 |
tasmai | sarasvatī duhe RV.9.67.32c; SV.2.649c; TB.1.4.8.4c. |
 |
tasmai | sarpa namo 'stu te RVKh.7.55.7d. Cf. tasmai prāṇa. |
 |
tasmai | sahasranirṇijam RV.8.8.15c. |
 |
tasmai | sahasram akṣabhir vi cakṣe RV.10.79.5c. |
 |
tasmai | sūryāya sutam ājuhota (Apś. ājuhomi) MS.1.3.12e: 35.6; KS.4.4e; 27.7; Apś.12.23.8; Mś.2.4.1.24. Cf. under tasmā indrāya sutam. |
 |
tasmai | somaṃ madhumantaṃ sunota RV.10.30.3d. |
 |
tasmai | somāya haviṣā vidhema RV.8.48.12c. Cf. under tasmai ta indo. |
 |
tasmai | somo adhi bravat (KS. bruvat) RV.10.173.3c; AVś.6.5.3c; 87.3c; KS.35.7c. See tasmai devā adhi. |
 |
tasmai | stanaṃ prapyāyasva HG.2.4.3c. See tasmai tvaṃ stana. |
 |
tasmai | svapnāya dadhur ādhipatyam AVś.19.56.3c; AVP.3.8.3c. |
 |
tasmai | svāhā TS.3.4.7.1,3; 8.4; KS.11.11 (bis); 12.6 (bis); 17.19 (quater); TB.3.7.8.3; Apś.9.18.7; 17.20.1; Aś.6.5.2 (bis); HG.1.3.13. |
 |
tasmai | svāhā vaṭ (VS.śB. vāṭ) VS.18.38--43; MS.2.12.2 (bis): 145.2,13; 3.4.3: 48.4; KS.18.14 (sexies); śB.9.4.1.7--12; Mś.6.2.5.32. Cf. tābhyāṃ etc. |
 |
tasmai | kṛṇomi na dhanā ruṇadhmi RV.10.34.12c. Cf. tasmai namo daśa. |
 |
tasmai | gṛhān kṛṇuta yāvatsabandhu AVś.18.4.37d. |
 |
tasmai | gotrāyeha jāyāpatī saṃrabhethām TA.2.6.2d. See tasya guptaye. |
 |
tasmai | ghṛtaṃ surāṃ madhu AVś.10.6.5a. |
 |
tasmai | ca devi vaṣaḍ astu tubhyam TS.4.1.4.1d; 5.1.5.1. See under kasmai deva. |
 |
tasmai | cikitvān rayiṃ dayasva RV.1.68.6b. |
 |
tasmai | juhomi haviṣā ghṛtena AVP.12.18.1c; 15.22.3c; Aś.8.14.4c. |
 |
tasmai | jyeṣṭhāya brahmaṇe namaḥ AVś.10.7.32d,33d,34d,36d; 8.1d. |
 |
tasmai | ta indo haviṣā vidhema RV.8.48.13c; AVP.2.39.5c; 4.9.1c; VS.19.54c; TS.2.6.12.2c; MS.4.10.6c: 156.11; KS.21.14c; PB.9.9.12; Vait.24.1c. Cf. tasmai te deva haviṣā, tasmai te soma haviṣā, tasmai devāya, tasmai vātāya, tasmai rudrāya, tasmai somāya, tasyai ta enā, tasyai te devi, and tābhyāṃ rudrābhyāṃ. |
 |
tasmai | tavasyam anu dāyi satrā RV.2.20.8a. |
 |
tasmai | te kāma nama it kṛṇomi AVś.9.2.19d--24d. |
 |
tasmai | te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāhā śś.4.18.5. Cf. namo rudrāya paśupataye mahate. |
 |
tasmai | te deva haviṣā vidhema MS.4.14.1d: 216.1. Cf. under tasmai ta indo. |
 |
tasmai | te devīṣṭake KS.16.16c. Error for tasyai etc. |
 |
tasmai | te dyāvāpṛthivī revatībhiḥ AVś.13.1.5c. See asmabhyaṃ dyāvā-. |
 |
tasmai | te nakṣatrarāja AVś.6.128.4c. |
 |
tasmai | te pratiharyate TS.1.3.13.5a. See asmai etc. |
 |
tasmai | te 'ruṇāya (AVP. 'raṇāya [?]) babhrave AVś.6.20.3c; AVP.12.1.2c. |
 |
