 |
bṛhad | vadanti madireṇa mandinā RV.10.94.4a; KB.29.1. P: bṛhad vadanti śś.7.15.11. |
 |
ete | vadanti śatavat sahasravat RV.10.94.2a. |
 |
tā | vadanti yathāyatham AVś.10.8.33b. |
 |
adhā | te agne kim iha vadanti # RV.4.5.14c. |
 |
anūrādhāsa | iti yad vadanti # TB.3.1.2.1b. |
 |
annaṃ | brahmāṇo jarasaṃ vadanti # TB.2.8.8.3c. |
 |
aśvād | iyāyeti yad vadanti # RV.10.73.10a; JB.3.364a,365a. |
 |
aṣṭau | ca śatāni muhūrtān yān vadanti # GB.1.5.5b. See aṣṭau śatā yan. |
 |
aṣṭau | śatā yan mitaṃ tad vadanti # śB.12.3.2.8b. See aṣṭau ca śa-. |
 |
āghāṭāḥ | karkaryaḥ saṃvadanti # AVP.12.7.8b. See yatrāghāṭāḥ. |
 |
ādityam | eva te parivadanti sarve # AVś.10.8.17c; TA.2.15.1c. |
 |
uta | gāva ivādanti (TB. ivādan) # RV.10.146.3a; TB.2.5.5.6a. |
 |
ekaṃ | sad viprā bahudhā vadanti # RV.1.164.46c; AVś.9.10.28c; N.7.18c. |
 |
etā | vācaḥ pravadantīḥ # TA.1.4.3c. |
 |
aulūkhalāḥ | saṃpravadanti grāvāṇaḥ # SMB.2.2.13a. See prec. but one, ulūkhalā, and vānaspatyā grāvāṇo. |
 |
guhā | hitam upa niṇig vadanti # RV.4.5.8b. |
 |
grāvāṇo | yasyeṣiraṃ vadanti # RV.5.37.2c. |
 |
jagatyā | sāmāni kavayo vadanti # GB.1.5.25d. |
 |
tasmāc | chamaḥ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e. |
 |
tasmāt | tapaḥ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e. |
 |
tasmāt | prajananaṃ paramaṃ vadanti # TA.10.63.1; MahānU.22.1. |
 |
tasmāt | satyaṃ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e. |
 |
tasmād | agnihotraṃ paramaṃ vadanti # TA.10.63.1; MahānU.22.1. |
 |
tasmād | agnīn paramaṃ vadanti # TA.10.63.1; MahānU.22.1. |
 |
tasmād | damaḥ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e. |
 |
tasmād | dānaṃ paramaṃ vadanti # TA.10.63.1f; MahānU.22.1f. |
 |
tasmād | dharmaṃ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e. |
 |
tāṃ | viśvarūpāḥ paśavo vadanti # RV.8.100.11b; TB.2.4.6.10b; PG.1.19.2b; N.11.29b. |
 |
turīyaṃ | vāco manuṣyā vadanti # RV.1.164.45d; AVś.9.10.27d; śB.4.1.3.17d; TB.2.8.8.6d; JUB.1.7.3d; 40.1d; N.13.9d. |
 |
dakṣiṇāṃ | sūryām aditiṃ vadanti # AVP.12.9.2a. |
 |
dundubher | vācaṃ prayatāṃ vadantīm # AVś.5.20.5a; AVP.9.27.5a. |
 |
durmarṣaṃ | sākaṃ (SV.JB. vāṇaṃ) pra vadanti vāṇam (SV.JB. sākam) # RV.9.97.8d; SV.2.467d; JB.3.174. |
 |
prātaḥ-prātar | anṛtaṃ te vadanti # AB.5.31.6a. |
 |
proṣṭhapadāsa | iti yān vadanti # TB.3.1.2.9b. |
 |
martyān | martyebhyo adhi nirvadantīm # AVP.7.9.7e. |
 |
mūlaṃ | nakṣatram iti yad vadanti # TB.3.1.2.3b. |
 |
yatrāghāṭāḥ | karkaryaḥ saṃvadanti # AVś.4.37.4d. See āghāṭāḥ. |
 |
yad | antaḥ samudre kavayo vadanti # MahānU.1.3c. See yam antaḥ. |
 |
yad | vāg vadanty avicetanāni # RV.8.100.10a; TB.2.4.6.11a; Aś.3.8.1; N.11.28a. Ps: yad vāg vadantī TB.2.8.8.4; śś.9.28.6 (comm.); yad vāk Rvidh.2.35.2. Cf. BṛhD.6.121. |
 |
yaṃ | te svadāvan svadanti gūrtayaḥ # RV.8.50 (Vāl.2).5c. Cf. next. |
 |
yayā | rūpāṇi bahudhā vadanti # TB.2.5.1.2a. |
 |
yasmai | grāvāṇaḥ pravadanti nṛmṇam # AVś.4.24.3b. See yasya grāvāṇaḥ. |
 |
yasya | grāvāṇaḥ pravadanti nṛmṇe # AVP.4.39.2b. See yasmai grāvāṇaḥ. |