 |
adroghāvitā | vācam acha AVś.11.1.2b. See asredhanta itana. |
 |
ahaṃ | vācaṃ pari sarvāṃ babhūva KS.40.9c. |
 |
aindrīṃ | vācaṃ bṛhatīṃ viśvarūpām JB.2.45,418; Lś.4.1.5. In JB. part of sugantuḥ karma. |
 |
amī | vācam upāsatām TA.1.6.2d. |
 |
bhadrāṃ | vācaṃ śivaṃ cakṣuḥ AVP.1.85.4a. |
 |
bhagena | vācam iṣitāṃ vadāni AVP.10.6.4a. |
 |
brahman | vācaṃ yacha Aś.6.11.16; śś.10.1.13; Kś.12.6.25; Apś.12.3.15; Mś.2.3.2.1; 7.2.1.54. |
 |
brāhmaṇena | vācam (KS. vācaḥ) TS.7.3.14.1; KS.35.15; KSA.3.4. |
 |
bṛhaspataye | vācaṃ vadata VS.9.11; śB.5.1.5.8. |
 |
bṛhaspatir | vācam asmā ayachat RV.10.98.7d; N.2.12d. |
 |
bṛhaspatir | vācām (VS.śB. -ce) VS.9.39; TS.1.8.10.2; MS.2.6.6: 67.11; KS.15.5; śB.5.3.3.11. Cf. bṛhaspatir brahmaṇaḥ. |
 |
chandasyāṃ | vācaṃ vadan RV.9.113.6b. |
 |
chṛndhi | vācam TA.4.3.3; 5.3.9. |
 |
daivīṃ | vācaṃ yachāmi TB.1.2.1.15; Apś.5.8.1; Mś.1.5.2.4. |
 |
daivīṃ | vācaṃ vadasi TA.4.34.1b; HG.1.16.19b. |
 |
daivīṃ | vācaṃ dundubha ā gurasva vedhāḥ AVś.5.20.4c. See next but one. |
 |
daivīṃ | vācam ajanayanta devāḥ TB.2.4.6.10a. Error for devīṃ etc., q.v. |
 |
daivīṃ | vācam ā hura gurasva vedhāḥ AVP.9.27.3c. See prec. but one. |
 |
daivīṃ | vācam udyāsaṃ (śivām ajasrāṃ juṣṭāṃ devebhyas svadhāvatīṃ pitṛbhyaś śuśrūṣeṇyāṃ manuṣyebhyaḥ) KA.1.208E; 3.208E. See under next. |
 |
daivīṃ | vācam udyāsaṃ juṣṭāṃ devebhyaḥ svadhāvarīṃ pitṛbhyo 'numatāṃ (text -tān) manuṣyebhyaḥ MS.4.9.2: 122.10. See prec., and vaiśvadevīṃ vācam. |
 |
devatremāṃ | vācaṃ śrīṇīhi (AVś. kṛdhi) AVś.20.127.6c; śś.12.14.1.5c. |
 |
devīṃ | vācam ajanayanta devāḥ RV.8.100.11a; TB.2.4.6.10a (text daivīṃ etc.); Aś.3.8.1; AG.3.10.9; PG.1.19.2a; N.11.29a. Ps: devīṃ vācam ajanayanta TB.2.8.8.4; devīṃ vācam śś.9.28.6. |
 |
dīkṣita | vācaṃ yacha śB.3.2.2.26 (bis); Kś.7.4.17; Apś.10.16.16; Mś.2.1.3.9. |
 |
dīkṣita | vācaṃ visṛjasva Kś.7.4.14. |
 |
dundubher | vācaṃ prayatāṃ vadantīm AVś.5.20.5a; AVP.9.27.5a. |
 |
gosaniṃ | vācam udeyam AVś.3.20.10a; AVP.3.34.11a. |
 |
grāvabhyo | vācaṃ vadatā vadadbhyaḥ RV.10.94.1b; N.9.9b. |
 |
imāṃ | vācaṃ vi sākṣīya AVP.2.68.6d. |
 |
imāṃ | vācaṃ na vedhasām RV.1.129.1g. |
 |
imāṃ | vācam anajā parvatacyute RV.5.54.1b. |
 |
