Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "utsarjanam" has 2 results.
     
utsarjanam: neuter nominative singular stem: utsarjana
utsarjanam: neuter accusative singular stem: utsarjana
     Amarakosha Search  
1 result
     
     Apte Search  
1 result
     
utsarjanam उत्सर्जनम् 1 Leaving, abandoning, letting loose, quitting &c. -2 A gift, donation. -3 Suspension of a Vedic study. -4 A ceremony connected with this suspension (to be performed half yearly); पुष्ये तु च्छन्दसां कुर्याद् बहिसुत्सर्जनं द्विजः Ms.4.96; वेदोत्सर्जनाख्यं कर्म करिष्ये Śrāvaṇī Mantra.
       Bloomfield Vedic
         Concordance  
1 result
     
katham utsarjanaṃ bhavet Kauś.68.37d.
     Wordnet Search "utsarjanam" has 3 results.
     

utsarjanam

anupradānam, aṃhitiḥ, apavargaḥ, apasarjanam, ijyaḥ, utsargaḥ, utsarjanam, udāttaḥ, upasattiḥ, upasadaḥ, dattam, dādaḥ, dānīyam, dāyaḥ, namas, niryātanam, nirvapaṇam, pradānam, vilambhaḥ, viśraṇanam, vihāpitam, sparśanam, apavarjanam   

kasyāpi sāmājike dhārmikādeḥ kāryārthe dānarūpeṇa vibhinnajanāt saṅkalitaṃ dhanādiḥ।

tena mandirārthe saṅkalitena anupradānena svasya gṛhaṃ vinirmitam।

utsarjanam

dānam, utsarjanam, upasattiḥ, upasadaḥ, anupradānam, ijyaḥ, utsargaḥ, aṃhitiḥ, upahārakam, upāyanam, aṃhatiḥ   

kenacit dattam vā kasmādapi prāptaṃ vastu।

jīvanam īśvarāt prāptaṃ dānam iti janāḥ manyante।

utsarjanam

mala, utsargaḥ, utsarjanam   

śarīrasthastrāvaḥ;

vasā śukramasṛṅ majjā mūtraviḍ ghrāṇakarṇaviṭ śleṣmāśrudūṣikā svedo dvādaśaite nṛṇām malāḥ [manu.5.135]

Parse Time: 1.685s Search Word: utsarjanam Input Encoding: IAST: utsarjanam