tasmai | te rudra idāvatsareṇa (also iduvatsareṇa, parivatsareṇa, vatsareṇa, and saṃvatsareṇa) namas karomi TS.5.5.7.3--4. |
 |
tasmai | te vidhema vājāya svāhā VS.17.71d; TS.4.6.5.3d; 5.4.7.2; MS.1.5.14d (ter): 82.17; 83.10; 84.4; KS.18.4c; śB.9.2.3.32. |
 |
tasmai | te subhoḥ subhavo bhūyāsma Lś.3.11.4. |
 |
tasmai | te soma nama id vaṣaṭ ca AVP.2.39.6c; TB.3.7.13.3c; Vait.24.1c. |
 |
tasmai | te soma somāya svāhā VS.8.49; śB.11.5.9.11. P: tasmai te Kś.12.5.17. |
 |
tasmai | te soma haviṣā vidhema TB.3.1.1.3c. Cf. under tasmai ta indo. |
 |
tasmai | te svāhā MS.2.3.1 (quater): 28.3,4,5,6; 2.3.3 (quater): 30.11,12,13,15. |
 |
tasmai | tvaṃ stana pra pyāya ApMB.2.13.2c. See tasmai stanaṃ. |
 |
tasmai | tvā tebhyas tvā TB.3.7.9.4d. |
 |
tasmai | tvānu hvayāmasi AVP.9.14.7e. See sa ca tvānu. |
 |
tasmai | tvā paridadāmi MG.1.22.5. |
 |
tasmai | tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi TS.3.5.9.2. |
 |
tasmai | tvām avase huve AVś.5.25.2d; AVP.1.68.1d; 12.3.1d. |
 |
tasmai | tvā mahimne prajāpataye svāhā TS.7.5.16.1; 17.1; KSA.5.11,12,13. |
 |
tasmai | tvā viṣṇave tvā VS.7.22; TS.1.4.12.1; 6.5.1.3; MS.1.3.14: 35.14; 4.6.5: 85.10; KS.4.5; 27.10; śB.4.2.3.10. |
 |
tasmai | dada dīrgham āyuṣ kṛṇuṣva AVP.1.46.5c. |
 |
tasmai | dīdayataṃ bṛhat RV.1.93.10c. |
 |
tasmai | dṛṣṭāya te namaḥ AVP.14.3.10f; NīlarU.10f. |
 |
tasmai | deva vaṣaḍ astu tubhyam KS.16.4d; 19.5 (bis). See under kasmai etc. |
 |
tasmai | devā adhi bravan (MS.KSṭB.Apś. bruvan) VS.17.52c; TS.4.6.3.1c; MS.2.10.4c: 135.8; KS.18.3c; TB.2.4.2.9c; Apś.14.27.7c. See tasmai somo. |
 |
tasmai | devā amṛtāḥ (AVś. amṛtaṃ) saṃ vyayantām (AVś. -tu) AVś.7.17.3c; TS.3.3.11.3c; MS.4.12.6c: 195.15; ApMB.2.11.4c. |
 |
tasmai | devāya haviṣā vidhema AVP.1.106.1c; 1.107.3d; AVP.4.1.1d--6d. Cf. under tasmai ta indo, and see kasmai etc. |
 |
tasmai | devāḥ sudihaṃ digdham asyāṃ (read asyān) AVP.9.16.5d. |
 |
tasmai | dhattaṃ suvīryam RV.1.93.2c; MS.4.14.18c: 248.3; TB.2.8.7.9c. |
 |
tasmai | na druhyet katamac canāha (ViDh. druhyet kṛtam asya jānan) SaṃhitopaniṣadB.3d; ViDh.30.47d; VāDh.2.10d; N.2.4d. |
 |
tasmai | namaḥ TS.5.5.5.1 (bis); KA.1.207 (ter); 3.160,164,166A. |
 |
tasmai | namantāṃ janayaḥ supatnīḥ (MS. sanīḍāḥ) VS.12.35c; TS.4.2.3.2c; MS.2.7.10c: 88.5; KS.16.10c; śB.6.8.2.3. |
 |
tasmai | namas tan mākhyāḥ GG.1.3.18. |
 |
tasmai | namasva śataśāradāya AVP.2.66.2c. |
 |
tasmai | namo daśa prācīḥ kṛṇomi AVś.5.28.11c; AVP.2.59.9c. Cf. tasmai kṛṇomi. |
 |
tasmai | namo daśabhiḥ śakvarībhiḥ AVś.11.2.23c. |
 |
tasmai | (text, erroneously, tasyai) namo yatamasyāṃ diśītaḥ AVś.11.2.27c. |