imāṃ | vācam abhi viśve gṛṇantaḥ VS.2.18c; TS.1.1.13.3c; MS.1.1.13c: 9.4; śB.1.8.3.25. See imaṃ yajñam abhi. |
 |
indrāya | vācaṃ vadata VS.9.11; TS.1.7.8.1; MS.1.11.3: 163.9; KS.14.1; TB.1.3.6.3; śB.5.1.5.9; Apś.18.4.7; Mś.7.1.3.10. |
 |
indrāya | vācaṃ vi mucyadhvam MS.1.11.3: 163.11; 1.11.7: 169.6; Mś.7.1.3.11. See indraṃ vājaṃ etc., and cf. ajījapatendraṃ. |
 |
indrāya | vācaṃ saṃ vadata MS.1.11.3: 163.9; KS.14.1. |
 |
iṣyan | vācam upavakteva hotuḥ RV.9.95.5a. |
 |
iyarmi | vācam amṛtāya bhūṣan RV.3.34.2b; AVś.20.11.2b. |
 |
iyarti | vācaṃ rayiṣāḍ amartyaḥ RV.9.68.8d. |
 |
iyarti | vācaṃ janayan yajadhyai RV.4.21.5b. |
 |
iyarti | vācam ariteva nāvam RV.2.42.1b; 9.95.2b. |
 |
iyarti | vācaṃ bṛhad āśuṣāṇaḥ RV.5.36.4b. |
 |
jajñāno | vācam iṣyasi SV.2.310a; JB.3.85a (bis). See hinvāno etc. |
 |
madhumatīṃ | vācam udeyam AVś.16.2.2. |
 |
madhunā | vācam āñjiṣam AVP.9.4.8b. |
 |
mahyaṃ | vācaṃ niyachatāt HG.1.5.11d. |
 |
mama | vācam ekamanā juṣasva śG.2.4.1c; SMB.1.2.21c; PG.1.8.8c; HG.1.5.11c; MG.1.10.13c. See next. |
 |
mama | vācam ekavrato juṣasva AG.1.21.7c; MG.1.22.10c; JG.1.12c. See prec. |
 |
manaso | vācaṃ saṃtanu TB.1.5.7.1; Apś.16.32.3. |
 |
pataṃgo | vācaṃ manasā bibharti RV.10.177.2a; TA.3.11.11a; Aś.3.8.1; JUB.3.36.1a. |
 |
patni | vācaṃ yacha Kś.7.4.17; Apś.10.16.16; Mś.2.1.3.9; 2.2.1.48. |
 |
patni | vācaṃ visṛjasva Kś.7.4.14. |
 |
pra | vācam indur iṣyati RV.9.12.6a; SV.2.551a. Cf. pra vājam. |
 |
prāgnaye | vācam īraya RV.10.187.1a; AVś.6.34.1a; AB.5.21.19. Ps: prāgnaye vācam Aś.4.13.7; 8.11.4; śś.4.2.10; 6.4.1; prāgnaye Kauś.31.4; Rvidh.4.23.4. |
 |
prapitve | vācam aruṇo muṣāyati RV.1.130.9b. |
 |
prastotar | vācaṃ yacha Mś.2.3.5.19. |
 |
premāṃ | vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyan bahor bhūyaḥ svargam iṣyantīṃ svargam iṣyan (Lś. kariṣyan svargam ayiṣyantīṃ svargam ayiṣyan mām imān yajamānān) śś.17.17.1; Lś.4.2.10. See next. |
 |
premāṃ | vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gachantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm ā.5.1.5.4. See prec. |
 |
premāṃ | vācaṃ viśvām avantu viśve TS.4.7.15.4b,5b; MS.3.16.5b (bis): 191.10,14; KS.22.15b (bis). See premaṃ vājaṃ. |
 |
punāno | vācaṃ janayann asiṣyadat (RV.9.86.33d, upāvasuḥ) RV.9.86.33d; 106.12c; SV.2.292c; JB.3.78c. |
