Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"udvahanam" has 2 results
udvahanam: neuter nominative singular stem: udvahana
udvahanam: neuter accusative singular stem: udvahana
Apte Search
1 result
udvahanam उद्वहनम् 1 Marrying; श्वो भाविनि त्वमजितोद्वहने विदर्भान् Bhāg.1.52.41. -2 Supporting, holding or lifting up, bearing, carrying; भुवः प्रयुक्तोद्वहनक्रियायाः R.13.8; कैलास- नाथोद्वहनाय भूयः 14.2; Māl.1; R.2.18; Ku.3.13. -3 Being carried on, riding; खरेणोद्वहनं तथा Ms.8.37. -4 Possessing, having; लज्जा˚, विनय˚ &c. -5 Protection; सन्दह्यमानसर्वाङ्गः एषामुद्वहनाधिना Bhāg.3.3.7.
Wordnet Search
"udvahanam" has 2 results.

udvahanam

vivāhaḥ, upayamaḥ, pariṇayaḥ, udvāhaḥ, upayāmaḥ, pāṇipīḍanam, dārakarmaḥ, karagrahaḥ, pāṇigrahaṇam, niveśaḥ, pāṇikaraṇam, saṃbandhaḥ, pāṇigrahaḥ, dārasambandhaḥ, udvahaḥ, dāropasaṃgrahaḥ, pāṇigrāhaḥ, parigrahaḥ, prodvāhaḥ, saṃgrahaḥ, samudvāhaḥ, pariṇītam, adhigamanam, udvahanam, udvāhanam, karārpaṇam, dārādhigamanam, niveśanam, patitvam, patitvanam, parigrahatvam, pariṇayanam, bāndhukyam, maithunam   

saḥ dhārmikaḥ sāmājikaḥ vā saṃskāraḥ yena strīpuruṣau parasparaṃ patipatnīrūpeṇa svīkurutaḥ।

sohanasya vivāhaḥ rādhayā saha jātaḥ।

udvahanam

udvahanam, udvahanī, unnayanī, utthāpanayantram   

tat yantraṃ yat bhavane janaṃ sāmagrīṃ vā ekasmāt aṭṭālakāt anyasmin aṭṭālakaṃ nayati।

vayam udvahanena caturtham aṭṭālakaṃ gatāḥ ।

Parse Time: 1.571s Search Word: udvahanam Input Encoding: IAST: udvahanam