 |
tasmai | nīlaśikhaṇḍāya NīlarU.26a. |
 |
tasmai | nūnam abhidyave RV.8.75.6a; TS.2.6.11.2a; MS.4.11.6a: 175.4. See kasmai etc. |
 |
tasmai | no devāḥ paridatteha (Mś. -datta, but mss. -dhatta; KS. -dhatta; PG. -dhatteha) sarve (Mś. viśve) TS.5.7.2.3d; KS.13.15d; Mś.1.6.4.21d; SMB.2.1.10d; PG.3.1.2d; BDh.2.6.11.11d. See tasmai mā devāḥ. |
 |
tasmai | pāvaka mṛḍaya RV.1.12.9c; 8.44.28c; SV.2.196c; JB.1.65c (bis); Apś.9.1.11c; Mś.3.3.3c. |
 |
tasmai | pṛthivi śaṃ bhava VS.35.5c; śB.13.8.3.3c (text, erroneously, tasyai etc.). |
 |
tasmai | prati pra vedaya TS.3.1.4.1c. See tā asmai. |
 |
tasmai | pra bhāti nabhaso jyotiṣīmān AVś.18.4.14c. |
 |
tasmai | prāṇa namo 'stu te AVś.11.4.23d. Cf. tasmai sarpa. |
 |
tasmai | baliṃ rāṣṭrabhṛto bharanti AVś.10.8.15d. |
 |
tasmai | brahma ca brāhmāś (TA. brahmā) ca AVś.10.2.29c; TA.1.27.3c. |
 |
tasmai | brahma na prabrūyāt SaṃhitopaniṣadB.3c. See na brahma. |
 |
tasmai | mā devāḥ pari dhatteha sarve AVś.6.55.1d. See tasmai no devāḥ. |
 |
tasmai | mā brūyā nidhipāya brahman VāDh.2.9d; ViDh.29.10d; N.2.4d. |
 |
tasmai | yamāya namo astu mṛtyave RV.10.165.4d; AVś.6.28.3d; 63.2d; 84.3d; MG.2.17.1d. |
 |
tasmai | yujyantām usriyāḥ VS.35.2c; śB.13.8.2.5c. |
 |
tasmai | rayim ṛbhavaḥ sarvavīram RV.4.35.6c. |
 |
tasmai | rudrāya namo astu TS.5.5.9.3c; TA.10.16.1 (bis); 17.1; MahānU.13.2 (bis),3. |
 |
tasmai | rudrāya namo astv agnaye (KS.Apś. astu devāḥ; Mś. 'stu devāya) AVś.7.87.1d; KS.40.5d; Apś.16.34.4c; Mś.6.2.4.6c; śirasU.6d. |
 |
tasmai | rudrāya haviṣā vidhema AVP.5.22.2c,5c,6d,7c. Cf. under tasmai ta indo. |
 |
tasmai | vātāya haviṣā vidhema RV.10.168.4d. Cf. under tasmai ta indo. |
 |
tasmai | vidhema haviṣā vayam (TB. ghṛtena) MS.1.2.7c: 16.11; TB.3.12.3.2c. |
 |
tasmai | virūpākṣāya dantāñjaye samudrāya viśvavyacase tuthāya viśvavedase śvātrāya pracetase sahasrākṣāya brahmaṇaḥ putrāya namaḥ SMB.2.4.6. Cf. virūpākṣāya dantājjaye. |
 |
tasmai | viśaḥ sam anamanta pūrvīḥ (TS.3.4.4.1c, PG. sarvāḥ; MS. daivīḥ) VS.8.46c; 17.24c; TS.3.4.4.1c; 4.6.2.6c; MS.2.10.2c: 133.15; KS.18.2c; śB.4.6.4.6c; PG.1.5.9c. See next but one. |
 |
tasmai | viśaḥ svayam evā namante (TB. -ti) RV.4.50.8c; TB.2.4.6.4c; AB.8.26.8. |
 |
tasmai | viśo devakṛtā namanta AVP.3.27.2c. See prec. but one. |
 |
tasmai | vṛṣṭir madhumat pinvate divaḥ RV.5.63.1d; MS.4.14.12d: 234.6. |
 |
tasmai | śatrūn sutukān prātar ahnaḥ RV.10.42.5c; AVś.20.89.5c. |
 |
tasmai | sa druhyād ya idaṃ nāyat AVP.8.15.8a. |
 |
etasmai | rāṣṭram abhi saṃ namāma # TS.5.7.4.4d. See te asmai rāṣṭram. |