 |
punāno | vācam iṣyati (RV.9.64.25b, -si) RV.9.30.1c; 64.25b. |
 |
purutrā | vācaṃ pipiśur vadantaḥ RV.7.103.6d. |
 |
ṛcaṃ | vācaṃ prapadye VS.36.1. See vācam ṛcaṃ. |
 |
ṛcaṃ | vācaṃ brāhmaṇam ābabhūvuḥ (?) JB.2.52b. |
 |
tapojāṃ | vācam asme niyacha devāyuvam TA.4.7.3; 5.6.7. See vācam asme, and vājam asmin. |
 |
te | vācaṃ vādiṣur mottarāṃ mat AVś.6.118.3c. |
 |
ud | vācam īrayati hinvate matī RV.9.72.1c. |
 |
ud | vācam un manīṣām ud indriyam ut prajām ut paśūn etaṃ sa ṛchatu yo maitasyā diśo 'bhidāsati KS.37.15. P: ud vācam un manīṣām KS.37.16. Cf. ud āyur. |
 |
yajamāna | vācaṃ yacha Kś.2.3.2; Apś.1.16.5; 7.8.4; 11.2.16; Mś.1.2.1.13. |
 |
yathemāṃ | vācaṃ kalyāṇīm VS.26.2a. |
 |
yunajmi | vācaṃ saha divā saha sūryeṇa tena saha Mś.2.3.1.12. See next. |
 |
yunajmi | vācaṃ saha sūryeṇa te (PB. omits te) TS.3.1.6.2c; PB.1.2.1b; Apś.12.2.12. See prec. |
 |
yuñje | vācaṃ śatapadīm SV.2.1178c,1179a; ṣB.1.4.4,10; JB.1.74a (bis); Lś.1.8.9a. |
 |
akarat | sūryavarcasam # ApMB.1.1.9d. See akṛṇot sūryavarcasaḥ, akṛṇoḥ sūryatvacam, and avakṛṇot sūryatvacam. |
 |
akṛṇoḥ | sūryatvacam # RV.8.91.7d; AVś.14.1.41d; AVP.4.26.7d; JB.1.221d. See under akarat sūryavarcasam. |
 |
agnir | ekākṣarayā vācam udajayat # MS.1.11.10: 171.19; KS.14.4. See agnir ekākṣareṇa. |
 |
agnir | ekākṣareṇa vācam ud ajayat # TS.1.7.11.1. P: agnir ekākṣareṇa Apś.18.4.19. See under prec. |
 |
agniṣ | ṭe tanvaṃ mā vinait # Mś.1.2.3.28. See agnis te tanuvaṃ, and cf. agniṣ ṭe tvacaṃ. |
 |
agniṣ | ṭe tvacaṃ mā hiṃsīt # VS.1.22; śB.1.2.2.12. P: agniṣ ṭe Kś.2.5.21. Cf. under agniṣ ṭe tanvaṃ. |
 |
agne | tvacaṃ yātudhānasya bhindhi # RV.10.87.5a; AVś.8.3.4a. |
 |
aṅgād-aṅgāt | te vācam ādade # HG.1.15.6c. |
 |
achā | no vācam uśatīṃ jigāsi # AVP.1.51.3d; Kauś.4.2d. |
 |
ajījapatendraṃ | vājam # VS.9.12; śB.5.1.5.12. Cf. indraṃ vājaṃ vi mucyadhvam, and indrāya vācaṃ etc. |
 |
adhā | mahīm adhi śiśrāya vācam # AVś.10.2.7b. |
 |
anu | chya śyāmena tvacam etāṃ viśastaḥ # AVś.9.5.4a. P: anu chya śyāmena Kauś.64.10. |
 |
antar | dūtaṃ rodasī satyavācam # RV.7.2.3b. |
 |
apnasvatīm | aśvinā vācam asme # RV.1.112.24a; VS.34.29a; śB.14.1.3.33; Apś.15.8.13. P: apnasvatīm Kś.26.4.10; Mś.4.2.35. |
 |
