; KSA.4.3.
ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam VS.2.34; śś.4.5.3; Apś.1.10.4; SMB.2.3.15; JG.2.2; BDh.2.5.10.4. Ps: ūrjaṃ vahantīḥ GG.4.3.26; KhG.3.5.31; ViDh.73.23; BṛhPDh.5.278; ūrjam Kś.4.1.19.
yuktā vahanti sukṛtām u lokam GB.1.5.24d.
adhvagato harayas tvā vahanti # AVś.13.2.36b,43c.
apaḥ samudrād divam ud vahanti (Kauś. -hantu) # AVś.4.27.4a; AVP.4.35.4a; 14.1.8a; Kauś.3.3b. P: apaḥ samudrāt Vait.12.12.
abhi prayo nāsatyā vahanti (RV.6.63.7b, vahantu) # RV.1.118.4d; 6.63.7b.
araṃ vahanty āśavaḥ (RV.VS. vahanti manyave) # RV.6.16.43c; SV.1.25c; 2.733c; VS.13.36c; TS.4.2.9.5c; MS.2.7.17c: 101.9; KS.22.5c; JB.2.379.
asaṃsṛṣṭān bhāgāṃś caturo vahanti # GB.1.5.24d.
āpo naptre ghṛtam annaṃ vahantīḥ # RV.2.35.14c.
ā yam aśvāsaḥ suyujo vahanti # RV.7.78.4d.
irāṃ vahanto (ApMB. vahato; MG.VārG. vahantī) ghṛtam ukṣamāṇāḥ (VārG. -māṇān) # Aś.2.5.17c; Apś.6.27.5c; AG.2.9.5c; śG.3.5.3c; ApMB.1.8.2c; MG.1.14.6c; 2.11.17c; VārG.15.17c. See prec.
iṣaṃ pṛñcantā sukṛte sudānave # RV.1.47.8c. Cf. iṣaṃ vahantīḥ.
uttānāyāṃ daśa yuktā vahanti # RV.1.164.14b; AVś.9.9.14b.
uttānā hi devagavā vahanti # Apś.11.7.6.
ut tvā yajñā brahmapūtā vahanti # AVś.13.1.36a,43b.
ṛco 'sya bhāgāṃś caturo vahanti # GB.1.5.24a.
katamenāpo divam udvahanti # AVP.13.7.4a.
ghṛtapruṣas tvā sarito vahanti (Aś. tvā harito vahantu) # TB.1.2.1.11c; Aś.5.19.3c; Apś.5.6.3c; 14.17.1c. See ghṛtapruṣo haritas.
catvāro 'gre pra vahanti yuktāḥ # JB.3.338a.
ta ā vahanti kavayaḥ purastāt # TS.1.1.2.1c; TB.3.2.2.3. See tayāvahante.
tato yugmanto anusaṃvahanti # JB.2.438b.
tayāvahante kavayaḥ purastāt # MS.1.1.2c: 1.7; 4.1.2: 2.18. See ta ā vahanti.
tasmād arvāñcaḥ pravahanti sargāḥ # JB.3.312d.
tasya jyeṣṭhaṃ mahimānaṃ vahantīḥ # RV.2.35.9c; TS.2.5.12.1c; MS.4.12.4c: 188.4.
te tvā vahanti sukṛtām u lokam # AVś.18.4.44d.
te vidvāṃso 'bhivahanti brāhmaṇam # JB.2.73c.
tokaṃ tokāya śravase vahanti # RV.7.18.23d.
devānāṃ cakṣuḥ subhagā vahantī # RV.7.77.3a.
devīm uṣasaṃ svar āvahantīm # RV.5.80.1c.
devīr ā tasthau madhumad vahantīḥ # RV.3.7.2b.
dhurā na yuktā (JB. -rā niyukta) rajaso vahanti # RV.1.164.19d; AVś.9.9.19d; JB.1.279d.
pratīpaṃ śāpaṃ nadyo vahanti # RV.10.28.4b.
praṣṭayo yuktā anusaṃvahanti # AVś.10.8.8b.
prāṇāpānābhyāṃ balam āviśantī (SMB. āharantī; PG. ādadhānā; HG. āvahantī; ApMB.JG. ābharantī; MG.VārG. ābhajantī) # śG.2.2.1c; SMB.1.6.27c; PG.2.2.8c; HG.1.4.4c; ApMB.2.2.9c; MG.1.22.10c; JG.1.12c; VārG.5.7c.
bṛhaspatiṃ sahavāho vahanti # RV.7.97.6b; KS.17.18b.
bhagaṃ vṛṇānā vadhvaṃ vahanti # AVP.10.6.9a.
bhojam aśvāḥ suṣṭhuvāho vahanti # RV.10.107.11a.
manojuvo vṛṣaṇo yaṃ vahanti # RV.1.186.5d.
yac citram apna uṣaso vahanti # RV.1.113.20a.
yajūṃṣi bhāgāṃś caturo vahanti # GB.1.5.24d.
yad īṃ sūryaṃ na harito vahanti # RV.10.31.8d.
yadī vājāya sudhyo vahanti # RV.4.21.8d.
yaṃ te vahanti harito vahiṣṭhāḥ # AVś.13.2.6c,7c.
yasmai bhūtāni balim āvahanti # TA.1.31.1a.
īṃ vahanti sūryaṃ ghṛtācīḥ # RV.7.60.3b.
yāḥ kāś ca sindhuṃ pravahanti nadyaḥ # N.14.34b.
yujo yuktā abhi yat saṃvahanti # ā.2.3.8.2b,3b.
Vedabase Search
Parse Time: 1.636s Search Word: vahanti Input Encoding: IAST: vahanti