|
vacanam | sandeśaḥ, sandiṣṭaḥ, vārtā, dūtyam, dautyam, vṛtāntaḥ, vācikam, nirdeśaḥ, nirdiṣṭam, ādeśaḥ, samācāraḥ, ājñā, śāsanam, śāstiḥ, vaktavyam, vacanam, preṣaḥ  soddeśyaṃ likhitaḥ uktaḥ vā vacanopanyāsaḥ। yadā bhrātuḥ vivāhasya sandeśaḥ prāptaḥ tadā saḥ muditaḥ।
|
vacanam | kuvacanam, duruktiḥ, apaśabdaḥ, durālāpaḥ  kutsitaṃ vacanam। kuvacanasya prayogaṃ na kartavyam।
|
vacanam | uktiḥ, vyāhāraḥ, lapitam, bhāṣitam, vacanam, vacaḥ  yad prāgeva uktam। ācāryasya viṣaye tasya uktiṃ śrutvā vayaṃ sarve vismitāḥ abhavan।
|
vacanam | kathanam, vacanam, vācyam, uktiḥ  vācā pratipādanasya kriyā। senādhikāriṇaḥ kathanaṃ śrutvā sainikāḥ svakāryanirvahaṇe ayatanta।
|
vacanam | vacanam, vāṇī, svaraḥ, gīḥ, girā, ravaḥ, vāk, kaṇaṭharavaḥ, vacas, uktaḥ, vyāhāraḥ, vyāhṛtiḥ, bhāṣitam, lapitam, kaṇṭhadhvaniḥ  manuṣyasya mukhāt nirgataḥ sārthaḥ śabdaḥ। tad vacanaṃ vada yad subhāṣitam asti।
|
vacanam | subhāṣitam, suvacanam, sukathanam  tad bhāṣitaṃ yad śobhanam asti। subhāṣitaiḥ suhṛdāyate।
|
vacanam | āśīrvādaḥ, āśī, āśīrvacanam  tad vākyam yad mānyena kaniṣṭhāya abhīṣṭavṛddhiprārthanam। jyeṣṭhasya āśīrvādaḥ kāryārthe āvaśyakaḥ।
|
vacanam | subhāṣitam, suvacanam  śobhanā uktiḥ padaṃ vākyaṃ vā। subhāṣiteṣu gūḍhaḥ arthaḥ asti।
|
vacanam | bhāṣā, bhāṣaṇam, vāk, vāṇī, vācā, goḥ, girā, uktiḥ, vākśaktiḥ, vadantiḥ, nigadaḥ, nigādaḥ, vyāhāraḥ, vyāhṛtiḥ, vacanam, vādaḥ, tāpaḥ, abhilāpaḥ, lapitam, lapanam, bhaṇitiḥ, bhāratī, sarasvatī, rādhanā, kāsūḥ  mukhanirgataḥ sārthakaḥ dhvanisamūhaḥ। bhāṣā samparkasya mādhyamam ।
|
vacanam | pratijñā, pratijñānam, samayaḥ, saṃśravaḥ, pratiśravaḥ, vacanam, saṃvid, saṃvit, niyamaḥ, saṃgaraḥ, saṅagaraḥ, saṅketaḥ, abhisaṃdhā, abhisandhā, abhyupagamaḥ, svīkāraḥ, urarīkāraḥ, aṃgīkāraḥ, aṅgīkāraḥ, paripaṇanaṃ, samādhiḥ, āgūḥ, āśravaḥ, sandhā, śravaḥ  kañcit dṛḍhatāpūrvakaṃ kathanaṃ yat idaṃ kāryam aham avaśyaṃ kariṣyāmi athavā kadāpi na kariṣyāmi iti। ādhunike kāle alpīyāḥ janāḥ pratijñāṃ pūrayanti।
|
vacanam | śrutiḥ, āmnāyaḥ, chandaḥ, brahma, nigamaḥ, pravacanam  tāni vedavākyāni yaiḥ yajñādīni vidhīyante। prācīne kāle śrutīnāṃ vividhaprakārakaṃ paṭhanaṃ kriyate sma।
|
vacanam | nirūpaṇam, nirvacanam  kasyacit vicārasya matasya vā samyak prakāreṇa pratipādanam। asmin kāvye mātṛtvabhāvasya nirūpaṇaṃ samyak kṛtam asti।
|
vacanam | durvacam, garhā, nindā, apabhāṣaṇam, kuvacanam, durvacanam, khaloktiḥ, durālāpaḥ, durvādaḥ, apavādaḥ, garhaṇam, paruṣoktiḥ, śapanam, vidūṣaṇam, adhikṣepaḥ  duṣṭaṃ vacanam। kenāpi durvacaṃ na prayoktavyam।
|
vacanam | pravacanam  vistareṇa dhārmikopadeśasya kriyā। vayaṃ mahātmanaḥ pravacanaṃ śrotuṃ gacchāmaḥ।
|
vacanam | vacanam  saṃjñāviśeṣaḥ, vyākaraṇaśāstre nāmapadeṣu prātipadikabodhyapadārthānāṃ saṃṅkhyāvabodhanam tathā ca kriyāpadeṣu abhihitānāṃ kārakāṇāṃ saṃṅkhyāvabodhanam vidhānam। yalliṅgaṃ yad vacanaṃ yā ca vibhaktiḥ viśeṣyasya talliṅgaṃ tad vacanaṃ sā eva vibhaktiḥ viśeṣaṇasya।
|
vacanam | ekavacanam  vyākaraṇe tat vacanaṃ yena ekasya bodhaḥ bhavati। rāmaḥ pustakaṃ paṭhati ityasmin vākye pustakam ekavacane asti।
|
vacanam | bahuvacanam  vyākaraṇe tat vacanaṃ yena ekasmāt adhikasya bodhaḥ bhavati। pustakasya bahuvacanaṃ pustakāni iti।
|
vacanam | abhayadānam, abhayavacanam  bhayāt rakṣaṇārthaṃ dattasya vacanasya kriyā। rājā bandine abhayadānaṃ dattavān।
|
vacanam | abhayavacanam  nirbhayārtham āśvāsanapradānam। rājñā abhayavacanaṃ dattvā guptacaraḥ preṣitaḥ।
|
vacanam | āśīḥ, āśāsyam, maṅgalecchā, āśīruktiḥ, āśīrvacanam, āśīrvādaḥ  anyasya kasyāpi māṅgalyārthaṃ īśvare kṛtā prārthanā। kadācit auṣadhasya apekṣayā āśīḥ eva adhikā prabhāvaśālinī bhavati।
|
vacanam | niṣedhoktiḥ, viruddhavacanam, nidarśanam, virodhaḥ  asammateḥ pradarśanam। niṣedhoktiṃ sthagayitvā kimapi bhāvātmakaṃ kāryaṃ karotu।
|
vacanam | śāṇḍilyasūtrapravacanam  ekaḥ ṭīkāgranthaḥ । śāṇḍilyasūtrapravacanasya ullekhaḥ koṣe asti
|
vacanam | triḥsahavacanam  ekaḥ granthaḥ । triḥsahavacanam iti āpastambasya granthaḥ asti
|
vacanam | triḥsahavacanam  ekaḥ granthaḥ । triḥsahavacanam iti āpastambasya granthaḥ asti
|