ayaṃ | vipro vācam arcan niyachan # Aś.6.12.2a. |
 |
ayaṃ | me pīta ud iyarti vācam # RV.6.47.3a. |
 |
avakṛṇot | sūryatvacam # MG.1.8.11d. See under akarat sūryavarcasam. |
 |
asenyā | vaḥ paṇayo vacāṃsi # RV.10.108.6a. |
 |
asme | dhehi dyumatīṃ vācam āsan # RV.10.98.3a. |
 |
ahaṃ | daivīṃ pari vācaṃ viśaś ca # AVś.6.61.2d. |
 |
ahir | jīrṇām iva tvacam # AVP.6.23.11d. |
 |
ahir | na jūrṇām (TB. ahir ha jīrṇām) ati sarpati tvacam # RV.9.86.44c; SV.2.965c; TB.3.10.8.1c. |
 |
ahir | budhnyaḥ śṛṇavad vacāṃsi me # RV.10.66.11c. |
 |
āṅgirasaḥ | prati jānātu vācam etām # AVś.19.4.4b. |
 |
ā | te kāro śṛṇavāmā vacāṃsi # RV.3.33.10a; N.2.27a. |
 |
ā | te vācam āsyā (ApMB. āsyāṃ) dade # HG.1.15.6a; ApMB.2.21.33a (ApG.8.23.1). See tāṃ te vācam. |
 |
ā | me vacāṃsy udyatā # RV.8.101.7a. Cf. BṛhD.6.126. |
 |
ā | yo vācam anuditāṃ ciketa (AVP. cikāya) # AVś.5.1.2d; AVP.6.2.2d. |
 |
idaṃ | te tvacaṃ bhinadmi yātudhāna svāhā # AVP.2.84.10. |
 |
indraṃ | vājaṃ vi mucyadhvam # TS.1.7.8.4; KS.14.1d,7; TB.1.3.6.9. See indrāya vācaṃ vi, and cf. ajījipatendraṃ. |
 |
indriyāvatīm | adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'chinno 'dabdho gopāḥ # Apś.6.20.2. See madhumatīṃ vācam udeyam. |
 |
imaṃ | yajñam abhi viśve gṛṇantaḥ # Kauś.6.9c. See imāṃ vācam abhi, and cf. prec. |
 |
imāṃ | vaśāṃ vācam āhur vaśeti # AVP.12.9.3a. |
 |
imāṃ | ca vācaṃ pratiharyathā naraḥ # RV.1.40.6c. |
 |
imāṃ | te vācaṃ vasūyanta āyavaḥ # RV.1.130.6a. |
 |
uta | tvaḥ paśyan na dadarśa vācam # RV.10.71.4a; N.1.19a. |
 |
uta | tvacaṃ dadato vājasātau # RV.5.33.7c. |
 |
ud | āyur ud balam ut kṛtam ut kṛtyām un manīṣām ud indriyam # AVś.5.9.8. See prec., and cf. ud vācam un. |
 |
ud | balasyābhi nas (read balasyābhinas) tvacam # Mś.9.4.1.19b. See ud valasyābhinat. |
 |
udyan | (AVP. udyaṃ) tvacam iva bhūmyāḥ # AVś.19.28.4c; AVP.12.21.4c. |
 |
ud | valasyābhinat (but all mss. -nas) tvacam # Apś.22.15.11b. See ud balasyābhi. |
 |
upaśrotā | ma īvato vacāṃsi # RV.7.23.1d; AVś.20.12.1d; SV.1.330d. |
 |
ṛcas | tvā dīkṣamāṇam anudīkṣantām # TB.3.7.7.8; Apś.10.11.1. Cf. vācaṃ ma ṛco. |
 |
ekadhāsya | tvacam āchyatāt # MS.4.13.4: 203.11; KS.16.21; AB.2.6.14; TB.3.6.6.2; Aś.3.3.1; śś.5.17.4. |
 |
etāṃ | tvacaṃ lohinīṃ tāṃ nudasva # AVś.12.3.21c. |
