 |
tan | na ādityaḥ pracodayāt TA.10.1.7c; MahānU.3.9c. |
 |
tan | na indras tad varuṇas tad agniḥ RV.1.107.3a. |
 |
tan | na indro varuṇo bṛhaspatiḥ TA.10.1.12c. See tan ma etc. |
 |
tan | na indro varuṇo mitro agniḥ RV.7.34.25a; 56.25a. |
 |
tan | na ṛbhukṣā narām anu ṣyāt RV.1.167.10d. |
 |
tan | naḥ parṣad (MS.3.2.4c, pariṣad) ati dviṣaḥ AVP.5.27.8c; TS.4.2.5.2c; MS.2.7.12c: 91.5; 3.2.4c: 20.8; KS.16.2c; TB.3.7.8.1c. |
 |
tan | naḥ punāna ā bhara RV.9.19.1c; SV.2.349c. |
 |
tan | naḥ prajāṃ vīravatīṃ sanotu TB.3.1.1.10c. |
 |
tan | naḥ pratnaṃ sakhyam astu yuṣme RV.6.18.5a. |
 |
tan | naḥ prabrūhi nārada śś.15.17d. See tan ma ācakṣva. |
 |
tan | nakṣatraṃ prathatāṃ paśubhyaḥ TB.3.1.2.4c. |
 |
tan | nakṣatraṃ bhūridā astu mahyam TB.3.1.1.10b,11b. |
 |
tan | naś candraḥ pracodayāt MS.2.9.1c: 120.9. |
 |
tan | naḥ śardhāya dhāsathā sv indriyam RV.1.111.2d. |
 |
tan | naḥ ṣaṇmukhaḥ pracodayāt TA.10.1.6c. Cf. ṣaṇmukhāya. |
 |
tan | naḥ ṣaṣṭhaḥ pracodayāt MahānU.3.5c. |
 |
tan | nas tapa uta satyaṃ ca vettu AVś.12.3.12d. |
 |
tan | nas turīpam adbhutam (AVś.AVP.KS. adbhutaṃ purukṣu) RV.1.142.10a; AVś.5.27.10a; AVP.9.1.9a; VS.27.20a; TS.4.1.8.3a; MS.2.12.6a: 150.16; KS.18.17a; N.6.21a. |
 |
tan | nas turīpam adha poṣayitnu RV.3.4.9a; 7.2.9a; TS.3.1.11.1a; MS.4.13.10a: 213.5; Aś.1.10.5; 3.8.1; śś.13.4.2. P: tan nas turīpam MS.4.14.8: 226.12; TB.2.8.7.4; 3.5.12.1; śś.1.15.4; Apś.19.17.1; śG.1.20.5. |
 |
tan | nas trāyatāṃ tanvaḥ sarvato (Apś. tan no viśvato) mahat KS.38.14c; Apś.16.19.1c. See tan me tanvaṃ. |
 |
tan | nas tvaṣṭā tad u citrā vicaṣṭām TB.3.1.1.10a. |
 |
tan | naḥ saṃskṛtam TS.1.4.43.2; MS.1.3.37: 44.2; 4.8.2: 109.7. See under tatra nau. |
 |
tan | naḥ sarpan mopa sṛpat AVś.12.1.46e. |
 |
tan | naḥ sarvaṃ samṛdhyatām AVś.19.52.5c; AVP.1.30.5c; Kauś.92.31c. |
 |
tan | naḥ siṃhaḥ pracodayāt MahānU.3.17c. See tan no nāra-. |
 |
tan | naḥ sūryaḥ pracodayāt MahānU.3.8c. |
 |
tan | naḥ sṛṣṭiḥ pracodayāt MS.2.9.1c: 120.15. |
 |
tan | naḥ skandaḥ pracodayāt MS.2.9.1c: 119.12. |
 |
tan | naḥ syonam upa spṛśāt AVś.14.2.51d. |
 |
tan | nārīḥ pra bravīmi vaḥ AVP.2.87.1c; Kauś.107.2c. |
 |
tan | nirjagāma haviṣā ghṛtena Kauś.129.2c; 135.9c. |
 |
tan | nu vocāma rabhasāya janmane RV.1.166.1a. Cf. BṛhD.4.48. |
 |
tan | nu satyaṃ pavamānasyāstu RV.9.92.5a. |
 |
tan | no agniḥ pracodayāt TA.10.1.7c; MahānU.3.7c. |
 |
tan | no anarvā savitā varūtham RV.5.49.4a. |
 |
tan | no astu try see tan me astu try-. |
 |
tan | no garuḍaḥ pracodayāt TA.10.1.6c; MahānU.3.15c. |
 |
