trir | kāmuka, kāmin, kāmavṛtti, kāmapravaṇa, kāmāsakta, sakāma, kāmana, kamana, kamra, kamitṛ, kāmayitā, ratārthin, maithunārthin, suratārthin, maithunābhilāṣin, sambhogābhilāśin, maithunecchu, vyavāyin, anuka, abhīka, abhika, lāpuka, abhilāṣuka, vyavāyaparāyaṇa, lampaṭa, strīrata, strīpara, kāmārta, kāmātura, kāmāndha, kāmānvita, kāmāviṣṭa, kāmagrasta, kāmādhīna, kāmayukta, kāmākrānta, kāmajita, jātakāma, kāmopahata  yaḥ strīsambhogābhilāṣī asti। saḥ kāmukaḥ vyaktiḥ asti।
|
trir | strīdharmaḥ, strīrajaḥ, rajaḥ, ṛtvam, kanyāvratam, ṛtuḥ, ārtavam, puṣpam  strīṣu niyatakālaparyantaṃ pratimāse garbhāśayāt sravan raktasrāvaḥ। strīdharmasya samaye stribhiḥ viśeṣatayā avadhātavyam।
|