 |
eṣā | tvacāṃ puruṣe saṃ babhūva # AVś.12.3.51a. P: eṣā tvacām Kauś.62.23. |
 |
aindravāyavas | te vācaṃ pātv asau # Aś.6.9.3. See vācaṃ ta aindra-. |
 |
oṣadhayaḥ | prāvata vācaṃ me # MS.2.7.13d: 94.10. See under idaṃ me prāvatā. |
 |
kaviśastāny | asmai vapūṃṣi (AVP. vacāṃsi) # AVś.5.1.9e; AVP.6.2.9c. |
 |
kikkiṭā | te cakṣuḥ (also prāṇam, manaḥ, vācam, and śrotram) # TS.3.4.2.1; KS.13.11,12. P: kikkiṭā te KS.13.12. |
 |
ko | dhiṣṇyāṃ prati vācaṃ papāda # RV.10.114.9b. |
 |
kham | aṅkṣva tvacam aṅkṣva # TB.3.7.5.2c; Apś.2.10.4c; Mś.1.2.6.18. |
 |
ghnantaḥ | kṛṣṇām apa tvacam # RV.9.41.1c; SV.1.491c; 2.242c; JB.3.60. |
 |
candram | agniṃ candrarathaṃ harivratam (Apś. haritvacam; Mś. harivṛtam, vḷ. harivratam) # RV.3.3.5a; KS.7.12a; Apś.5.10.4a; Mś.1.5.2.14a. |
 |
cārum | adya devebhyo vācam udyāsaṃ cāruṃ brahmabhyaś cāruṃ manuṣyebhyaś cāruṃ narāśaṃsāyānumatāṃ pitṛbhiḥ # Apś.24.12.6. |
 |
cāru | saṃbhalo vadatu vācam etām # AVś.14.1.31d. |
 |
jihve | mā vihvalo vācam # SMB.1.7.15c. |
 |
juṣṭām | adya devebhyo vācam udyāsam (śś. vācaṃ vadiṣyāmi) # śB.1.5.1.18; śś.1.4.5; Apś.24.11.2. |
 |
jeṣma | pūruṃ vidathe mṛdhravācam # RV.7.18.13d. |
 |
ta | ete vācam abhipadya pāpayā # RV.10.71.9c; BDh.2.6.11.32c. |
 |
taṃ | rodasī pipṛtaṃ satyavācam # RV.3.26.9d. |
 |
taṃ | gīrbhir vācamīṅkhayam # RV.9.35.5a. |
 |
tanūṃ | tvacaṃ putraṃ naptāram aśīya # TS.1.3.11.1. See putraṃ naptāram. |
 |
taṃ | pipṛtaṃ rodasī satyavācam # TB.2.8.4.8d. |
 |
tāṃ | te vācam āsya ādatte (read ādade) hṛdaya ādadhe # PG.3.13.6. See ā te vācam, and the critical note to PG. |
 |
tāṃ | devīṃ vācaṃ haviṣā yajāmahe # TB.2.8.8.5c. |
 |
te | te vācaṃ suvantām # TS.1.8.14.1; TB.1.7.8.3. |
 |
tena | māṃ sūryatvacam # RVKh.10.128.4c. |
 |
tvacā | saṃ kalpayā tvacam # AVś.4.12.5b; AVP.4.15.3b. |
 |
dadhāmi | te dyumatīṃ vācam āsan # RV.10.98.2d. |
 |
dasmo | hi ṣmā vṛṣaṇaṃ pinvasi tvacam # RV.1.129.3a. |
 |
devayā | vipra (MS. viprā) ud iyarti vācam # RV.3.8.5d; MS.4.13.1d: 199.12; AB.2.2.28; TB.3.6.1.3d. |
 |
devā | grāvāṇo madhumatīm adyāsmin yajñe yajamānāya vācaṃ vadata # PB.21.10.17; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
 |
devāvyaṃ | manuṣe pinvati tvacam # RV.9.74.5b. |
 |