tan | no gopāya MS.1.4.1: 47.3; KS.5.6; KA.1.199.2 (ter); Apś.6.24.3. See etan no gopāya. |
 |
tan | no gaurī pracodayāt MS.2.9.1c: 119.10; MahānU.3.14c. |
 |
tan | no dantī (TA. -tiḥ) pracodayāt MS.2.9.1c: 120.1; TA.10.1.5c; MahānU.3.4c. |
 |
tan | no durgiḥ (MahānU. durgā) pracodayāt TA.10.1.7c; MahānU.3.12c. |
 |
tan | no devā anu madantu yajñam TB.3.1.1.11c. |
 |
tan | no devā yachata supravācanam RV.10.35.12a. |
 |
tan | no dhyānaḥ pracodayāt MS.2.9.1c: 120.13. |
 |
tan | no nakṣatram abhijid vicaṣṭām TB.3.1.2.5b. |
 |
tan | no nakṣatram abhijid vijitya TB.3.1.2.5c. |
 |
tan | no nandiḥ pracodayāt TA.10.1.6c. |
 |
tan | no nārasiṃhaḥ pracodayāt TA.10.1.7c. See tan naḥ siṃhaḥ. |
 |
tan | non naśad yaḥ pitaraṃ na veda RV.1.164.22d; AVś.9.9.21d. |
 |
tan | no brahmā (Tā. -ma) pracodayāt MS.2.9.1c: 120.3; Tā.10.1.6c; MahānU.3.18c. |
 |
tan | no bhagavatī pracodayāt MahānU.3.13c. |
 |
tan | no bhānuḥ pracodayāt MS.2.9.1c: 120.7; MahānU.3.10c. |
 |
tan | no mahāṃ ud ayān devo aktubhiḥ RV.4.53.1d. |
 |
tan | no mahān karati śuṣmy ā cit RV.4.22.1b. |
 |
tan | no mahālakṣmīḥ pracodayāt MahānU.4.9; NṛpU.4.2. Cf. tan no lakṣmīḥ. |
 |
tan | no mitro varuṇo māmahantām RV.1.94.16c; 95.11c; 96.9c; 98.3c; 100.19c; 101.11c; 102.11c; 103.8c; 105.19c; 106.7c; 107.3c; 108.13c; 109.8c; 110.9c; 111.5c; 112.25c; 113.20c; 114.11c; 115.6c; 9.97.58c; AVP.4.28.7c; 8.14.11c; ArS.1.5c; VS.33.42c; 34.30c; KS.12.14c (bis); MS.4.12.4c (bis): 187.6,8; 4.14.4c: 220.12; AB.1.21.19; TB.2.8.7.2c; TA.4.42.3c; KA.1.218Bc. See tvaṃ no mitro etc. |
 |
tan | no rakṣatu sarvataḥ AVP.1.37.4e. Cf. under sa tvā etc. |
 |
tan | no rāyaḥ parvatās tan na āpaḥ RV.7.34.23a. |
 |
tan | no rāsva sumaho bhūri manma RV.4.11.2d. |
 |
tan | no rudraḥ pracodayāt MS.2.9.1c: 119.8; KS.17.11c; TA.10.1.5c (bis); 46.1c; MahānU.3.1c,2c; 17.4c. |
 |
tan | no lakṣmīḥ pracodayāt RVKh.5.87.25c. Cf. tan no mahālakṣmīḥ. |
 |
tan | no varuṇo rājā TA.10.1.13c. See tan me etc. |
 |
tan | no vahniḥ pracodayāt MS.2.9.1c: 120.11. |
 |
tan | no vāto mayobhu vātu bheṣajam RV.1.89.4a; VS.25.17a. |
 |
tan | no vāyus tad u niṣṭyā śṛṇotu TB.3.1.1.11a. |
 |
tan | no vi voco yadi te purā cit RV.6.22.4a; AVś.20.36.4a. |
 |
tan | no viśve varivasyantu devāḥ RV.1.122.3d,14b; TS.2.1.11.1d; KS.23.11d. |
 |
tan | no viṣṇuḥ pracodayāt MS.2.9.1c: 120.5; TA.10.1.6c; MahānU.3.16c. |
 |
tan | no vṛṣabhaḥ pracodayāt MahānU.3.3c,11c. |
 |
tan | no vaiśvānaraḥ pracodayāt MahānU.3.6c. |
 |
tan | no haviḥ prati gṛhṇantu devā daivāḥ AVP.5.15.1d. |
 |
tan | no 'hir budhnyo adbhir arkaiḥ RV.6.49.14a. |
