 |
ākṣṇayāvāno | vahanti RV.8.7.35a. |
 |
bhīmaṃ | vahantībhyaḥ svāhā TS.7.4.14.1; KSA.4.3. |
 |
devaṃ | vahanti ketavaḥ RV.1.50.1b; AVś.13.2.16b; 20.47.13b; SV.1.31b; VS.7.41b; 8.41b; 33.31b; TS.1.2.8.2b; 4.43.1b; MS.1.3.37b: 43.6; KS.4.9b; 30.5b; śB.4.3.4.9b; 6.2.2b; KA.1.198.1b,19b; JG.1.4b; N.12.15b. |
 |
dhuraṃ | vahanti vahnayaḥ RV.8.3.23b. |
 |
iṣaṃ | vahantīḥ sukṛte sudānave RV.1.92.3c; SV.2.1107c. Cf. iṣaṃ pṛñcantā. |
 |
tisro | vahanti sādhuyā RV.10.33.5b. |
 |
ugraṃ | vahantībhyaḥ svāhā TS.7.4.14.1; KSA.4.3. |
 |
ūrjaṃ | vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam VS.2.34; śś.4.5.3; Apś.1.10.4; SMB.2.3.15; JG.2.2; BDh.2.5.10.4. Ps: ūrjaṃ vahantīḥ GG.4.3.26; KhG.3.5.31; ViDh.73.23; BṛhPDh.5.278; ūrjam Kś.4.1.19. |
 |
yuktā | vahanti sukṛtām u lokam GB.1.5.24d. |
 |
adhvagato | harayas tvā vahanti # AVś.13.2.36b,43c. |
 |
apaḥ | samudrād divam ud vahanti (Kauś. -hantu) # AVś.4.27.4a; AVP.4.35.4a; 14.1.8a; Kauś.3.3b. P: apaḥ samudrāt Vait.12.12. |
 |
abhi | prayo nāsatyā vahanti (RV.6.63.7b, vahantu) # RV.1.118.4d; 6.63.7b. |
 |
araṃ | vahanty āśavaḥ (RV.VS. vahanti manyave) # RV.6.16.43c; SV.1.25c; 2.733c; VS.13.36c; TS.4.2.9.5c; MS.2.7.17c: 101.9; KS.22.5c; JB.2.379. |
 |
asaṃsṛṣṭān | bhāgāṃś caturo vahanti # GB.1.5.24d. |
 |
āpo | naptre ghṛtam annaṃ vahantīḥ # RV.2.35.14c. |
 |
ā | yam aśvāsaḥ suyujo vahanti # RV.7.78.4d. |
 |
irāṃ | vahanto (ApMB. vahato; MG.VārG. vahantī) ghṛtam ukṣamāṇāḥ (VārG. -māṇān) # Aś.2.5.17c; Apś.6.27.5c; AG.2.9.5c; śG.3.5.3c; ApMB.1.8.2c; MG.1.14.6c; 2.11.17c; VārG.15.17c. See prec. |
 |
iṣaṃ | pṛñcantā sukṛte sudānave # RV.1.47.8c. Cf. iṣaṃ vahantīḥ. |
 |
uttānāyāṃ | daśa yuktā vahanti # RV.1.164.14b; AVś.9.9.14b. |
 |
uttānā | hi devagavā vahanti # Apś.11.7.6. |
 |
ut | tvā yajñā brahmapūtā vahanti # AVś.13.1.36a,43b. |
 |
ṛco | 'sya bhāgāṃś caturo vahanti # GB.1.5.24a. |
 |
katamenāpo | divam udvahanti # AVP.13.7.4a. |
 |
ghṛtapruṣas | tvā sarito vahanti (Aś. tvā harito vahantu) # TB.1.2.1.11c; Aś.5.19.3c; Apś.5.6.3c; 14.17.1c. See ghṛtapruṣo haritas. |
 |
catvāro | 'gre pra vahanti yuktāḥ # JB.3.338a. |
 |
ta | ā vahanti kavayaḥ purastāt # TS.1.1.2.1c; TB.3.2.2.3. See tayāvahante. |
 |
tato | yugmanto anusaṃvahanti # JB.2.438b. |
 |
tayāvahante | kavayaḥ purastāt # MS.1.1.2c: 1.7; 4.1.2: 2.18. See ta ā vahanti. |
 |
tasmād | arvāñcaḥ pravahanti sargāḥ # JB.3.312d. |
 |
tasya | jyeṣṭhaṃ mahimānaṃ vahantīḥ # RV.2.35.9c; TS.2.5.12.1c; MS.4.12.4c: 188.4. |
 |
te | tvā vahanti sukṛtām u lokam # AVś.18.4.44d. |
 |
te | vidvāṃso 'bhivahanti brāhmaṇam # JB.2.73c. |
 |
tokaṃ | tokāya śravase vahanti # RV.7.18.23d. |
 |
devānāṃ | cakṣuḥ subhagā vahantī # RV.7.77.3a. |
 |
devīm | uṣasaṃ svar āvahantīm # RV.5.80.1c. |
 |
devīr | ā tasthau madhumad vahantīḥ # RV.3.7.2b. |
 |
dhurā | na yuktā (JB. -rā niyukta) rajaso vahanti # RV.1.164.19d; AVś.9.9.19d; JB.1.279d. |
 |
pratīpaṃ | śāpaṃ nadyo vahanti # RV.10.28.4b. |
 |
praṣṭayo | yuktā anusaṃvahanti # AVś.10.8.8b. |
 |
prāṇāpānābhyāṃ | balam āviśantī (SMB. āharantī; PG. ādadhānā; HG. āvahantī; ApMB.JG. ābharantī; MG.VārG. ābhajantī) # śG.2.2.1c; SMB.1.6.27c; PG.2.2.8c; HG.1.4.4c; ApMB.2.2.9c; MG.1.22.10c; JG.1.12c; VārG.5.7c. |
 |
bṛhaspatiṃ | sahavāho vahanti # RV.7.97.6b; KS.17.18b. |
 |
bhagaṃ | vṛṇānā vadhvaṃ vahanti # AVP.10.6.9a. |
 |
bhojam | aśvāḥ suṣṭhuvāho vahanti # RV.10.107.11a. |
 |
manojuvo | vṛṣaṇo yaṃ vahanti # RV.1.186.5d. |
 |
yac | citram apna uṣaso vahanti # RV.1.113.20a. |
 |
yajūṃṣi | bhāgāṃś caturo vahanti # GB.1.5.24d. |
 |
yad | īṃ sūryaṃ na harito vahanti # RV.10.31.8d. |
 |
yadī | vājāya sudhyo vahanti # RV.4.21.8d. |
 |
yaṃ | te vahanti harito vahiṣṭhāḥ # AVś.13.2.6c,7c. |
 |
yasmai | bhūtāni balim āvahanti # TA.1.31.1a. |
 |
yā | īṃ vahanti sūryaṃ ghṛtācīḥ # RV.7.60.3b. |
 |
yāḥ | kāś ca sindhuṃ pravahanti nadyaḥ # N.14.34b. |
 |
yujo | yuktā abhi yat saṃvahanti # ā.2.3.8.2b,3b. |