devena | savitrā prasūtaḥ prastotar devebhyo vācam iṣya # JUB.3.18.3,6. |
 |
dhībhiḥ | kṛtaḥ pra vadāti (AVP. bharasva) vācam # AVś.5.20.8a; AVP.9.27.6a. |
 |
na | māṃ na me vācaṃ hinasāt # Apś.24.14.12. |
 |
ni | tṛṇadmi vacāṃsi ca # AVś.19.32.4d; AVP.11.12.4d. |
 |
ni | duryoṇa āvṛṇaṅ mṛdhravācaḥ (RV.5.32.8d, -vācam) # RV.5.29.10d; 32.8d. |
 |
ni | duryoṇe kuyavācaṃ mṛdhi śret # RV.1.174.7d. |
 |
nīthāny | agne niṇyā vacāṃsi # RV.4.3.16b. |
 |
nū | ma ā vācam upa yāhi vidvān # RV.6.21.11a. Cf. BṛhD.5.106. |
 |
nyuptāś | ca babhravo vācam akrata # RV.10.34.5c. |
 |
ny | ū ṣu vācaṃ pra mahe bharāmahe # RV.1.53.1a; AVś.20.21.1a. P: ny ū ṣu vācam Aś.6.4.10; śś.9.9.4. |
 |
parā | vada dviṣantaṃ ghorāṃ vācaṃ parā vadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim ā vada # Lś.3.11.3. Quasi metrical. |
 |
pavitravantaḥ | pari vācam (TA. vājam) āsate # RV.9.73.3a; TA.1.11.1a; N.12.32a. P: pavitravantaḥ VHDh.8.67. |
 |
puṇyām | asyā upaśṛṇomi vācam # TB.3.1.2.5b. |
 |
putraṃ | naptāram aśīya # KS.3.8. See tanūṃ tvacaṃ. |
 |
puṣṭapate | cakṣuṣe cakṣuḥ smane smānaṃ vāce vācaṃ prāṇāya prāṇaṃ punar dehy asmai # MS.4.8.7: 115.13. P: puṣṭapate Mś.3.8.3. See puṣṭipataye. |
 |
puṣṭipataye | (Aś. -pate) puṣṭiś cakṣuṣe cakṣuḥ prāṇāya prāṇam ātmana ātmānaṃ (Aś. prāṇaṃ tmane tmānaṃ) vāce vācam asmai punar dhehi (Aś. dehi or dhehi) svāhā # Aś.6.9.1; Apś.14.21.7. See puṣṭapate. |
 |
pūrvo | dundubhe pra vadāsi vācam # AVś.5.20.6a. |
 |
pṛṇaktu | madhvā sam imā vacāṃsi # RV.4.38.10d; TS.1.5.11.4d; N.10.31d. |
 |
pṛśniḥ | saṃpṛṅkte haritena vācam # RV.7.103.4d. |
 |
pra | ṛbhubhyo dūtam iva vācam iṣye # RV.4.33.1a; AB.5.5.9; KB.22.9. P: pra ṛbhubhyaḥ Aś.8.8.4; śś.10.5.23. Cf. BṛhD.5.1. |
 |
prakāśena | tvacam # TS.5.7.14.1; KSA.13.4. |
 |
pracetayann | arṣati vācam emām # RV.9.97.13d. See pracodayann. |
 |
pracodayann | arṣasi vācam emām # SV.2.156d. See pracetayann. |
 |
prajāpatigṛhītayā | tvayā vācaṃ gṛhṇāmi prajābhyaḥ # VS.13.58; TS.4.3.2.3; MS.2.7.19: 104.15; KS.16.19; śB.8.1.2.9. |
 |
pratīcīṃ | jagrabhā vācam # RV.10.18.14c. |
 |
pra | rājā vācaṃ janayann asiṣyadat # RV.9.78.1a. |
 |
pra | vājam indur iṣyati # RV.9.35.4a. Cf. pra vācam. |
 |
pra | vo devatrā vācaṃ kṛṇudhvam # RV.7.34.9b. |
 |