 |
tan | nau saṃvananaṃ kṛtam MG.1.14.12d; VārG.15.22b. Cf. tena saṃvaninau. |
 |
tan | nau saṃskṛtam VS.4.34; KS.4.9. See under tatra nau. |
 |
tan | nau saṃdhehy oṣadhe SMB.2.4.8f. Cf. chinnaṃ saṃ dhehy. |
 |
tan | nau saha TS.1.3.2.1; KS.2.11; 25.9; śB.3.5.4.16; Kś.8.5.18; Apś.11.12.4; Mś.2.2.3.11. |
 |
tan | ma ācakṣva nārada AB.7.13.2d. See tan naḥ prabrūhi. |
 |
tan | ma (Vait. mā !) āpyāyatāṃ punaḥ GB.1.2.7d; Vait.12.9d. |
 |
tan | ma ābadhnāmi śataśāradāya VS.34.52c. See under tat te badhnāmy. |
 |
tan | ma āvartayā punaḥ PB.1.5.18c. |
 |
tan | ma indro varuṇo bṛhaspatiḥ MahānU.4.12c; BDh.2.5.8.3c. See tan na etc. |
 |
tan | ma upapadyatām SMB.2.4.6. |
 |
tan | ma ūrjaṃ dhāḥ ApMB.2.10.17 (ApG.5.13.18). See next. |
 |
tan | ma ūrjaṃ dhās tat subhūtam HG.1.13.15. See prec. |
 |
tan | ma ṛtam indra śūra citra pātu RV.8.97.15a. |
 |
tan | ma ṛtaṃ pātu śataśāradāya RV.7.101.6c. |
 |
tan | mayi prajāpatiḥ AVś.6.69.3c. See parameṣṭhī prajāpatiḥ. |
 |
tan | marutas tad aśvinā RV.8.25.14b. |
 |
tan | martyasya devatvam (KS. devam) ājānam agre VS.31.17d; KS.39.2d. See tat puruṣasya. |
 |
tan | mā āpyāyatāṃ etc. see tan ma etc. |
 |
tan | mā kṣāyi ApMB.2.10.15 (ApG.5.13.18); HG.1.13.15; ApDh.2.2.3.11. |
 |
tan | mā jinva (KS. mārjitvā) TS.1.6.1.1; MS.1.1.11: 6.17; KS.1.10. |
 |
tan | mātā pṛthivī tat pitā dyauḥ RV.1.89.4b; VS.25.17b; TB.2.7.16.3b. |
 |
tan | mā tārīn nirṛtir mo arātiḥ AVś.6.124.3d. |
 |
tan | mā devā avantu śobhāyi MS.4.9.2: 122.11. See taṃ mā etc. |
 |
tan | mā dhinotu prajayā dhanena VSK.3.9.1d. |
 |
tan | mā pitur gotamād anv iyāya RV.4.4.11b; TS.1.2.14.5b; MS.4.11.5b: 173.14; KS.6.11b. |
 |
tan | mā puṃsi kartary erayadhvam KBU.1.2c. See taṃ mā etc. |
 |
tan | mā punātu sarvataḥ MS.3.11.10c: 157.9. |
 |
tan | mā prāpat pṛthivīṃ mota devān AVś.14.2.69c. |
 |
tan | mām avatu (and āvīt) see tan māvatu (and māvīt). |
 |
tan | mā mā hiṃsīt parame vyoman GB.2.1.3d; Vait.3.12d. See sa mā etc. |
 |
tan | māyuṣmad āyuṣmantaṃ kṛṇotu AVP.7.14.8. Cf. under tena tvāyuṣāyuṣmantaṃ. |
 |
tan | māvatu (Mś.AGṃG.VārG. mām avatu) PB.1.1.1; TA.7.1.1; TU.1.1.1; Apś.10.1.4; 11.15.1 (ter); Mś.2.3.7.2 (ter); AG.1.23.19; MG.1.4.4; VārG.8.4. |
 |
tan | māviśatu PB.1.1.1; Apś.10.1.4; AG.1.23.19. |
 |
tan | māvīt (TAṭU.VārG. mām āvīt) TA.7.12.1; TU.1.12.1; MG.1.4.8; VārG.8.7. |
 |
tan | mā hiraṇyavarcasam AVP.8.20.3c. See taṃ mā etc., and yo mā etc. |
 |
tan | mitra eti pathibhir devayānaiḥ TB.3.1.2.1c. |
 |
tan | mitrasya pathā naya TS.1.4.43.2; 6.6.1.3; MS.1.3.37: 43.13; 4.8.2: 108.14; KS.4.9. |
