Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vadanti" has 3 results
vadanti: third person plural present present class 1 parasmaipadavad
vadanti: neuter accusative plural stem: vadat.
vadanti: neuter nominative plural stem: vadat.
Monier-Williams Search
4 results for vadanti
Devanagari
BrahmiEXPERIMENTAL
vadanti See kiṃ-v- View this entry on the original dictionary page scan.
vadantikam. plural Name of a people View this entry on the original dictionary page scan.
devadantinm. Name of śiva- (?) View this entry on the original dictionary page scan.
kiṃvadantif. equals -vadantī- before View this entry on the original dictionary page scan.
Apte Search
1 result
vadanti वदन्तिः f. वदन्ती 1 Speech, discourse. -2 A story; L. D. B.
Bloomfield Vedic
Concordance
0 results0 results43 results
bṛhad vadanti madireṇa mandinā RV.10.94.4a; KB.29.1. P: bṛhad vadanti śś.7.15.11.
ete vadanti śatavat sahasravat RV.10.94.2a.
vadanti yathāyatham AVś.10.8.33b.
adhā te agne kim iha vadanti # RV.4.5.14c.
anūrādhāsa iti yad vadanti # TB.3.1.2.1b.
annaṃ brahmāṇo jarasaṃ vadanti # TB.2.8.8.3c.
aśvād iyāyeti yad vadanti # RV.10.73.10a; JB.3.364a,365a.
aṣṭau ca śatāni muhūrtān yān vadanti # GB.1.5.5b. See aṣṭau śatā yan.
aṣṭau śatā yan mitaṃ tad vadanti # śB.12.3.2.8b. See aṣṭau ca śa-.
āghāṭāḥ karkaryaḥ saṃvadanti # AVP.12.7.8b. See yatrāghāṭāḥ.
ādityam eva te parivadanti sarve # AVś.10.8.17c; TA.2.15.1c.
uta gāva ivādanti (TB. ivādan) # RV.10.146.3a; TB.2.5.5.6a.
ekaṃ sad viprā bahudhā vadanti # RV.1.164.46c; AVś.9.10.28c; N.7.18c.
etā vācaḥ pravadantīḥ # TA.1.4.3c.
aulūkhalāḥ saṃpravadanti grāvāṇaḥ # SMB.2.2.13a. See prec. but one, ulūkhalā, and vānaspatyā grāvāṇo.
guhā hitam upa niṇig vadanti # RV.4.5.8b.
grāvāṇo yasyeṣiraṃ vadanti # RV.5.37.2c.
jagatyā sāmāni kavayo vadanti # GB.1.5.25d.
tasmāc chamaḥ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e.
tasmāt tapaḥ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e.
tasmāt prajananaṃ paramaṃ vadanti # TA.10.63.1; MahānU.22.1.
tasmāt satyaṃ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e.
tasmād agnihotraṃ paramaṃ vadanti # TA.10.63.1; MahānU.22.1.
tasmād agnīn paramaṃ vadanti # TA.10.63.1; MahānU.22.1.
tasmād damaḥ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e.
tasmād dānaṃ paramaṃ vadanti # TA.10.63.1f; MahānU.22.1f.
tasmād dharmaṃ paramaṃ vadanti # TA.10.63.1e; MahānU.22.1e.
tāṃ viśvarūpāḥ paśavo vadanti # RV.8.100.11b; TB.2.4.6.10b; PG.1.19.2b; N.11.29b.
turīyaṃ vāco manuṣyā vadanti # RV.1.164.45d; AVś.9.10.27d; śB.4.1.3.17d; TB.2.8.8.6d; JUB.1.7.3d; 40.1d; N.13.9d.
dakṣiṇāṃ sūryām aditiṃ vadanti # AVP.12.9.2a.
dundubher vācaṃ prayatāṃ vadantīm # AVś.5.20.5a; AVP.9.27.5a.
durmarṣaṃ sākaṃ (SV.JB. vāṇaṃ) pra vadanti vāṇam (SV.JB. sākam) # RV.9.97.8d; SV.2.467d; JB.3.174.
prātaḥ-prātar anṛtaṃ te vadanti # AB.5.31.6a.
proṣṭhapadāsa iti yān vadanti # TB.3.1.2.9b.
martyān martyebhyo adhi nirvadantīm # AVP.7.9.7e.
mūlaṃ nakṣatram iti yad vadanti # TB.3.1.2.3b.
yatrāghāṭāḥ karkaryaḥ saṃvadanti # AVś.4.37.4d. See āghāṭāḥ.
yad antaḥ samudre kavayo vadanti # MahānU.1.3c. See yam antaḥ.
yad vāg vadanty avicetanāni # RV.8.100.10a; TB.2.4.6.11a; Aś.3.8.1; N.11.28a. Ps: yad vāg vadantī TB.2.8.8.4; śś.9.28.6 (comm.); yad vāk Rvidh.2.35.2. Cf. BṛhD.6.121.
yaṃ te svadāvan svadanti gūrtayaḥ # RV.8.50 (Vāl.2).5c. Cf. next.
yayā rūpāṇi bahudhā vadanti # TB.2.5.1.2a.
yasmai grāvāṇaḥ pravadanti nṛmṇam # AVś.4.24.3b. See yasya grāvāṇaḥ.
yasya grāvāṇaḥ pravadanti nṛmṇe # AVP.4.39.2b. See yasmai grāvāṇaḥ.
Vedabase Search
Wordnet Search
"vadanti" has 1 results.

vadanti

bhāṣā, bhāṣaṇam, vāk, vāṇī, vācā, goḥ, girā, uktiḥ, vākśaktiḥ, vadantiḥ, nigadaḥ, nigādaḥ, vyāhāraḥ, vyāhṛtiḥ, vacanam, vādaḥ, tāpaḥ, abhilāpaḥ, lapitam, lapanam, bhaṇitiḥ, bhāratī, sarasvatī, rādhanā, kāsūḥ   

mukhanirgataḥ sārthakaḥ dhvanisamūhaḥ।

bhāṣā samparkasya mādhyamam ।

Parse Time: 1.848s Search Word: vadanti Input Encoding: IAST: vadanti