prāṇais | te prāṇān saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam # PG.1.11.5. |
 |
premaṃ | vājaṃ vājasāte (AVP. -sātā) avantu # AVś.4.27.1b; AVP.4.35.1b. See premāṃ vācaṃ viśvām. |
 |
balaṃ | na vācam āsye # VS.21.50c; MS.3.11.5c: 147.4; TB.2.6.14.2c. |
 |
bṛhatīm | indrāya vācaṃ vada # VS.5.22; TS.1.3.2.2; MS.1.2.10: 19.17; 3.8.8: 106.9; KS.2.11; 25.9; śB.3.5.4.8. |
 |
bṛhaspatir | brahmaṇaḥ # TS.3.4.5.1; PG.1.5.10. Cf. bṛhaspatir vācām. |
 |
bṛhaspate | yāmyāṃ (KS. ms. yāmyā, emend. -yāṃ) yuṅgdhi (AVP.Aś. yuṅdhi) vācam # AVP.15.1.10d; TS.4.4.12.4d; MS.3.16.4d: 189.3; KS.22.14d; Aś.4.12.2d. |
 |
bṛhaspater | bṛhatī vācam āvat # RV.10.130.4d. |
 |
bodhā | su me maghavan vācam emām # RV.7.22.3a; AVś.20.117.3a; SV.2.279a; MS.4.12.4a: 189.3; KS.12.15a. P: bodhā su me Mś.5.2.3.14. |
 |
brahmāhaṃ | gāyatrīṃ vācaṃ prāṇaṃ prajāpatiṃ prapadye 'śmānam ākhaṇaṃ paryūhe # Lś.1.11.15. |
 |
brāhmaṇāsaḥ | somino vācam akrata # RV.7.103.8a. |
 |
bhayeḍako | vadati vācam etām # TA.4.31.1b; HG.1.17.1b. |
 |
bhūmyā | udneva vi tvacaṃ bibheda # RV.10.68.4d; AVś.20.16.4d. |
 |
madhumatīṃ | devebhyo vācam udyāsaṃ śuśrūṣeṇyāṃ manuṣyebhyaḥ # TS.3.3.2.2; TA.4.1.1. See next but one. |
 |
madhumatīm | adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhyaḥ # śś.1.5.9. See prec. but one. |
 |
manasā | te vācaṃ pratigṛṇāmi # Apś.12.3.17. |
 |
mā | no vaniṃ mā vācaṃ mā vīrtsīr ugrā (followed by i-) # AVP.7.9.8a. See mā vaniṃ mā vācaṃ . |
 |
mā | vaniṃ mā vācaṃ vīrtsīr ubhau # AVś.5.7.6a. P: mā vaniṃ mā vācam Vait.3.2. See mā no vaniṃ. |
 |
mā | vo vacāṃsi paricakṣyāṇi vocam # RV.6.52.14c; ArS.3.9c. |
 |
māsya | tvacaṃ cikṣipo mā śarīram # RV.10.16.1b; AVś.18.2.4b; TA.6.1.4b. |
 |
yat | te tvacaṃ bibhidur yac ca yonim # TB.3.7.13.1a. |
 |
yatra | dhīrā manasā vācam akrata # RV.10.71.2b; N.4.10b. |
 |
yathā | bhargasvatīṃ vācam # AVś.6.69.2c. See yathā varcasvatīṃ. |
 |
yathā | varcasvatīṃ vācam # AVś.9.1.19c. See yathā bhargasvatīṃ. |
 |
yad | abhriyāṃ vācam udīrayanti # RV.1.168.8b. |
 |
yad | eṣām anyo anyasya vācam # RV.7.103.5a. |
 |
yaḥ | satyāṃ vācam anṛtena hanti # AVP.5.32.6d. |
 |
yāṃ | te tvacaṃ bibhidur yāṃ ca yonim # AVP.2.39.3a; Vait.24.1a. |
 |
yām | āhur vācaṃ kavayo virājam # AVś.9.2.5b. |