Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"ugram" has 3 results
ugram: neuter nominative singular stem: ugra
ugram: masculine accusative singular stem: ugra
ugram: neuter accusative singular stem: ugra
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
raudram1.7.20MasculineSingularugramwrath or anger
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
ugramayam. Name of a demon causing diseases View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results7 results
ugram ayātam avaho ha kutsam RV.5.31.8c.
ugram ātapate svāhā TS.7.5.11.2; KSA.5.2.
ugram ugrasya tavasas tavīyaḥ RV.6.18.4c.
ugram ugrāsas taviṣāsa enam RV.10.44.3b; AVś.20.94.3b.
ugram ugreṇa śavasā RV.8.1.21b.
ugram eṣāṃ cittaṃ viśve 'vantu devāḥ AVP.3.19.5d. See eṣāṃ cittaṃ etc.
ugram ojiṣṭhaṃ tavasaṃ (SV. tarasaṃ) tarasvinam RV.8.97.10d; AVś.20.54.1d; SV.1.370d; 2.280d.
Vedabase Search
Wordnet Search
"ugram" has 5 results.

ugram

vatsanābhaḥ, amṛtam, viṣam, ugram, mahauṣadham, garalam, māraṇam, nāgaḥ, staukṛṃkam, prāṇahārakam, sthāvarādi   

viṣavṛkṣaviśeṣaḥ।

vatsanābhaḥ madhuraḥ asti।

ugram

hiṅguḥ, hiṅgukaḥ, sahasravedhī, sahasravīryā, śūlahṛt, śūlahṛd, śūlanāśinī, śūladviṭ, śālasāraḥ, vāhikaḥ, rāmaṭhaḥ, rāmaṭham, ramaṭhadhvaniḥ, ramaṭham, rakṣoghnaḥ, bhedanam, bhūtāriḥ, bhūtanāśanaḥ, billam, villam, bāhlikam, balhikam, piṇyākaḥ, piṇyākam, pinyāsaḥ, dīptam, ugragandham, ugravīryam, atyugram, agūḍhagandham, jatukam, jantughnam, bālhī, sūpadhūpanam, jatu, jantunāśanam, sūpāṅgam, gṛhiṇī, madhurā, keśaram   

upaskaraviśeṣaḥ- bālhika-pārasya-khorāsāna-mūlatānādi-deśe jāyamānāt kṣupāt niryāsitam ugragandhī dravyam।

hiṅguḥ upaskararūpeṇa vyañjaneṣu tathā ca oṣadhirupeṇa bheṣajeṣu upayujyate।

ugram

raudram, ugram   

kāvye navaraseṣu ekaḥ।

raudre krodhasūcakoktīnāṃ varṇanaṃ bhavati।

ugram

vatsanābhaḥ, viṣam, ugram, mahauṣadham, garalam, māraṇam, stauṅkakam   

viṣavṛkṣaviśeṣaḥ।

vatsanābhasya mūlebhyaḥ viṣaṃ prāpyate।

ugram

ugramayaḥ   

rogasya kāraṇaḥ ekaḥ dānavaḥ ।

ugramayasya ullekhaḥ harivaṃśe asti

Parse Time: 1.559s Search Word: ugram Input Encoding: IAST: ugram