 |
tan | mitrasya varuṇasyābhicakṣe RV.1.115.5a; AVś.20.123.2a; VS.33.38a; MS.4.14.4a: 220.9; TB.2.8.7.2a. |
 |
tan | mṛtyunā nirṛtiḥ saṃvidānā AVś.7.70.1c. See next. |
 |
tan | mṛtyur nirṛtyā saṃvidānaḥ TB.2.4.2.2c. See prec. |
 |
tan | me śB.3.5.4.17; Apś.11.12.4; Mś.2.2.3.11; 2.3.6.17. |
 |
tan | me (VS. no) astu tryāyuṣam (VārG. śatāyuṣam) VS.3.62d; VSK.3.9.4d; ApMB.2.7.2d; HG.1.9.6d; MG.1.1.24e; VārG.4.20e. See tat te karomi. |
 |
tan | me astu svadhā namaḥ HG.2.15.9d. |
 |
tan | me gopāya (Kauś. gopāyasva) MS.1.5.14 (bis): 83.2,14; 4.9.24 (quater): 137.8,10,11,13; KS.7.3 (bis),11 (bis); Apś.6.24.6; Mś.1.6.3.7; Kauś.55.15. |
 |
tan | me 'jugupaḥ Mś.1.4.3.17. |
 |
tan | me juṣantāṃ tā mā pāntu JG.1.23. |
 |
tan | me juṣasva śipiviṣṭa havyam RV.7.99.7b; SV.2.977b; TS.2.2.12.4b; KS.6.10b. |
 |
tan | me tanvaṃ trāyatāṃ sarvato bṛhat AVś.8.5.19c. See tan nas trāyatāṃ. |
 |
tan | me diśatu havyabhuk MG.2.13.6d. |
 |
tan | me devā anu jānantu viśve AVś.10.5.50d. Cf. tubhyaṃ devā anu. |
 |
tan | me draviṇaṃ yachatu AVś.10.5.40b. |
 |
tan | me dhātā ca (AVP. omits ca) savitā ca dhattām AVP.1.91.1c--3c; Kauś.115.2c (ter). |
 |
tan | me nirṇuda mṛttike TA.10.1.9b. |
 |
tan | me 'numatir anumanyatām TB.2.7.16.3a. |
 |
tan | me punar dehi MS.1.5.14: 84.7; KS.7.3 (bis),11 (bis); Apś.6.26.5. |
 |
tan | me brāhmaṇavarcasam AVś.10.5.40c. |
 |
tan | me bhajasi padmākṣi RVKh.5.87.21c. |
 |
tan | me bhūyo bhavatu mā kanīyaḥ AVś.3.15.5c. |
 |
tan | me manaḥ śivasaṃkalpam astu VS.34.1d--5d,6e. |
 |
tan | me manasi tiṣṭhatu PG.3.16.1d. |
 |
tan | me mā vyanaśat Kauś.56.6,7. |
 |
tan | me 'rādhi (Kauś. rāddham; JG. -rādhi svāhā) VS.2.28; TS.1.6.6.3; TA.4.41.6 (bis); Kauś.56.7; JG.1.12. See tenārātsyam. |
 |
tan | me rādhyatām (JG. adds svāhā) VS.1.5; TS.1.5.10.3; śB.1.1.1.2; TB.3.7.4.7,8; TA.4.41.4 (bis); śś.4.8.3; Mś.1.7.2.24; Kauś.56.6; SMB.2.4.6; JG.1.12 (quater). Cf. tan me sam-. |
 |
tan | me retaḥ pitāmahī (ApMB.2.19.5c, prapitā-) vṛṅktām ApMB.2.19.3c,5c. |
 |
tan | me retaḥ pitā vṛṅktām Apś.1.9.9c; ApMB.2.19.1c; HG.2.10.7c; MDh.9.20c. See retas tan. |
 |
tan | me varuṇo rājā MahānU.5.2c. See tan no etc. |
 |
tan | me varcasa āyuṣe RVKh.10.128.7d. |
 |
tan | me varṣantu vṛṣṭayaḥ AVP.2.76.1d. |
 |
tan | me vi caṣṭe savitāyam aryaḥ RV.10.34.13d. |
 |
tan | me 'śīya HG.1.13.15. See tasya te 'śīya. |
 |
tan | me samṛdhyatām (Kauś. samṛddham) TB.3.11.2.4; SMB.2.4.6; JG.1.2; Kauś.56.7. Cf. tan me rādhyatām. |
 |
tan | me sarvaṃ samṛdhyatām PG.2.17.9c. |
 |
tan | me sarvaṃ saṃ padyatām AVś.10.9.27d. |